________________
२००
सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ७३० - पुढविसरीरं जाव संत, अवरे वि य णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा णाणावण्णा जाव मक्खायं, जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा[४] अझोरुहाण वि तहेव[४], तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भौणियव्वा एक्कक्के [४, ४, ४] । - ७३० अहावरं पुरक्खायं- इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणणं तत्थर्वकमा णाणाविहजोणिएसु उदएसु उदगत्ताए अवगत्ताए पणगत्ताए सेवालताए कलंबुगत्ताए हंढत्ताए कसेरुयत्ताए कच्छ०माणियत्ताए उप्पलत्ताए पैउमत्ताए कुमुदत्ताए नलिणत्ताए सँभग० सोगंधियत्ताए पोडैरिय०महापोंडेरिय०सयपत्त० सहस्सपत्त० एवं कल्हार०कोकणत० अरविंदत्ताए तामरसत्ताए "मिस० भिसमुणाल० पुक्खलत्ताए पुक्खेलस्थिभगत्ताए विउंट्टति, ते जीवा तेर्सि नाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव "संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलैत्थिभगाणं सरीरा नाणावण्णा जाव मक्खायं, ऐक्को चेव आलावगो [१]।
१. भज्झारु मु०। दृश्यतां पृ० १९७ टि० १५॥ २. तणाण वि भो° खं १ मु. विना ॥ ३. भणि खं २ पा० पु २ ला० ॥ ४. एकेका खं १॥ ५. °णिताणेणं खं १॥ ६. बुकमा खं १ मु० । दृश्यतां पृ० १९४ पं० ६॥ ७. उदएसु नास्ति खं १ मु० विना ॥ ८. अवकत्ताए पणकत्ताए खं १। “जलरुहा अणेगविहा पनत्ता, तंजहा-उदए अवए पणए सेवाले कलंबुया हढे कसेरुया कच्छ भाणी उप्पले पउमे कुमुए णलिणे सुभए सोगंधिए पोण्डरीयए महापोण्डरीयए सयपत्ते सहस्सपत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलस्थिभए, जे यावन्ने तहप्पगारा से तं जलरुहा।....."कंदा य कंदमूला य रुस्खमूला इ यावरे। गुच्छा य गुम्मा वल्ली य वेणुयाणि तणाणि य॥१॥ पउमुप्पल संघाडे हडे य सेवाल किण्हए पणए । अवए य कच्छ भाणी कंदुक्के गूणवीसइमे ॥२॥” इति प्रज्ञापनासूत्रे प्रथमपदे ॥ ९. हढगत्ताए खं १। हडत्ताए मु०॥ १०. रुगत्ताए खं १ मु०॥१. प्रतिषु • ईदृशो बिन्दु स्ति, अस्माभिस्तु पदमेदज्ञापनार्थ बिन्दुरुपन्यस्तोऽत्र, एवमग्रेऽपि ज्ञेयम् । एवं च 'कच्छभाणियत्ताए' इति 'कच्छत्ताए भाणियत्ताए' इति वा पाठोऽर्थश्चात्र भवेत् ॥ १२. पउमत्ताए नास्ति खं १॥ १३. सुभगसोणियत्ताए खं विना। सुभगत्ताए सोगंधियत्ताए मु०॥१४.रीयमहापोंडरीयसयवत्तसहस्सवत्त एवं कल्हार कोकणयत्ताए खं १ मु० विना॥ १५. यत्ताए सयपत्तत्ताए सहस्सपत्तत्ताए मु०॥ १६. कण्हार खं १॥ १७. °णयत्ताए तामखं १ विना। °णयसाए अरविंदत्ताए ताम मु०।। १८. मु० विना-भिसभिब्भिसमुणाल खं १। भिसिब्भिसमुणाल खं १ विना ।। १९. लच्छिभ खं २ । लत्तिम° पा० पु १, २ ला०|| २०. संति अपु१। संते वि अ खं २ पा० पु २ ला०। संतं ते वि अ° सं० ॥ २१. °गाणं अवगाणं जाव पोक्ख° खं १॥ २२. लच्छिम° खं २ ॥ २३. दृश्यता पृ० १९६ टि. ११। “कुणेषु त्वेक एवालापको द्रष्टव्यः, तथोनिकानामपरेषामभावादिति भावः" शी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org