________________
सूयगडंगसुत्ते पढमे सुयक्खंघे [सू० ३४७-३५६ ३४७ सदाजला नाम नदी 'भिदुग्गा, पविजला लोहविलीणतत्ता।
जंसी भिदुग्गंसि पवजमाणा, ऍगाइयाऽणुकमणं करेंति ॥ २१ ॥ ३४८ एयाइं फासाइं फुसंति बालं, निरंतरं तत्थ चिरैद्वितीयं ।
ण हम्ममाणस्स तु होति ताणं, एगो सयं पचणुहोति दुक्खं ॥ २२॥ ५ ३४९ जं जारिसं पुत्वमकासि कम्म, तहेव आगच्छंति संपराए ।
एगंतदुक्खं भवमन्जिणित्ता, वेदेति दुक्खी तमणंतदुक्खं ॥ २३ ॥ ३५० एताणि सोचा णरगाणि धीरे, न हिंसते कंचण सव्वलोए ।
एगंतदिट्ठी अपरिग्गहे उ, बुज्झिन्ज लोगस्स वसं न गच्छे ॥ २४ ॥ __ एवं तिरिक्खे मणुयामरेसुं, चतुरंतऽणंतं तदणुविवागं ।
स सव्वमेयं इति वेदयित्ता, कंखेज कालं धुवमाचरंतो ॥ २५ ॥ त्ति बेमि।
३५१
॥ नरगविभत्ती सम्मत्ता॥
दिश्यते, अधवा अकोप्पं ति [न ?] कुप्पितुं इत्युक्तं भवति" चू० । “ सदावकोपा नित्यकुपिताः" शी० ॥ २२. खायंति चू० ॥ २३. अदूरए खं १ । “अदूरगाः" शी० ॥ १. हिदुग्गा खं १॥ २. पविजला चू० शी० । पविजला शीपा० ॥ ३. एगाइयाणुक्क पु २ । एगाभताणुक्क पु १ ला० । एगायताणुक्क खं १, २। “एकानिका असहाया इत्युक्तम् .. अनुक्रमन्तीति अनुक्रमणम्" चू० । “एगाय(इ)य त्ति एकाकिनोऽत्राणा अनुक्रमणं तस्यां गमनं प्लवनं कुर्वन्तीति" शी०॥ ४. द्वितीतं खं १। द्वितीया चू०॥ ५. नो खं १ पु२॥ ६. तु भत्थि ताणं चू०॥ ७. पुवकयासि कम्मं तमेव खं २ पु १ ला० । “जारिसाणि 'कम्माणि कताणि तं तधा अणुभवंति" चू० । “यादृशैः यद् बद्धं तत् ताहगेव तीव्रमन्दमध्यमविपाकम् उदयमागच्छतीति" शी०॥ ८. °च्छती खं १॥ ९. राते खं २ पु १ ला० । रागे चू०॥ १०. मज्जइत्ता पु २। मजणित्ता ला०॥ ११. वेदंति ला० । वेयंति पु २ । वेदेति एगो तमगंतकालं चू०॥ १. वीरे खं १॥ २. णो चू०॥ ३. °लोते° खं २ पु १॥ ४. य चू० । “तुशब्दात्" शी० ॥ ५. ज उ लो° खं १॥ ६. लोभस्स चू०॥ ७. एवं तिरिक्खेसु वि चातुरंते अगंतकालं तदणुविवागं चू०॥ ८. मणुताभ खं २ पु १॥ ९. तयणूवि(व खं २)वागं खं २ पु १॥ १०. सव्वमेवं इय वेदइत्ता पु २। सव्वमेवं इध वेदइत्ता चू०॥ ११. धुयमायरंते खं २ पु १। धुत(य ला०)मायरंति चू० ला०। धुतमाचरंति खं १। “धूयतेऽनेन कर्म इति धुतं चारित्रमित्युक्तम् , आचार इति क्रियायोगे, आचरन् आचरंते वा चरणमिति" चू० । “ध्रुवं संयममाचरन् कालं मृत्युकालमाकाङ्केत्" शी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org