SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ८६८] सत्तमं अज्झयणं 'णालंदाज।। २५५ वा परिभासति में त्ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपंलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा णो परिभासति मे ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठति । ८६८. तते णं से उदगे पेढालपुत्ते भगवं गोयमं अणाढायमीणे जामेव दिसं ५ पाउन्भूते तामेव 'दिसं संपहारेत्थ गमणाए। ८६९. भगवं च णं उदाहु-औउसंतो उदगा! जे खलु तैहाभूतस्स समणस्स वा माहणस्स वा "अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा "निसम्म अप्पणो चेव अहमाए पडिलेहाए अणुत्तरं 'जोयक्खेमपयं १०८५], हेडयमाणः परिभासति मनसा वि, तत्र वयसा तस्सिं स ब्रूते, अढे भासिजमाणे यदि 'सत्यमेतद्' मनसा गृह्णाति तथावि बाहिरकरणेणं वायाए ण पसंसति यथा 'साधु साधु' इति, कायेण वि नाङ्गुलिस्फोटनादिभिः प्रशंसति, मनसा नास्य नेत्र-वक्त्रप्रसादो भवति, अधवा वायाए हेलयति विन्धतीति, तदा(हा) कायेण हस्ते विक्षिपति, मनसा नेत्र-वक्त्रप्रसादो न भवति । आगमेत्ता गाणं भावाणं जाणत्ताए आगमेत्ता दसणं भावाणं दंसणत्ताए, भागमेत्ता चरित्तं णायाणं पावाणं अकरणता, से खलु परलोए भपलिमंथत्ताए (1) चिट्ठति" चू० । "भगवं च णं उदाहु इत्यादि, गौतमस्वाम्याह-आयुष्मनुदक! यः खलु श्रमणं वा "माहनं वा." परिभाषते निन्दति मैत्री मन्यमानोऽपि तथा सम्यगू ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स खलु लघुप्रकृतिः पण्डितंमन्यः परलोकस्य सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य पलिमन्थाय तद्विलोडनाय तद्विघाताय तिष्ठति" शी० ॥ १. परिहासति खं १॥ २. चू० पु १ विना-मित्ति मण्णा खं २। मित्ति अण्णइ पा० पु २ ला० । मित्तिं मण्णति खं १ सं० शी० । मित्ति मनंति मु०। दृश्यतामुपरितनं टिप्पणम् ॥ ३. °णताए खं १ मु० विना ॥ ४. परिसंधत्ताए खं १॥ ५. चू. विना-भासति मिति मण्णति खं १ शी। भासेति मे त्ति मणति खं १.विना। भासह मित्तिं मनंति मु.। "प्रशस्तमिदानीम्-नो खलु समणो वा माहणो वा परिभासति परिभासेति मे त्ति मण्णति....."परलोगविसुदि त्ति मोक्खं" चू० । “यस्तु पुनमहासत्त्वो:रत्नाकरवद् गम्भीरो न श्रमणादीन परिभाषते तेषु च परमा मैत्री मन्यते सम्यग्दर्शन-ज्ञान-चारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्धयाऽवतिष्ठते" शी० । पृ० २५४ टि. १६ ॥ ६. गाणं जाव भागमेत्ता पावाणं खं १॥७. पुत्ते जामेव दिसं सं १ मु. विना। "किं कारणं भणाढायमीणो प्रस्थितो ? जतो ण जाणामि किं भगवं गोतमे णं भणिहिति" चू०॥ ८. दिसा खं २। दिसि मु०॥ ९. दिसं पहारेत्य खं १ विना। "तामेव दिशं गमनाय सम्प्रधारितवान्" शी०॥ १०. उदाहू खं १॥ ११. माउसंतोदगा खं १ मु० विना। माउसो उदगा चू०॥ १२. तधारूवस्स चू०॥ १३. अभिए एगमवि आरित धम्मितं खं १॥११. णिधम खं ॥ १५. सुहुमाते खं १ मु० विना ॥ १६. जोइक्खेम ख १ मु० विना । जोगवखेम मु० ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy