SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ५३४] एगारसमं अज्झयणं मग्गे। ५३३ अंह णं वतमावण्णं, फासा उच्चावया फुसे । णे तेसु विणिहण्णेज्जा, वातेणेव महागिरी ॥३७॥ ५३४ "संवुडे से महापण्णे, धीरे दत्तेसणं चरे । निव्वुडे कालमाकंखी, एवं केवलिणो मयं ॥ ३८॥ ति बेमि । ॥ मग्गो समत्तो * एकादशमध्ययनम् * ॥ १. अह णं वयमा खं १ पु २ ला०। अधेणं भेदमावणं चूपा०॥ २. ण तेहिं विणिहम्मेज्जा चू०॥ ३. वातेण व पु १ ला० चू०॥ ४. तुलना-सू० ५०९॥ ५. बुद्धे चू०। वीरे चूपा० । "धीः बुद्धिः, तया राजत इति धीरः, परीषहोपसर्गाक्षोभ्यो वा” शी०॥ ६. "एतत् यत् " प्रतिपादितम्" शी०, एतदनुसारेण एवं इति शी०सम्मतः पाठो भाति॥ ७. मार्गाख्यमेकादशमध्ययनम् पु २॥ .. * * एकादसमज्झयणं पु १। * * नास्ति खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy