SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [सू०५६ - ५६ मणसा जे पउस्संति चित्तं तेसिं न विज्जती । अणवजं अतहं तेर्सि ण ते संवुडचारिणो ॥ २९॥ ५७ इच्चेयाहिं दिट्ठीहिं सातागारवणिस्सिता । संरणं ति मण्णमाणा सेवंती पावगं जणा ॥३०॥ जंहा औसाविणिं णावं जातिअंधो दुरूहिया । इच्छेन्जा पारमागंतुं अंतरा य विसीयति ॥ ३१॥ ५९ एवं तु समणा एगे 'मिच्छद्दिट्टी अणारिया । संसारपारकंखी ते संसारं अणुपरियटृति ॥ ३२॥ त्ति बेमि । ॥ "बितिओ उद्देसओ सम्मत्तो॥ [तइओ उद्देसओ] ६० जं किंचि वि पूतिकडं सैंड्रीमागंतुमीहियं । सहस्संतरियं भुंजे दुपक्खं चेव "सेवती ॥१॥ भिक्खूणं अस्संजतो णाम भिक्खूव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा । तं च भिक्षुः त्रिकोटिशुद्धं भुखानोऽपि मेधावी कम्मुणा णोवलिप्पते।" चू० । “पुत्रम् अपत्यं पिता जनकः समारभ्य व्यापाद्य आहारार्थे कस्याञ्चित् तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः असंयतो गृहस्थः तत्पिशितं भुजानोऽपि, चशब्दस्य अपिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते" शी० ॥ १३. °माणो वि मेधावी चू०॥ १४.प्पते चू० । दृश्यतां सू० ५५ टि० १२॥ १. सरणं मण्णमाणा खं १। हियं ति मण्णमाणा तु सेवंती अहियं जणा चू० । “हियं ति मण्णमाणा एवमस्माकं हितं भविष्यतीति मूर्खास्तु एतद् अहितमेव सेवन्ते" चू०॥ २. जह खं १॥ ३. मास्साविणिं खं १ । अस्साविणि पु १ । “जधा आस्साविणिं णावं० सिलोगो । आश्रवतीति आश्राविणी अकतकोट्ठा भुण्णकोट्ठा वा” चू० । “आसाविणीमित्यादि, आ समन्ताच्छ्रवति तच्छीला वा आस्राविणी सच्छिद्रेत्यर्थः ।" शी० ॥ ४. दुरूभिया खं १॥ ५. इच्छाई य पारगमागंतुं खं २ । इच्छेज (इच्छई सं०) पारमागंतू खं १ सं० । इच्छंतो इति चूर्णिकृदिष्टः पाठो भाति, तथाहि - “स एवमिच्छन्नपि" चू०। “इच्छत्यसौ” शी०॥ ६. मिच्छविट्ठी खं १। मिच्छादिट्ठी चू०॥ ७. °पारमिच्छंता संसारे चू०॥ ८. प्रथमस्य द्वितीयः खं २ पु १, २॥ ९. किंची पू° ला० पु २ । “जं किंचि उ पूतीकडं. सिलोगो" चू० । “यत् किञ्चिदिति आहारजातं स्तोकमपि, आस्तां तावत् प्रभूतम् , तदपि पूतिकृतम्" शी० ॥१०. सड्ढीमागंतु ईहियं खं १ । “श्रद्धा अस्यास्तीति श्राद्धी, आगच्छन्तीत्यागन्तुकाः, तैः श्राद्धीभिरागन्तूननुप्रेक्ष्य प्रतीत्य वक्खडियं, अधवा सड्डि त्ति जे एगतो वसंति तानुद्दिश्य कृतम्, तत् पूर्वपश्चिमानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy