SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ २७६] चउत्थे इत्थीपरिणज्झयणे पढमो उद्देसओ। २७० अन्नं मणेण 'चिंतेंति, अन्नं वायाइ कम्मुणा अन्नं । तम्हा ण सद्दहे भिक्खू , बहुमायाओ इथिओ णचा ॥ २४ ॥ २७१ जुवती समणं बूंया उ, चित्तलंकारवत्थगाणि परिहेत्ता। 'विरता चरिस्स हं लूह, धम्ममाइक्ख णे भयंतारो ॥२५॥ २७२ अदु साविया पवादेण, अंहगं साधम्मिणी यं समणाणं । जतुकुंभे जहा उँवज्जोती, "संवासे विदू वि "सीएज्जा ॥ २६ ॥ २७३ जतुकुंभे "जोतिसुवगूढे, आसुऽभितत्ते णासमुंयाति । 'एवित्थियाहिं अणगारा, संवासेण णासमुवयंति ॥ २७ ॥ २७४ कुव्वंति पावगं कम्मं, पुट्ठा वेगे एवमाहंसु । नाहं करेमि 'पावं ति, अंकेसाइणी ममेस ति ॥ २८॥ २७५ - बालस्स मंदयं “बितियं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामए विसण्णेसी ॥२९॥ २७६ संलोकणिजमणगारं, आयगतं णिमंत[णे?]णाऽऽहंसु । वेत्थं व ताति ! पातं वा, अन्नं पाणगं पडिग्गाहे ॥३०॥ १. चिंतती खं २ ला० ॥ २. वाया अण्णं च खं १। वायाए अन्नं कम्मुणा अन्नं ला०॥ ३. बूया य चितलवस्थाणि परिहेत्ता खं १ पु१। “चित्राणि अन्यतरवर्णोज्ज्वलानि अनेकवर्णानि वा, सा हि वस्त्राद्यलकारविभूषितशरीरा श्रमणसमीपमागत्य विरता चरिस्स हं लहं" चू० । "युवतिः अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात् , तद्यथा-विरता अहं."चरिष्यामि' रूझमिति संघमं, मौनमिति वा क्वचित् पाठः, तत्र मुनेरयं मौनः संयमः" शी० ॥ ४. विरत्ता चरियस्स हं खं २॥ ५. हं लूह खं २। हं रुक्खं पु १। हं मोणं खं १ पु २ शीपा०॥ ६. मे पु १॥ ७. भवंतारो खं १॥ ८. “काइ तु"भणति-अधं सावानगी तुम्भं ति" चू०। “अहं श्राविकेति कृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चे।''भ्रंशयति" शी०, एतदनुसारेण अहगं साहम्मिगी य तुब्भं ति इत्यपि पाठः शी०सम्मतो भवेत् ॥ ९. उ खं २ ला०॥ १०. वुवजोती खं १ । उवजोई खं २ ला०॥ ११. “संवासेण विदुरपि सीदति” चू० ॥ १२. सीतेजा खं १॥. १३. जोतिमुव खं १। जोइमव खं २ ला० । “जोतिं उपगूढः” चू०। “ज्योतिषा अग्निना उपगूढः" शी० ॥ १४. मुवयाति खं २ ला० पु १, २॥ १५. एवं छियाहि अणगारा संवासेण णासणमुवेंति खं १ । “एवित्थिगासु अगगारा आत्मपरोभयदोषैः आशु चारित्रतो विनश्यन्ति" चू०॥ १६. पावकम्मं चू०॥ १७. पावगं अंके° पु १॥ १८. बिययं खं १। बीतियं खं २ ला०॥ १९. जाणए खं १॥ २०. काति खं १॥ २१. °हिंसु खं २ ला०। “निमन्त्रणेन निमन्त्रणपुरस्सरम् आहुः उक्तवत्यः" शी० ॥ २२. वस्यं वा ताय पायं वा खं २ । “हे त्रायिन् ! साधो ! वस्त्रं पात्रमन्यद्वा" शी० । “वयं व ताति पातं वा, त्रायतीति त्राती" चू०॥ २३. अन्नपाणयं खं १ पु२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy