SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आमुखम् प्रथमे श्रुतस्कन्धे षोडश अध्ययनानि, द्वितीये तु सप्त, इति सर्वसंख्यया सूत्रकृताङ्गे त्रयोविंशतिरध्ययनानि । एतेषां प्राकृतभाषायां संस्कृतभाषायां चाभिधानानि निम्नोक्तप्रकारेण वर्तन्तेप्राकृतनाम संस्कृतनाम प्राकृतनाम संस्कृतनाम १ समय समय १४ गंथ ग्रन्थ २ वेयालिय वैतालीय १५ आयाणिज आदानीय वैदारिक संकलित संकलिका ३ उवसमगपरिण्णा उपसर्गपरिज्ञा जमतीत यमकीय ४ इत्थीपरिण्णा स्त्रीपरिज्ञा १६ गाहा गाथा ५ णिरयविभत्ति नरकविभक्ति १७ पोंडरीय पौण्डरीक ६ महावीरत्थव महावीरस्तव पुण्डरीक ७ कुसीलपरिभासिय कुशीलपरिभाषित १८ किरियाठाण क्रियास्थान कुसीलपरिभासा कुशीलपरिभाषा १९ आहारपरिणा आहारपरिज्ञा ८ वीरिय वीर्य २० पच्चक्खाणकिरिया प्रत्याख्यानक्रिया धर्म २१ आयारसुत आचारश्रुत १० समाहि समाधि अणायारसुत अनाचारभुत ११ मग्ग अणगारसुय अनगारश्रुत १२ समोसरण समवसरण २२ अद्दइज आद्रकीय १३ आहत्तहिय याथातथ्य २३ णालंदइज नालन्दीय अत्र प्रथमेऽध्ययने चत्वार उद्देशकाः, द्वितीये त्रयः, तृतीये चत्वारः, चतुर्थ-पञ्चमयोद्वौं द्वौ, इत्येवं पञ्चानाममध्ययनानां १५ उद्देशकाः, अतस्तावन्त एवोद्देशनकालाः, तावन्त एव च समुद्देशनकालाः। अवशिष्टेषु २२ अध्ययनेषु उद्देशकविभागो नास्ति अतः २२ उद्देशनकालाः, तावन्त एव च समुद्देशनकालाः। अतः सूत्रकृताङ्गे सर्वसंख्यया ३७ उद्देशनकालाः, ३७ समुद्देशनकालाश्चै । परिमाणम्-द्वादशाङ्गयाः परिमाणं प्राचीनशास्त्रेषु पदसंख्याद्वारा निर्दिष्टं यथा आचाराङ्गस्य [प्रथमश्रुतस्कन्धमात्रस्यैव] अष्टादश सहस्राणि १८००० पदानि, सूत्रकृताङ्गस्य षट्त्रिंशत् सहस्राणि ३६००० पदानीत्यादि। "इह यत्रार्थोपलब्धिस्तत् पदम्" [नन्दीवृत्तिः हारिभद्री पृ० ७६] इत्यादिका मार्ग १. दिगम्बरपरंपराया प्रतिक्रमणत्रयीनामके प्रन्थे " तेवीसाए मुद्दयडज्झाणेसु" इति सूत्रस्य प्रभाचन्द्राचार्यविरचितायां वृत्तौ त्रयोविंशतेरध्ययनानां कश्चित् कथञ्चिन्नाममेदोऽपि दृश्यते, तथाहि तत्र तिस्रो गाथा: “१ समए, २ वेदालिजे, एत्तो ३ उवसग्ग, ४ इत्थिपरिणामे। ५ णरयंतर, ६ वीरथुदी, ७ कुसीलपरिभास (सि?) ए, ८ वीरिए ॥१॥ ९ धम्मो, य १० अग्ग(आघ?), १२ मग्गे, १२ समोवसरणं, १३ तिकाल, १४ गंथहिदे । १५ भादा(हा)तदित्थ, १६ गाथा, १७ पुंडरीको, १८ किरियठाणे, य ॥२॥ १९ आहारयपरिणामे, २० पच्चक्खाण, २१ अणगारगुणकित्ति। सुद, २२ अत्थ(अद्द ?), २३ णालंदे, सुद्दयउज्झाणाणि तेवीसं ॥३॥" २. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० ३ टि. २॥ ३. दृश्यतामाचारागसूत्रस्य प्रस्तावना पृ. ३१टि. १॥४. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० ३ टि. २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy