SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [सू० ५४५५४५ ते एवमक्खंति समेच लोग, तैहा तहा समणा माहणा य । सयंकडं णण्णकडं च दुक्खं, आहंसु विजाचरणं पमोक्खं ॥११॥ ५४६ ते चक्खु लोगंसिह णायगा तु, मग्गाऽणुभासंति हितं पँयाणं । तहा तहा सासयमाहु लोए, जंसी पया माणव ! संपगाढा ॥१२॥ ५ ५४७ जे रक्खाया जमलोइयाया, जे या सुरा गंधव्वा य काया। आगासँगामी य पुढोसियाँ य, पुणो पुणो विपरियासुवेति ॥१३॥ ५४८ * जमाहु ओहं सलिलं अपारगं*,"जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहतो वि लोयं अणुसंचरंति ॥१४॥ ५४९ ण कम्मुणा कम्म खति बाला, अकम्मुणा उँ कम्म खवेंति "धीरा। १. मेधाविणो "लोभमयावतीता, संतोसिणो णो करेंति पावं। १५॥ द्वादशारनयचक्रवृत्ती चतुर्थारे उद्धृतः पाठः पृ. २१८॥ २२. केसिं च पु २ । दृश्यतामुपरितनं टिप्पणम् ॥ २३. विजभासं चू० । विजाहरिसे चूपा० । “ विजाहरिसे णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया प्राप्यते विद्यया गृह्यत इत्यर्थः” चू०॥ २४. °माणा जाणामो लोगसि वयंति मंदा खं १। °माणा माहंसु विजापलिमोक्खमेव। जाणामो(मु पु १, २) लोगसि वयंति मंदा खं २ पु १,२। “क्वचिच्चरमपादस्य एवं पाठः-जाणामु लोगसि वयंति मंद त्ति, विद्यामनधीत्यैव स्वयमेव लोकम् अस्मिन् वा लोके भावान् वयं जानीमः, एवं मंदा जडा वदन्ति" शी०, शी० अनुसारेण 'लोगं सिवयं ति' 'लोगसि वयंति (वयं ति?)' इति उभयविधः पाठोऽभिप्रेतो भाति॥ १. एवमक्खेति खं २। एयमक्खंते चू०॥ २. तधागता चू० शी। तधा तधा चूपा० शीपा०॥ ३. चरणं प्पमोक्खं खं २। चरणप्पमोक्खं खं १। “विद्याचरणो मोक्षः ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं मोक्षं प्रतिपादयन्ति...."विद्या ज्ञानं चरणं चारित्रं क्रिया, तत्प्रधानो मोक्षः, तमुक्तवन्तः" शी०॥ ४. लोगस्सिह खं १। लोगस्सिध चू० ॥ ५. णातगा तु खं १॥ ६. °णुसासंति खं २ पु १, २ ला० । “मार्ग ज्ञानादिकं मोक्षमार्गम् अनुभासंति (अनुशासति-खं १ विना) कथयन्ति प्रजानाम्" शी० ॥ ७. पताणं खं १॥ ८. लोगो चू० शीपा०॥ ९. °सा वा जम° ला० । °सा जे जम चू० । शी० अनुसारेणेयं पाठयोजना, अन्यथा जे रक्खसा या जमलोइया या इत्यपि पाठो भवेत् । “ये..."राक्षसात्मानः....."तथा यमलौकिकात्मानः" शी०॥ १०. °लोति(इ पु १)या य खं १ पु १। लोइया वा ला. चू०॥ ११. आ खं २ पु १। “असुरग्रहणेन भवनवासिनः सूचिताः" चू० । “ये च सुराः सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः" शी० ॥ १२. °सकामी खं २। सिकामी पु १॥ १३. सिता त ला०। °सिता ते पु १॥ १४. °रितासु खं १। "पुनः पुनः विपर्यासमेंति" चू०॥ * * तुलना-आचा० सू० ८७२ ॥ १५. "भषग्गहणं कडिल्यमित्यर्थः” चू०॥ १६. गणादी चू०॥ १७. उ नास्ति खं २ पु १, २ ला०॥ १८. वीरा खं १ पु २। “धीराः (वीराः - खं १ विना) महासत्त्वाः” शी•॥ १९. लोभभयादतीता खं १ शीपा०॥ २०. पगरेंति खं २ पु १ ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy