Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. मू ४ प्रश्नादिनिरूपणम् लक वण-वंजणगुणोपवेए, माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुदरंगे, ससि सोमाकारे, कंते, पियदंसणे सुरूवे' इति संग्रहः। व्याख्या-अहीनप्रतिपूर्णपश्चे न्द्रियशरीर:- अहीनानि-लक्षणतोऽन्यूनानि प्रतिपूर्णानि स्वरूपतोऽखण्डितानि पश्चापीन्द्रियाणि यस्मिन् तत्तथाविधं शरीरं यस्य स तथोक्तः । लक्षणव्यञ्जनगुणोपपेतः-लक्षणानि स्वस्तिकचक्रयवमत्स्यादीनि, व्यञ्जनानिमपतिलादीनि, तेषां गुणः-प्रशस्तत्वरूपास्तैः उपपेतः युक्तः। अत्र-'उप' 'अप' अनयोरुपसगयोः शकन्धवादित्वात्पररूपे 'उपपइतः' अनयोर्गुणे 'उपपेतः' इति सिद्धम् । मानोन्मानप्रमाणप्रतिपूर्णमुजातसर्वाङ्गसुन्दराङ्गः-अत्र मान जलेन परिपूर्णे कुण्डे यस्मिन् पुरुषे प्रविष्टे सति यज्जलं कुण्डाद्वहिनिस्सरति तज्जलं यदि द्रोणपरि माण भवति तदा तस्य शरीरावगाहना मानमुच्यते । तुलादण्डेन सन्तुलितः पुरुषो यद्यर्द्धभारपरिमाणो भवति तदा तस्य अर्धभारपरिमाणम् उन्मानमुच्यते। स्वाजुलेनाष्टोत्तरशतोन्नतता प्रमाणं कथ्यते ततः-मानं च उन्मानं च प्रमाणं चःमानोन्मानप्रमाणानि, तैः पतिपूर्णानि सुजातानि सर्वाङ्गाणि, तैः सुन्दराङ्ग:-सर्वथा प्रमाणप्रतिपूर्णसुजाततया सर्वाङ्गीण सुन्दर इति भावः । 'ससितथा स्वरूप से परिपूर्ण पांचो इन्द्रियों से युक्त था।' लक्षणों-स्वस्तिक-चक्र यव एवं मत्स्य आदि के चिह्नो-से-तथा मषा तिल-आदिरूप व्यञ्जनों से भरपूर था । 'मान उन्मान, तथा प्रमाण से शरीर का प्रत्येक अवयव આવ્યું છે કે એમનું શરીર લક્ષણેથી અન્યૂન (સંપૂર્ણ) તેમજ સ્વરૂપ (સૌંદર્ય)થી પરિપૂર્ણ પાંચે ઈન્દ્રથી યુક્ત હતું. લક્ષણો–સ્વસ્તિક ચક, યવ અને મત્સ્ય વગેરે ચિહ્નોથી તેમજ મષાતિલ વગેરે વ્યંજનોથી સંપૂર્ણ રીતે ભરેલું હતું. માન, (૧) उन्मान, (२) तभ प्रभाव (3) शरीरन६२ ६२४ अवयव परिपू तो.
(१) जल से परिपूर्ण भरे हुए कुण्ड में मनुष्य को बैठाने पर उस कुंड से जितना पानी बाहर-निकल आता है वह पानी तोलने पर यदि एक द्रोण प्रमाण होता है तो वह जल उस पुरुष की शरीरावगोहना का मानमाना जाता है । (२) तराजू पर सन्तुलित होने पर पुरुष का जो अर्ध भार होगा वह उन्मान माना जावेगा । (३)१०८ अंगुल की जो ऊँचाई होती
વિશેષઃ—(૧) પાણીથી પૂર્ણ ભરેલ કુંડમા માણસને બેસાડ્યા પછી તે કુંડમાંથી જેટલું પાણી બહાર નિકળી આવે છે, તે પાણીને જે તેલવામાં આવે, અને તે એક દ્રોણ પ્રમાણ તેલમાં ઉતરે તે તે પાણીને તે પુરુષની શરીરવગાહનાનું માન” માનવામાં આવે છે. (૨) ત્રાજવા ઉપર તલવામાં પુરુષનું જે અધું વજન થાય તેને ઉન્માન માનવામાં આવે છે. (3)-से 218 (१०८) मांगनी या डाय छतेने 'प्रभावामा माछ.
For Private and Personal Use Only