SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २१६ ५ सूयगडंगसुत्त बीए सुयक्खंधे [सू० ७५४ - ७५७ मीणा वा जाव लोमुक्खणर्णमातमवि विहिंसक्कारं दुक्खं भयं पडिसंवेदेंति, एवं णच्चा सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा जाव ण उद्दवेयव्वा, एस धम्मे धुवे * णितिए सासते समेच्च लोगं "खेत्तण्णेहिं पवेदिते । एवं से भिक्खू विरते पाणातिर्वांतातो जाव मिच्छा दंसण सल्लातो । से भिक्खू णो दंतपक्खालणेणं देते पक्खालेज्जा, नो अंजणं, णो वमणं, णो धूंवणित्तिं पि आइते । से भिक्खू अकिरिए अलूसए अकोहे अंमाणे जाव अलोभे उवसंते परिनिव्वुडे । ऐस खलु भगवता अक्खाते संजय विरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिते यावि भवति तिमि । ॥ पंचक्खाण किरिया णाम चउत्थमज्झयणं समत्तं ॥ १. माणा उ जाव खं १ ॥ २. 'णामायमवि हिंस खं १ ॥ ३ दृश्यतां सू० ६८० ॥ ५. खेयण्णूहिं खं १ ॥ ६. वातातो जाव सल्लातो चू० । ६९१ ।। ७. भिक्खु पु१ मु० विना ॥ ८. दंता खं १॥ धूवणित्तं पा० पु १, २ ला० सं० मु० । धूमणमेत्तं पि १०. अलूसते खं १ मु० विना । तुलना सू० ६८२॥ १२. एवं खलु चू० ॥ १३. पश्चक्खाणकिरिया सम्मत्ता । ४. नितिते खं १ मु० विना ॥ अस्य सूत्रस्य तुलनार्थं दृश्यतां सू० ९. प्रतिषु पाठाः - धूवणितिं खं २ भादिते खं १ । दृश्यतां सू० ६८१ ११. अमाणे नास्ति खं १ मु० ॥ चउत्थमज्झयणं ॥ खं १ ॥ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy