SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २५६ __ सूयगडंगसुत्ते बीए सुयक्बंधे [सू० ८७० - लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नमंसति सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । ८७०. तते णं से उदए पेढालपुत्ते भगवं गोयम एवं वदासी-एतेसि गं मंते ! पदाणं पुव्विं अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं ५ असुयाणं अमुयाणं अविण्णायाणं अणिगूढाणं अव्वोगडाणं अव्वोच्छिण्णाणं १. "लभित्ता प्रापित्ता। अधवा सूक्ष्मा पडिलेह त्ति किं एसो जाणति छिण्णसंशयः सो वि ताव तं वंदति जाव पज्जुवासति अर्थतोऽयमादिश्यते" चू०। "सूक्ष्मया कुशाग्रीयया बुद्धथा प्रत्युपेक्ष्य पर्यालोच्य "लम्भितः प्रापितः सन् असावपि."तम्"माद्रियते पूज्योऽयमित्येवं जानाति तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्यपास्ते च" शी०॥ २. वदति नमसंति जाव कलाणं खं १॥ ३. वासंति चू० मु. शी. विना॥ ४. वयासि खं १ मु० विना । तुलना-"एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे एवं वयासी-एएसि णं भंते । पयाणं पुचि अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्मयाणं असुयाणं अविण्णायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अणिज्जूढाणं अणुवधारियाणं एयमढें णो सद्दहिए णो पत्तिइए णो रोइए, इयाणि भंते ! एतेसिं पयाणं जाणणयाए सवणयाए बोहीएं अभिगमेणं दिवाणं सुयाणं मुयाणं विण्णायाणं वोगडाणं वोच्छिन्नाणं णिज्जूढाणं उवधारियाणं एयमढें सदहामि पत्तियामि रोएमि, एवमेयं से जहेयं तुब्मे वदह" इति भगवतीसूत्रे प्रथमे शतके नवम उद्देशके, अस्य अभयदेवसूरिविरचिता वृत्तिः-"कथमदृष्टानामित्याह-भन्नाणयाए त्ति, अज्ञानो निर्ज्ञानः, तस्य भावोऽज्ञानता, तथा अज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः । एतदेव कथमित्याह-असवणयाए त्ति, अश्रवणः श्रुतिवर्जितः, तद्रावस्तत्ता, तया। अबोहीए त्ति अबोधिः जिनधर्मानवाप्तिः, इह तु प्रक्रमाद् महावीरजिनधर्मानवाप्तिः, तया, अथवा औत्पत्तिक्यादिबुद्धयभावेन । अणभिगमेणं ति विस्तरबोधाभावेन हेतुना। अदृष्टानां साक्षात् स्वयमनुपलब्धानाम् , अश्रुतानाम् अन्यतोऽनाकर्णितानाम् , अस्सुयाणं ति अस्मृतानां दर्शनाकर्णनाभावेन अननुध्यातानाम् , अत एव अविज्ञातानां विशिष्टबोधाविषयीकृतानाम् , एतदेव कुत इत्याह-भम्वोकडाणं ति अव्याकृताना विशेषतो गुरुभिरनाख्यातानाम् , अन्वोच्छिण्णाणं ति विपक्षादव्यच्छेदितानाम् , अनिज्जूढाणं ति महतो प्रन्थात् सुखावबोधाय संक्षेपनिमिक्तमनुग्रहपरगुरुभिरनुद्धृतानाम्, अत एवास्माभिरनुपधारिवानाम् अनवधारितानाम्, एयमढे त्ति एवंप्रकारोऽर्थः अथवा अयमर्थः । सहिए त्ति न श्रद्धितः, नो पत्तिए त्ति नो नैव पत्तियं ति प्रीतिरुच्यते. तद्योगात् पत्तिए त्ति प्रीत प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्यथितो वा हेतुभिः, नो रोइए त्ति न चिकीर्षितः एवमेयं से जहेयं तुब्भे वयह त्ति अथ यथैतद् वस्तु यूयं वदथ एवमेतद्वस्तु इति भावः" पृ. १००-१०१॥ ५. अन्नाणयाते पा० पु १, २ ला० सं० । अनायणाते खं २॥ ६. असवणयाए नास्ति खं १॥ ७. अबोहिए खं १ विना॥ ८. अहिट्ठाणं खं १॥ ९. अस्सुमाणं खं १। असुयाणं अदि(वि)ण्णायाणं खं २ पु १ ला० सं० । अमुयाणं अदि(वि)न्नायाण पा० पु २। अमुयाणं इति पदं खं १ मध्येऽप्यस्ति वा नास्ति वेति सन्देहः। दृश्यता पृ० २५६ टि. ४॥ १०. अणिगूढाणं नास्ति खं ।। अन्वोगडाणं मणिगूढाणं मु०॥ ११. अन्वोयडाणं खं १॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy