SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [सू० ३० ५ सूयगडंगसुत्ते पढमे सुयक्खंधे ३० न सयं कडं ण अन्नेहिं वेदयंति पुढो जिया । संगतियं तं तहा तेसिं इहमेगेसिमाहियं ॥३॥ एवमेताइं जपंता बाला पंडियमाणिणो । णियया-ऽणिययं संतं अंजाणंता अबुद्धिया ॥४॥ ३२ एवमेगे उ पासत्था ते भुजो विप्पगन्भिया । एवं पुवट्टिता संता ण ते दुक्खविमोक्खया ॥५॥ ३३ जविणो मिगा जहा संता परिताणेण वंजिता । असंकियाइं संकंति संकियाई असंकिणो ॥६॥ परिताणियाणि संकेता पासिताणि असंकिणो । अण्णाणभयसंविग्गा 'संपलिंति तहिं तहिं ॥७॥ ३५ अह तं पवेज वैझं अहे वज्झस्स वा वए। "मुंचेज पयपासाओ "ते तु मंदे ण देहती ॥८॥ ३६ अहियप्पाऽहियपण्णाणे "विसमंतेणुवागते । से बद्धे पयपासेहिं तत्थ घायं नियच्छति ॥९॥ १. संगतियं तहा खं १ चू० ॥ २. °सि आहियं खं १॥ ३. मेयाणि चू० शी. विना। "एवमेभाइमित्यादि" शी० ॥ ४. पंडियनाणिणो खं १। पंडितवादिणो चू० ॥ ५. अयाणंता अबु खं १॥ ६. पासत्था अजाणता विप्प चू० ॥ ७. ण ते दुक्खविमोयगा खं १। "नात्मदुःखविमोक्षकाः...'नात्मानं दुःखाद् विमोचयन्ति" शी०, एतदनुसारेण पत्तदुक्खविमोक्खया इति पाठो भाति। “आत्मानं न संसाराद् विमोचयन्ति” चू० ॥ ८. तजिता खं १ पु १ चू० शीपा० ॥ ९. याणि खं १॥ १०. याणि पु १। °याणो खं १॥ ११. परियाणियाणि चू० विना। “परियाणीत्यादि" शी० । “परित्राणयुक्तानि" शी० । “परितः सर्वतः ततानि परिततानि यानि वा" चू०॥ १२. संपरिअंति पु १ शी० । “संपर्ययन्ते, सम् एकीभावेन परि समन्तादयन्ते यन्ति वा" शी० । “संपलिंति अणुकुडिलेहिं अण्णपासेहिं, अथवा एकतः पाशहस्ता व्याधाः, एगतो वागुरा, तन्मध्ये सम्प्रलीयन्तो(न्ते) भ्रमन्त इत्यर्थः" चू०॥ १३. चू० विना-वन्भं अहे वन्भस्स खं १, २ पु २ ला० । बभं अहे बब्भस्स पु १। वझं अहे वज्झस्स इति बंध अहे बंधस्स इति पाठयुगलं शी. वृत्तिकृता व्याख्यातमस्ति । तथाहि - “अथ अनन्तरमसौ मृगस्तद् वझं ति वधं यदि वा बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद् बन्धमुच्यते" शी० । दृश्यतां सूचू० पृ० ३३ टि० १॥ १४. मुंचेज पादपासाओ ला० । वधेज पदपासातो चू० । मुञ्चेज्ज पदपासादी चूपा० शीपा० ॥ १५. तं तु मंदो ण देहते खं० २ पु २ ला० । तं च मंदे ण पेहती चू०॥ १६. अहिते हितपण्णाणा चू० ॥ १७. विसमंतेऽणुवायए खं २ पु २ शीपा० । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy