SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टं — कतिपयानि विशिष्टानि टिप्पणानि पृ०२ पं०७ संति पंच महब्भूया । तुलना—सू० ६५४ - ६५८ । “एकच्चो समणो वा ब्राह्मणो वा ...पुब्बेनिवास अनुसरति । सो एवमाह – सस्सतो अत्ता च लोको च, वञ्झो कूटट्ठो एसिकट्ठायिट्ठितो, ते च सत्ता सन्धावन्ति संसरन्ति चवन्ति उप्पज्जन्ति, अस्थित्वेव सस्सतिसमं [पृ० १३] । "ततो चुतो इधुपपन्नो ति [पृ० १४] । सन्ति, भिक्खवे, एके समणब्राह्मणा उच्छेदवादा, सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि । 'यतो खो, भो, अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो कायस्स भेदा उच्छिजति विनस्पति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती' ति [पृ० ३०] दीघनिकायपालि [भा० १] सीलक्खन्धवग्गे ब्रह्मजालसुतं । "सुत्तपिटके । अथ उपरिपासादवरगतो निसिन्नो होति । अथ खो राजा । " एवं मे सुतं । एकं समयं भगवा राजगहे विहरति जीवकस्स को मारभन्ञ्चस्स अम्बवने खोपन समयेन राजा मागधो भजातसत्तु मागधो अजातसत्तु उदाने सि- "कं नु ख्वज्ज समणं वा ब्राह्मणं वा पथिरुपासेय्याम एवं वृत्ते अञ्ञतरो राजामच्चो राजानं 'एतदवोच -- 'अयं, देव, पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च, जातो, यसस्सी, तित्थकरो, साधुसम्मतो बहुजनस्स, रुक्तजू, चिरपब्बजितो, अद्धगतो, वयो अनुप्पत्तो मक्खलि गोसालो अजितो केसककम्बलो पकुधो कच्चायनो" सञ्जयो बेलट्ठपुत्तोनिगण्ठो नाटपुत्तो सङ्घी चेव गणी च गणाचरियो च, जातो, यसस्सी, तित्थकरो, साधुसम्मतो बहुजनस्स, रक्तबू, चिरपब्बजितो, अद्धगतो, वयो अनुप्पत्तो । ..... भगवा अरहं सम्मासम्बुद्ध विजाचरणसम्पन्नो सुगतो लोकविदू, अनुत्तरो, पुरिसदम्मसारथि सत्था देवमनुस्सानं, बुद्धो भगवा' ति । .. अथ खो राजा भगवन्तं अभिवादेत्वा भन्ते, पुच्छ, महाराज, यदाकङ्खसीति । द्विकं सामञ्ञफलं पञ्ञपेतुं ' ति । [छ तित्थियवादा] " अभिजानासि नो त्वं, महाराज!, इमं पञ्हं अज्ञे समणब्राह्मणे पुच्छिता" ति ? "अभिजानामहं, भन्ते, इमं पञ्हं अञ्जे समणब्राह्मणे पुच्छिता " ति । "यथा कथं पन ते महाराज, ब्याकरिंसु, सचे ते अगरु भासस्सू " ति । " न खो मे, भन्ते, गरु, यत्थस्स भगवा निसिन्नो, भगवन्तरूपो वा " ति । " तेन हि महाराज, भासस्सू " ति । एकमन्तं निसिन्नो " एतदवोच - पुच्छेय्याभहं, सक्का नु खो, भन्ते, एवमेव दिट्ठेव धम्मे सन्दि - [(१) पूरणकस्सपवादो ] "एकमिदाहं, भन्ते, समयं येन पूरणो कस्सपो तेनुपसङ्कमिं, उपसङ्कमित्वा पूरणेन कस्सपेन सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो अहं, भन्ते, पूरणं कस्सपं एतदवोच - ' यथा नु खो इमानि भो कस्सप पुथुसिप्पायतनानि, सेय्यथिदं - हत्थारोहा, अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आळारिका कप्पका न्हापका सूदा मालाकारा रजका पेसकारा नळ कारा कुम्भकारा गणका मुद्दिका यानि वा पनञ्ञानि पि एवंगतानि पुथुसिप्पायतनानि, ते दिट्ठेव धम्मे सन्दिट्ठिकं सिप्पफलं उपजीवन्ति । ते तेन अत्तानं सुखेन्ति पीणेन्ति, मातापितरो सुखेन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy