________________
२२५
८०५.
८०९]
छठे अज्झयणं 'अहइज'। ८०४. गंता व तत्था अदुवा अगंता, वियागरेज्जा समियाऽऽसुपण्णे ।
अणारिया दंसणतो परित्ता, इति संकमाणो ण उवेति तत्थ ॥१८॥ पणं जहा वणिए उदयट्ठी, आयस्स हेउं पैंगरेति संगं ।
तेउवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥१९॥ ८०६. नवं न कुजा विहुणे पुराणं, चिच्चाऽमई तायति साह एवं। ५
एत्तावया बंभवति त्ति वुत्ते, तस्सोदयट्ठी समणे त्ति बेमि ॥२०॥ ८०७. समारभंते वंणिया भूयगामं, परिग्गहं चेव ममायमीणा ।
ते णातिसंजोगमविप्पहाय, आयस्स हेउं पैकरेंति संगं ॥ २१॥ ८०८. वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ।
वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥ २२॥ १० ८०९. आरंभयं चेव परिग्गरं च, अविउस्सिया "णिस्सिय आयदंडा ।
तेसिं च से उदए जं वयासी, चउरंतणंताय दुहाय "णेह॥२३॥ ण(णा?)कामइच्चा खं १ । “णाकामइच्चा (नोकामकिच्चा-सं०)इत्यादि" शी० । १६. “न बलात्कारात्...बलकिच्चेति वक्तव्ये बकारस्य दीर्घत्वे कृते बालकिच्चा भवति" चू० । “न चासौ बालवदनालोचितकारी" शी० ॥ इत आरभ्य सू० ८११ पर्यन्तं गोशालकं प्रति आर्द्रकस्य प्रतिवचनम् ॥ १७.°भितोगेण खं १ मु० विना ॥ १८. वियाकरेति चू० ॥ १. संकमणो ण उतेति खं १॥ २. तत्था खं १, २ मु. विना॥ ३. उद्दयट्ठा (3) चू०। "उद्दओ लाभओ, उदयरस अट्टाए" चू० । “उदयार्थी लाभार्थी" शी० । दृश्यता टि. ८॥ ४. पगरेंति खं १, २ पु १॥ ५. ततोवमे खं २ पा० पु १,२ ला० सं० चू० । “तदुपमोऽ. यमपि"शी०॥ ६. तायवि खं २ ताति हि सं०। ताइय मु०। खं १ मध्ये त्वत्र 'चेच्चा इम (ऽमई ?) तायइ भाह एवं' इति पाठः । “चेच्चा छड्डेतुं असोभणमति समति...."तीर्णो वि परान् त्रायतीति त्रायो" चू० । " त्यक्त्वा ममति विमति वायी भगवान्..."", तायी वा मोक्ष प्रति “अय वय मय पय चय णय गतौ" [पा० धा० ४७४-४८०] इत्यस्य रूपम् , स एव भगवान् एवमाह यथा विमतिपरित्यागेन मोक्षगमनशीलो भवति इति" शी०॥ ७. बंभवते त्ति खं १ । “एतावता बंभचेरं, एतदेव तद् ब्रह्मणः पदं वा ब्रह्मवतं वा" चू० ॥ ८. उद्दइभट्ठी (?) चू० । “उद्दइओ लाभओ संजमस्स तवस्स वा...", उद्दएण जस्स अट्ठो स भवति" चू० । "तस्योदयार्थी लाभार्थी' शी० । दृश्यतां टि० ३॥ ९. वणि भूतगामे खं १॥१०. °माणा मु०॥ ११. गमभिग्गहाय चू० । “णातिसंजोगो, तं अभिग्गहाय, तेसिं अप्पणो य अट्ठाए" चू० । "ज्ञातिभिः स्वजनैः सह यः संयोगः तम् अविप्रहाय अपरित्यज्य" शी० ॥ १२, पगरेंति खं १॥ १३. कामेहिं खें १॥ १४. भारंभतं चू० । “भारंभगं चेव इत्यादि" शी०॥ १५. अविउस्सिया खं १ विना। "अवियोसिया णाम अवोसिरि" चू० । “अव्युत्सृज्य अपरित्यज्य" शी० ॥ १६. "णिस्सिता तम्मि आरंमे परिग्गहे वा” चू० । “निश्चयेन श्रिता अवबद्धाः निःश्रिताः" शी०॥ १७. से नास्ति खं २ पु १। "तेसिं च से उदए, तेसिं
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org