________________
चउत्थं अज्झयणं 'इत्थीपरिण्णा'
[पढमो उद्देसओ] २४७ 'जे मातरं च पितरं च, विप्पजहाय पुव्वसंयोगं ।
एगे सहिते चरिस्सामि, आरतमेहुणे 'विवित्तेसी ॥१॥ २४८ सुहुमेण तं परक्कम्म, छन्नपदेण इथिओ मंदा ।
उवायं पि ताओ जाणिंसु, जह लिस्संति भिक्खुणो एगे ॥२॥ २४९ पासे भिसं 'निसीयंति, अभिक्खणं 'पोसवत्थ परिहिंति ।
कायं अहे वि दंसेंति, बौहुमुद्ध? कैक्खमणुवज्जे ॥३॥ २५० सयणा-ऽऽसणेण जोगे(ग्गे)ण, इत्थीओ एगता निमंतेति ।
एताणि चेव "से जाणे, पाँसाणि विरूवरूवाणि ॥४॥ २५१ नो तासु चक्खु संधेजा, नो वि य साहसं समभिजाणे ।
नो सद्धियं पि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ॥५॥ १. ये चू० ॥ २. संजोगं खं १ विना ॥ ३. °मेधुणो चू०॥ ४. "विविक्तान्येषतीति विवित्तेसी मार्गयतीत्यर्थः । विविक्तानां साधूनां मार्गमेषतीति विवित्तेसी। अथवा कर्मविवित्तो मोक्खो, तमेवमेषतीति विवित्तमेसी" चू० । विवित्तेसु शी०, विवित्तसी शीपा० । “विविक्तेषु.... स्थानेषु..."। क्वचित् पाठो विवित्तेसि त्ति, विविक्त....."स्थानम्...."एषितुं शीलमस्य तथेति" शी०॥ ५. परकम्मा खं २ । परिकम्म खं १ ला० । परकम्म पु १। “परकम्म त्ति पराक्रम्य अभ्यासमेत्य" चू० । “पराक्रम्य तत्समीपमागत्य यदिवा पराक्रम्येति'..."अभिभूय" शी०॥ ६. जाणंति ता उवायं च चू०। उवायं पि ताओ जाणंति (जाणिंसु शीपा०) शी। "ताः....."प्रतारणोपायमपि जानन्ति, पाठान्तरं वा ज्ञातवत्यः" शी० ॥७. तातो खं १ पु १॥ ८. निसीतंति खं १॥ ९. पोसवत्थं णाम णिवसणं" चू० । “कामं पुष्णातीति पोषं....."शोभनमित्यर्थः" शी०॥ १०. परिहेति खं २ । परिहेति पु १। परिहंति पु २॥ ११. महि वि दंसेति खं १॥ * संति खं २ ला० ॥१२. बाहुबुदु खं २ । बाहुबुट्ट ला० । बाहुउद्दुपु १ । बाहुबूढ कक्खं परामुसे चू० (१) । "बाहु१ उद्घट्टु नाम उत्सृज्य कक्षा परामृशति" चु० । “बाहुमुद्धृत्य कक्षामादर्य अनुकूलं साध्वभिमुखं व्रजेत् " शी०॥ १४. मणुब्बजे सं०। मणुवश्वज्जे खं १॥ १५. °सणेहिं जोगे(ग्गे-चू०)हिं खं १, २ पु १ ला० । 'शयनं पर्यकादि आवसथो वा.....", आसनम् आसन्दकादि, इत्येवमादिना योग्येन उपभोगार्हेण" शी०॥ १६. सेजाणो खं२॥ १७. पासादि खं ॥ १८. तासि चू०॥ १९. “समनुजानीयात्" चू० शी०, एतदनुसारेण समणुजाणे इति पाठो भवेत् ॥ २०. सद्वितं खं १॥ २१. एवमप्पा रक्खित्तु सेभो चू०॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org