________________
५८० - ५९२]
चउदसमं अज्झयणं गंथो ।
५८७ विउँट्ठितेणं समयाणुसँट्ठे, डहरेण बुड्ढेण व चोतिते तु । अँछुट्ठिताए घडदाँसिए वा, अगारिणं वा समयाणुसङ्के ॥ ८ ॥
५८८
ण तेसु कुँज्झे र्ण य पव्वज्जा, ण यावि 'किंचि फरुसं वंदेज्जा । तहा करिस्सं ति पडिस्Ýणेज्जा, सेयं खु " मेयं ण पमाद कुज्जा ॥ ९ ॥
५८९ वर्णसि मूढस्स जहा अंमूढा, मग्गाणुसासंति हितं पयाणं ।
“तेणावि मज्झं इणमेव सेयं, जं मे बुहा सम्मऽणुसासति ॥ १० ॥ ५९० अँह तेण मूढेण अमूढगस्स, कायव्व पूँया सविसेसजुत्ता । ऐतोवमं तत्थ उदाहु "वीरे, अणुगम्म अत्थं उवणेति सम्मं ॥ ११ ॥
५९१
या जहा अंधकारंसि राओ, मग्गं ण जाणाइ अपस्समाणे । से सुँरियस्स अब्भुग्गमेणं, मग्गं "विजाणाति पैंगासियंसि ॥ १२ ॥ ५९२ एवं तु सेहे वि अपुट्ठधम्मे, धम्मं न जणाति अबुज्झमाणे । से "कोविए जिणवर्येणेण पच्छा, सूरोदए पासति चंक्खुणेव ॥ १३ ॥
चू० पाठः स्यात्, ८. तप° चू०
१. ट्ठिएणं खं १ ॥ २. सिट्ठे खं २ पु १, २ ला० ॥ ३. चोइतेसु खं २ पु १, २ ला० ॥ ४. अब्भुट्टि खं १, २ चू० । " अतीव उत्थिता अब्भुट्ठिता " चू० । " अतीव उत्थिता अत्युत्थिता " शी० ॥ ५. दासिते खं २ पु १ ला० ॥ ६. सिट्टे खं २ पु १, २ ला० ॥ ७. " कोपो नाम मनःप्रद्वेषं पडुच्च " चू०, एतदनुसारेण ण तेसु कुप्पे इत्यपि
शीपा० । <<
"
'ण तेसु कुज्झे ( न य तेसु
कुपिज्ज - प्र० ) इत्यादि ” शी० ॥ १०. वहेज्जा खं २ ॥ ११.
किंची खं २ पु १, २ ला० ॥
सुत्ता
८८
चू० ॥ १२. एयं खं खं २ पु १ ला० ॥
१३. 'अमूढः कश्चित् पुमान् ” चू० ॥ १४. पदाणं खं १ । पताणं १५. तेणेव मज्झं इण खं २ पु १, २ ला० । तेणेव मे इण° चू० । " तेनापि असदनुष्ठायिना चोदितेन न कुपितव्यम् " शी० ॥ १६. समणु चू० 'सम्यगनुशासयन्ति” शी० ॥ १७. तेणावि मूढेण अमूढयस्स चू० (?)
शी० विना ।
८८
।
दृश्यतां चू०
१,
२ ला०
।
" वीरः
पृ० २३१ टि० ६ ॥ १८. पूता खं १ ॥ १९. चू० विना एवोवमं खं २ पु शी० । एतोवमं खं १ । एवम् एतामुपमाम् उदाहृतवान् शी० ॥ २०. धीरे चू० ( धीरः - प्र०) तीर्थकरोऽन्यो वा गणधरादिकः " शी० ॥ २१. भटुं उवर्णेति चू० ॥ २२. नेमा ला० । तं खं १ | निभा खं २ ॥ २३. जाणासि खं १ । जाणइ खं २ ॥ २४. चू० विनासूरितस्स (स्सा ला०) खं १, २ पु १ ला० । सूरियस्ला पु २ ॥ २५. वियाणाइ खं २ पु१, २ला० ॥ २६. पगासियंमि खं १ पु १ । पगालितंमि चू० ॥ पु १, २ ला० ॥ २८. कोविते ( तो चू०) खं २ पु १ ला० चू० पखं १ ॥ ३०. चक्खुणा वा खं १ चू० ॥
२७. याणाइ खं २
॥
२९. वय
वि
Jain Education International
॥
१
९.
॥
१०७
For Private & Personal Use Only
१०
www.jainelibrary.org