SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ७०२] ati अज्झणं 'किरियाठाणं' । मडंबघातंसि वा दोणमुहघायंसि वा पट्टणघायंसि वां आसमघातंसि वा सन्निवेसघायंसि वा निगमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुत्रे भवइ, दिडीपिरियासियादंडे, एवं खलु तस्स तप्पैत्तियं सावज्जे ति आहिज्जति, पंचमे दंडसंमादाणे दिट्ठीविप्परियासियादंडे त्ति आहिते । ७००. अहावरे छड्डे किरियाठाणे मोसवत्तिए त्ति आहिज्जति, से जहानामए ५ केइ पुरिसे आहेउं वा नायैहेउं वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति, अण्णेण वि मुसं वदावेति, मुसं वयंतं पि अण्णं समणुजाणति, एवं खलु तस्स तैंप्पत्तियं साँवज्ञे त्ति आहिज्जति, छट्ठे किरियाठाणे मोसवत्तिए त्ति आहिते । ७०१. अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिए ति आहिज्जति से जाणा केइ पुरिसे आयहेउं वा जाव परिवारहेउं वा सयमेव अदिण्णं आदियति, १० अण्णेण वि अदिण्णं आदियावेति, अदिण्णं आदियंतं अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जति, सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिते । १५९ ७०२. अहावरे अट्ठमे किरियाठाणे अंज्झत्थिए त्ति आहिज्जति, से जाणार केइ पुरिसे, "से णत्थि णं " केइ किंचि विसंवादेति, सयमेव हीणे दीणे १५ दुडे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविट्ठे करतलपल्हत्थमुहे अट्टज्झाणोवगते भूमिगतेंदिट्ठीए झियाति, तस्स णं अज्झत्थिया असंसइया चत्तारि ठाणा " १. वा सन्निवेस° खं १॥ २. तप्पत्तितं सावजं ति खं १ पु १ विना । " तस्स तं सावज्जे ति पंचमा किरिया ” चू० | दृश्यतां पृ० १५६ पं० १ ॥ ३. समाताणे खं २ पा० ॥ ४. किरिया खं १। एवमग्रेऽपि सर्वत्र ॥ ५. णाइहेउं मु० । “ णाय हेतुं पुत्तो वा से अण्णो वा से कोइ " चू० ॥ ६ तम्पत्तितं खं २ ॥ ७. सावजं खं १ पु १ विना । दृश्यतां पृ० १५६ पं० १॥ ८. सावजं ११ विना । सावज ति पा० । दृश्यतां पृ० १५६ पं० १ ॥ ९ पु १ विना अज्झत्थवत्तिए त्ति मु० । अज्झथिए त्ति नास्ति खं १ । अज्झत्थवत्तिए आहि खं १ विना । अज्झथिए, से जधा० चू० । " आध्यात्मिकमिति” शी० । अत्र अग्रे च अन्भत्थ' इति पाठोऽपि कासुचित् प्रतिषु दृश्यते ॥ १०. से नास्ति खं १ विना । से जधा० केइ पुरिसे णत्थि णं विसंवादेति चू० । 'तद्यथा नाम कश्चित् पुरुषः..., तस्य च नास्ति कश्चिद् विसंवादयिता" शी० ॥ ११. केति खं १ ॥ १२. दिट्टिए १॥ १३. व्यासं खं १ । त्थिता असं खं १ विना । 'स्थिया असंसतिया पु१ | "आध्यात्मिका, अध्यात्मे संश्रिताः अज्झत्यसंसइया, अधवा मुक्तसंशयमेव समानदीर्घत्वे कृते अज्झत्थिया असंसइया, अहवा संशयः अज्ञाने भये च संशयं कुर्वन्तीति संशयिता" चू० । "आध्यात्मिकानि अन्तःकरणोद्भवानि मनः संश्रितानि असंशयितानि वा " शी० । चू० शी० अनुसारेण 'अज्झत्थिया संसइया' इति 'अज्झत्थिया असंसइया' इति चोभयविधः पाठोऽत्र भाति । तुलना - आचा० सू० ६९० टि०१, २, सू० ७३० टि० २ ॥ << Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy