SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ एगारसमं अज्झयणं 'मग्गे' ४९८ ४९७ कयरे मग्गे अक्खाते, माहणेण मतीमता । जं मग्गं उज्जु पावित्ता, ओहं तरति र्दुत्तरं ॥१॥ तं मैग्गं अणुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू , तं णे बूहि महामुणी ॥२॥ ४९९ अँइ णे केइ पुच्छिज्जा, देवा अंदुव माणुसा । तेसिं तु कतरं मग्गं, आइक्खेज्ज कहाहि णे ॥३॥ ५०० जइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा । "तेसिमं पडिसाहेज्जा, मग्गसारं सैंणेह मे ॥४॥ ५०१ अणुपुव्वेण महाघोरं, कासवेण पवेदियं । जमादाय इओ पुव्वं, समुदं 'वै ववहारिणो ॥५॥ ५०२ अतरिंसु तरंतेगे, तरिस्संति अणागता । तं सोचा पडिवक्खामि, "जंतवो तं सुणेह मे ॥६॥ १५ ५०३ पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वौउजीवा पुढो सत्ता, तण रुक्ख सबीयगा ॥७॥ १. आघाते चू ० ॥ २. दुरुत्तरं खं २ पु १, २ ला । “तरति अत्यन्तदुस्तरम् , तदुत्तरणसामग्र्या एव दुष्प्रापत्वात्" शी०॥ ३. मग अणुपु २ ला । मग्गऽणुत्तरं शुद्धं खं १। "तं मम्गेत्यादि" शी॥ ४. क्खगं खं २पु १२ ला०। “विमोक्षणं विमोचकम्" शी ॥ ५. जाणासि तं खं १ जाणेहि णं चू ० । “णमिति वाक्यालङ्गारे"शी० ॥ ६. ने खं १,२। मे पु १ ला । " नः अस्माकम् " शी० ॥ ७. जइ णो पु १ । जइ मे चू • । जति णे केति खं १॥ ८. अदुवा खं २ । “देवाश्चतुष्प्रकाराः, एते पृच्छाक्षमा भवन्ति, तिरिया मणुस्सा उत्तरगुणलद्धिं वा पडुञ्च तिय(तिरियं ?) अपि कश्चिद् गिरा वत्ति(क्ति ?)" चू ०, एतदनुसारेण देवा तिरिय माणुसा इत्यपि चू० संमतः पाठो भवेत् ॥ ९. णो खं २ पु १, २ ला॥ १०. केति खं १॥ ११. तेसिं तु इमं मग्गं आइक्खेज सुणेध मे चू० शीपा० । तेसिं तु पडिसाहेज मग्गसारं सुणेह मे चूपा •॥ १२. सुणेहि खं २ पु २॥ १३. व नास्ति खं २ पु १, २ ला० । दृश्यता सू० २४२ । “समुद्रेण तुल्यं समुद्रवत्..."व्यवहारिणः" चू० । “दृष्टान्तमाह...." ...."व्यवहारिणः....."यथा ...... समुद्रं तरन्ति एवं साधवोऽपि...."भवौघं तरन्तीति" शी०॥ १४. जंतुवो खं १॥ १५. वाऊ खं २ पु १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy