SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ४९७ - ५१०] एगारसमं अज्झयणं मग्गे ५०४ अहावरा तसा पाणा, एवं छक्काय आहिया । इत्ताव ताव जीवकाए, नावरे विज्जती काए ॥ ८॥ ५०५ सव्वाहि अणुजुत्तीहिं, मतिमं पंडिलेहिया । सव्वे अकंतदुक्खा य, अतो सव्वे नँ हिंसया ॥९॥ ५०६ एयं खु णाणिणो सारं, जं न हिंसति कंचणं । अहिंसा समयं चेव, एतावंतं विजाणिया ॥१०॥ ५०७ उड़े अहे तिरियं च, "जे केइ तस-थावरा । सव्वत्थ "विरतिं "विजा, संति "निव्वाणमाहियं ॥११॥ ५०८ पभू दोसे निराँकिच्चा, ण विरुज्झेज "केणति । मणसा वयसा चेव, कायसा चेव अंतसो ॥१२॥ ५०९ संवुडे ' से महापण्णे, धीरे दत्तेसणं चरे । एसणासमिए णिचं, वजयंते अणेसणं ॥१३॥ ५१० भूयोइं समारंभ, सैमुदिस्स य जं कडं । तारिसं तु ण गेण्हेजा, अन्नं पाणं सुसंजते ॥१४॥ १. वरे चू ० ॥ २. इत्ताव एव जी खं २ पु २ । इत्तावए(ये पु १) जी पु १ ला ॥ एताव ता जी चू । तुलना-आचा० सू० ४४५, ६०८, ६२०, ७७४, ७७७, ७७९, ७८०, ७८३, ७८६ । “एतावान् एतद्भेदात्मक एव संक्षेपतो जीवनिकायः" शी०॥ ३. जीवत्थकाए खं १॥ ४. कती खं १, २॥ ५. पडिलेहिता खं १॥ ६. अक्कंत° खं १, २ पु २ ला। सू० ८४। ७. अहिंसगा खं १ चू०॥ ८. हिंसंति किंचणं खं २॥ ९. एतावत खं २ । एताधय विजाणिता खं १॥ १०. उडमहे ति° खं १। उड्रमहं ति° चू० । उड़े अहे य ति° खं २॥ ११. वा ला०। दृश्यता सू० २४४, ४२८ टि. १८॥ १२. ये(जे चू०) केति खं १ चू०॥ १३. विरहयं खं २॥ १४. कुजा चू०। दृश्यतां सू० २४४, ४२८ टि० १८॥ १५. नेव्वा खं १ ॥ १६. णिरिक्खेत्ता खं २। णिरे किच्चा चू० । दृश्यता सू० २२०, २४१॥ १७. केणइ चू०। “केनचित्" शी० ॥ १८. स खं १। य चू०॥ १९. वीरे चू० शी० विना। "धीर्बुद्धिरित्यनर्थान्तरम्" चू०। "धीरः अक्षोभ्यः" शी। दृश्यता सू० ५३४ ॥ २०. भूताई स° खं १। भूयाइं च स पु १। भूताणि स° चू०॥ २१. समुहिस्सा खं १। " साधूनुद्दिश्योपकल्पितम्" चू०, एतदनुसारेण साहू उद्दिस्स इत्यपि चू० संमतः पाठः स्यात्। “तं साधुमुद्दिश्य" शी०, एतदनुसारेण तमुद्दिस्स इति शी० सम्मतः पाठो भाति ॥ २२. अण्णपाणं पु १, २ ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy