SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના सं०-अमहापामा बालपटेखानी पोजमा संगीन पाश्रयना (पगथीयाना पाश्रयन) જૈન જ્ઞાનભંડારની આ પ્રતિ છે. સૂચિનો ક્રમાંક ૩૬૭૪ છે. આમાં વચમાં સૂત્રકૃતાંગસૂત્ર મૂળ તથા ઉપર-નીચે શીલાચાર્યવિરચિત ટીકા એ રીતે મૂળ અને ટીકા બંને સાથે છે. આની પત્રસંખ્યા ३५२ छे. अंयमा सूत्रने संत सूत्रग्रं० २२५० ॥ छ । मे प्रमाणे समेतुं छे. આ રીતે એકંદર સાત હસ્તલિખિત પ્રતિઓનો આ ગ્રંથના સંપાદનમાં અમે ઉપયોગ કર્યો છે. મુવ–આગમોદયસમિતિ તફથી વિક્રમ સંવત ૧૯૭૩ (ઈસ્વીસન ૧૯૧૭) માં પ્રકાશિત શીલાંકાચાર્યવિરચિતવૃત્તિસહિત સૂત્રકૃતાંગની આ પ્રતિ છે. આનો પાઠભેદોમાં ઉપયોગ ખાસ કરીને બીજા શ્રુતસ્કંધમાં કેટલેક સ્થળે અમે કરેલો છે. खं १, २, पु १, २-या यार प्रतियोनी विस्ता२या पश्यिय पं. अभृतमा भोडनदास ભોજક પણ પ્રાકૃત ટેસ્ટ સોસાયટી તરફથી પ્રકાશિત સૂત્રકૃતાંગસૂત્રચૂણિના પ્રથમ ભાગમાં આપ્યો છે. ___ आमां खं १, २, पु १, २, ला० नो यो। म प्राय: सर्वत्र दो छे. परंतु सं० પ્રતિનો ઉપયોગ કોઈક કોઈક સ્થળ પૂરતો જ કરેલો છે. खं १, २ अमे नगरे । नथा. यामप्रभा४२ २१. भुनिराश्री पु९यविन्य महाराने खं २ प्रतिनी वर्षों पूर्व जोनी पासेमे न वी ती मने तमा न खं १ પ્રતિમાં આવતા પાઠભેદોની નોંધ પણ કરેલી છે. શ્રી ગોડીજી પાર્શ્વનાથ જૈન દેરાસર પેઢી–મુંબઈથી मुनिमुनियक्ष १३७७ मितेऽन्दे दुर्भिक्षविलक्षदीनजनलक्षान् । वीक्ष्याऽनूनान्नानां दानात् स्वस्थाश्च यः कृतवान् ॥१२॥ समयश्रुतिफलमतुलं स्वगुरोर्योऽथैकदाऽवबुध्य सुधीः । सकलं विमलं सततं सदागमं श्रावय मम त्वम् ॥१३॥ इत्यर्थितवांस्तस्मै गुरौ प्रवृत्तेऽकरोत्तथा कर्तुम् । तगमगवीर-गौतमनामाची रै-रजतटकैः ॥ १४ ॥ तेनार्चनाधनेनालेखयदाप्तोक्तिकोशसुचतुष्कम् । सत्यादिसूरिवचनात् क्षेत्रनवक उप्तवान् वित्तम् ॥ १५॥ त्रिमिः कुलकम् ॥ तत्तनयः पद्माह्वस्तदुद्वहो लाडणस्तदङ्गभवः । भास्वस्माल् ल्हणसिंहस्तदङ्गजो मण्डलिकनामा ॥ १६॥ श्रीरैवतार्बुदसुतीर्थमुखेषु चैत्योद्धारानकारयदनेकपुरेष्वनल्पैः । न्यायार्जितैर्धनभरैर्वरधर्मशा [ला] यः सत्कृतो निखिलमण्डलमण्डलीकैः ॥१७॥ वसुरसभुव १४६८ नप्रमिते वर्षे विक्रमनृपाद् विनिर्जितवान् । दुःकालं समकालं बनानां वितरणाद्यः ॥१८॥ वर्षेषु सप्तसप्तत्यधिकचचतुर्दशशतेषु यो यात्राम । देवालयकलितां किल चक्रे शत्रुञ्जयायेषु ॥१९॥ श्रुतलेखनसंघार्चाप्रभृतीनि बहूनि पुण्यकार्याणि । योऽकार्षीद् विविधानि च पूज्यजयानन्दसूरिगिरा ॥२०॥ व्यवहारटाईआख्योऽभूदृक्षस्तत्तनुज एव विजिताक्षः । वरमणकाईनाम्नी सत्त्ववती जन्यजनि तस्य ॥२१॥ तत्कुक्ष्यनुपममानसकासारसितच्छदास्त्रयः पुत्राः । अअभन् श्रेष्ठाः पर्वत-डूंगर-नरबदसुनामानः ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy