Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका सू० १२ दक्षिणार्द्धभरतस्य सीमाकारी पर्वतस्थितिः मानसिक समस्त क्लेशानाम् अन्तम् नाशं कुर्वन्ति अव्याबाधसुखभाजो भवन्तीत्यर्थः। अनोक्तमिदं सर्व स्वरूपवर्णनम् अरकविशेषापेक्षया नानाविधान् जीवानपेक्ष्य बोध्यम् अन्यथा सुषमसुषमादि भवमनुजानां सिद्धत्वादि विरहात्तत्कथनमयुक्तं स्यादिति ॥सू० ११॥
अथास्य दक्षिणा भरतस्य सीमाकारी वैताढयपर्वतः काऽऽस्ते ? इति पृच्छति
मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे भरहे वासे वेयड्ढे णामं पबए पण्णत्ते ? गोयमा ! उत्तरद्ध भरहवासेस्स दाहिणेणं दाहिण भरह वासस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिम समुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे भरहे वासे वेयड्डे णाम पव्वए पण्णत्ते, पाईणेपडीणायए उदीणदाहिणवित्थिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिलं लवणसमुदं पुढे पच्चत्थिमिल्लाए कोडीए पञ्चथिमिल्लं लवणसमुदं पुढे, पणवीसं जोयणाई उ8 उच्चत्तेणं छस्म कोसाइं जोयणाई उब्वेहेणं पण्णासं जोयणाई विक्खंभेणं, तस्स बाहा पुरथिमपच्चत्थिमेणं चत्तारि अट्ठोसीए जोयणसए सोलस य एगूणवीसइ भागे जोयणस्स अद्धभागं च आयामेणं पण्णत्ता. तस्स जीवा उत्तरेणं पोईणपडीणायया दुही लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुट्ठा दस जोयणसहस्साई जाते हैं, अपने आप में समा जाते हैं और शारीरिक एवं मानसिक समस्त क्लेशों का नाश कर देते हैं अर्थात्-अव्या बाध सुख के गोक्ता हो जाते हैं । यहां उक्त यह सब स्वरूप वर्णन अरकविशेष की अपेक्षा से नानाविध जीवों को लेकर के कहा गया जानना चाहिये। नहीं हो तो फिर सुषम सुषमादि काल में उत्पन्न हुए मनुष्यों को सिद्ध पद की प्राप्ति तो होती नहीं हैमतः यह कथन अयुक्त हो जावेगा ॥११॥ નિર્વા થઈ જાય છે. સ્વ સ્વરૂપમાં જ સમાહિત થઈ જાય છે. અને શારીરિક અને માનસિક સમસ્ત કલેશને વિષ્ટ કરી નાખે છે. એ ટલે કે અવ્યાબાધ સુખના ભકતા થઈ જાય છે. અહીં આ બધું સ્વરૂપ વર્ણન જે કરવામાં આવ્યું છે તે અરક વિશેષની અપેક્ષાએ નાનાવિધ જીવેને લઈને કહેવામાં અને વેિલ છે. આમ ન હોય તે સુષમભુષમાદિકાળમાં ઉત્પન્ન થયેલ મનુષ્યને સિદ્ધ પદ પ્રાપ્ત થતું નથી એથી આ કથન અયુક્ત થઈ જશે. ૧૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org