Page #1
--------------------------------------------------------------------------
________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ELES
॥ श्रीजिनाय नमः॥ ॥ श्रीसांबप्रद्युम्नचरित्रं ॥
( कर्ता-विसागरगणी) उपावी प्रसिध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाव्य) वीरसंवत्-२४४३. विक्रमसंवत-१९७३. सने-१५१७.
किं. रु.-११-०-० - श्रीजैननास्करोदय प्रेस. जामनगर. म
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रद्युम्नः
चरित्रं
१
www.kobatirth.org
॥ श्रीजिनाय नमः ॥ || श्री चारित्रविजयगुरुन्यो नमः ॥
॥ श्री सांवप्रद्युम्नचरित्रं प्रारभ्यते ॥
( कर्ता - श्री रविसागरगणी )
Acharya Shri Kailassagarsuri Gyanmandir
पाव प्रसिद्ध करनार - पंमित श्रावक हीरालाल हंसराज (जामनगरवाळा ) प्रणतमानवदानवनायकः । प्रथमतीर्थपतिः शिवदायकः ॥ विजितडुस्सह मन्मथसायकः । प्रकुरुतां मतिमस्तकषायकः ॥ १ ॥ जगति शांतिजिनः सुखकारकः । सकललोकनवांबुधितारकः ॥ दृढतमोविपदामयवारकः । सुरनरस्तुतदीधितिधारकः || २ || विषममन्मथमानविनाशकः । शुचियशावनत्रयजासकः ॥ जयति नेमिजिनो जनशासकः । शिववधूकमनीयविलासकः ॥ ३ ॥ वि कटसंकटपेटक पाटनः । प्रवरतां दधदस्तनवाटनः । विगलिता खिलसंसृतिनाटनः । स्फुरति पार्श्वजि - मनः ॥ ४ ॥ नितमेरु गिरेरपि धीरतां । जलनिधेरपि गिनीस्तां ॥ रजसि कर्ममये
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रश्न च समीरता-मतति वीरजिनस्य सुधीरता ॥ ५ ॥ इति जतिसुधनानां पंचतीर्थी जिनानां । प्रमु.
दितवनानां नम्रदेवांगनानां ॥ प्रणतसमजनेंद्राश्चोग्रबुध्यै जिनेंद्रा। घनतमसि दिनेडा द्रव्यदाने धनेंडाः ॥ ६॥ मतिमहिम विधाना नारती भाप्रधाना । विशदगुणनिधानापादने सावधाना ॥ प्र. विलसदनिधाना स्तूयमानावधाना । जनयतु विबुधानामिहितं शंदधाना ॥ 3 ॥ स्तुवदमरहरिभ्यः दिप्तकर्माद्यस्न्यिः । स्मयशिखरिपवित्यः काममुस्ता किरिभ्यः ॥ विदशवरतरुत्यः कामितार्थप्रदेन्यः। स्वमतिजितगुरुन्यस्तानमः श्रीगुरुन्यः ॥ ७ ॥ प्रणिपत्य जिनाधीशान । प्रातिहार्यविराजिनः ॥ श्रु. तदेवीमजाड्यां च । श्रीगुरून सुकृताध्वनः ॥ ७ ॥ प्राज्या विषणुसुता यासं-स्तेषु योऽनन्महर्षि कः ॥ विद्योपहारलीलानिः । प्राग्जन्मसुकृतोदयात् ॥ १० ॥ स्वकीयपरबोधार्थ-मष्टमांगाधरेगिरा ॥ श्रीप्रद्युम्नकुमारस्य । चरित्रं तस्य वदयते ॥ ११ ॥ त्रिभिर्विशेषकं ।। जंबूद्दोपानिधे दीपे । भरते मुषमाश्रिते । अनचंपापुरी नृरि-जूरिसूरिविराजिता ॥ ११ ॥ पूर्णभडे लसनछे । चैत्ये नित्येप्सितप्रदे ॥ तत्रैव समवासार्षीत् । पंचमो गणनायकः ॥ १५ ॥ नाकिनिर्मितकल्याण-नलिने संस्थि| तः प्रतः ॥ सुधर्मस्वाम्यथो तत्र । शव्यजीवानुपादिशत ॥ १३ ॥ तेनोपदिष्टमाकर्ण्य । धर्म कैवव्यः ।
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रद्युम्न कारणं ॥ स्वोचितानि व्रतान्यंगी-कृत्यावपुर्णहं जनाः ॥ १४ ॥ जंबूस्वाम्यथ संजात-श्रको मुदि.
तमानसः ॥ सुधर्मस्वामिनं सम्य-चतुर्टानं व्यजिङ्गपत ॥ १५ ॥ श्रीअंतकृदशांगस्य । चतुर्थे वर्ग यादरात ॥ प्राप्ता नगवन केऽर्थाः । श्रीवीरेण सविस्तराः ॥ १६ ॥ अमृशतोऽर्हतः पाद| सरोरुहमहर्निशं ॥ ममार्थाश्च समायाता-नायुष्मन् ब्रुवतः शृणु ।। १७ ॥ तद्यथा-जालि १ म. यालि २ नवयालि ३ । पुरिससेणे व वारिसेणे य ५॥ पज्जुन्न ६ संव ७ अनिरुक | स. वनेमी व ए दढनेमी १० ॥ १७ ॥ पन्नासं पन्नासं । ज्जा नव अ बारसंगधरा ॥ सोलसं प. स्थिाया । सिधा सित्तुंजए दसवि ।। १५ ।। शब्दादिशास्त्रवोधारो । योछारो रणकर्मणि ॥ बली. यांसो बनवांसो । दशते सिधिगामिनः ॥ २० ॥ कंबुकंठः पुनर्जबू-स्वामी नृमीशवंदितः ॥ अप्रादीदीणकर्मैक-मर्मा शर्मनिबंधनं ॥ २० ॥ श्रीमउ@जय तीर्थे । सर्वतीर्थवि नूषणे । दशस्वे. तेषु निर्वाणं । प्रद्युम्नः कथमाप्तवान् ।। २१ ॥ नगरी का गरीयासी-सुखान्यस्य च विव्रतः ॥ का
माता च पिता को वा । को बंधुर्हृदयंगमः ॥ ॥ इत्यन्यूनमपि स्वामिन । स्वरूपं पंकवर्जितं ॥ | सोत्साहं श्रोतुमीहेऽहं । युष्मददनवारिजात् ॥ २३ ॥ श्रीसुधर्मा सुधर्माण-मध्वानं प्रदधत्ततः ॥
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न जंबूस्वामिन याचख्यौ । प्रद्युम्नस्य चरित्रकं ॥ २४ ॥
चंद्रमंमलसंकाशे । रत्नराजिविराजिते ॥ वृत्ताकारतया कांते । विराजविजयाश्रिते ॥ २५ ॥ जंबूद्वीपे जगत्ख्याते । ध्यातेऽप्यमरनायकैः ॥ दिलक्षयोजनायाम-लवणांबुधिषिते ॥ १६ ॥ योजनैः पंचशत्या च । षडशीत्या समन्वितं ॥ षभिः कलानिराजाति । क्षेत्र जरतनामकं ॥ २७ ॥ त्रिनिर्विशेषकं ॥ श्रीमतां तीर्थनाथानां । यत्र स्याऊननादिकं ॥ अथवा यत्र जायते । रामचक्यधचक्रिणः ॥ ॥ आर्यावर्तो जिनैः ख्यातः । स देशः क्लेशनाशनः ॥ तत्र नाम्नास्ति सौवीरो । देशो जनप्रमोदकः || श्॥ तत्र चित्रपवित्राने । त्रस्तशात्रवसंहतौ ॥ अमरीकेलिकालिंद्या । रराज मथुरापुरी ॥ ३० ॥ चतुरा मथुरा सेयं । यमनीतिनिराकृता ।। स्वम्वसृवासरागेण । नरिवृधः समाश्रिता ।। ३१ ।। हरिवंश्यादसुपुत्रा-तस्यां बृहद्भुजात्तथा ॥ नृतेषु चरितपेषु । समद् प. तिर्यदुः ॥ ३२ ॥ यासीदपि यदोः सूनुः । शूरः शूरमतिस्थितिः ॥ पुत्रौ शौरिसुवीरौ हौ । शूरस्यापि बनवतुः ॥ ३३ ॥ प्राज्ये राज्ये मुदा शौरि । यौवराज्ये सुवोरकं ॥ न्यस्य शूरोऽतिवैराग्याद्दीदां गृहीतवान्मुदा ॥ ३४ ॥ मथुरायास्तु साम्राज्यं । शौरिर्दत्वानुजाय च ॥ गत्वा कुशार्तदेशेषु ।।
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न शौर्यपुरमवासयत ॥ ३५ ॥ सुता अंधकवृषण्याद्या । बवुः शौरिनुभृतः ॥ जोजवृष्ण्यादयः पुत्राः ।।
| सुवीरस्यापि चाजवन् ॥ ३६ ॥ भोजकवृष्णये दत्वा । स्वराज्यं मथुरापुरः ।। सौवीरपत्तनं न्यस्य । सिंधावस्थात्सुवीरराट् ॥ ३१ ॥ अंधकवृष्णिमात्मीये । राज्ये संस्थाप्य शौरिराट् । प्रतिष्टितयतेः पा.
धै । प्रव्रज्य दिवमाप्तवान् ॥ ३८ ॥ पालयतः सतो राज्यं । भोजवृष्णेश्च माथुरं ॥ नग्रसेनानिधानोऽग्र-स्थामधामसुतोऽजनि ॥ ३५ ॥ सुभद्राकुदिजा एतें-धकवृष्णेर्दशानवन् ।। समुविज यः पूर्वो । ह्यनिद्रविजयांचितः ॥ ४० ॥ अदोत्यशात्रवोऽदोन्यः । स्तिमितः स्तिमिताशयः ॥ सा. गरश्वाकरः कांते-हिमवान् हिमकांतिरुक् ॥ ४१ ॥ अचलोऽचलधीर्दीनो-घरणो धरणो शुवि ।। चंद्रवक्रोऽनिचंद्राह्वो । वसुदेवोंगदेवभः ॥ ४॥ दशापि सुदशा श्रासन् । दशार्दा इति नामतः ॥ स्फुरत्पराक्रमाक्रांत-दोर्दैडाश्चंडताहताः ॥ ४३॥ यनुजे प्रथिते तेषां । कुंतीमाद्यौ बनवतुः ।। तातः कुंती ददौ पांडो-दमघोषस्य मद्रिकां ॥ ४ ॥ समुद्रविजये शौर्य-पुरराज्यं निधाय च ॥ प्रव्रज्य सुव्रतान्यणे-धकवृष्णिरयादिवं ॥ ४५ ॥ भोजवृष्णिरपि स्वीय-राज्यं न्यस्योग्रसेनके ॥मथुरायामदाद्दीदा-मतुडोत्सवपूर्वकं ॥ ४६॥ प्रजां पालयतः पुत्र-पुत्रीवन्मथुरापुरि ॥ जग्रसेनम
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान हीशस्य । पट्टराइयस्ति धारिणी ॥ ४ ॥ एकदामंत्रितस्यापि । मासदपणपारणे ॥ तापसस्य दा । चमि माना । यत्कारितं न पारणं ॥ ४ ॥ उग्रसेनदयायाहं । यांसमिति तभृशं ॥ निदानीकृत्य
तङीवो । धारिणीकुदिमागमत ॥ भए । पत्युर्वदःस्थलस्थं च । मांसमझीति दोहदः ॥ प्रारज्य तदिनात्तस्या । मानसे समजायत ॥ ५० ॥ पूर्णीचतेषु मासेषु । सासून वैरिणं सुतं ॥ दास्याक्षेपयदुत्पात-जयतः कांस्यसंपुटे ॥ ११ ॥ मातुः पितुश्च नामांकां । मुद्रिकां पत्रिकांकितां । क्षिप्त्वा रत्नानि चेयं तं । यमुनांबुन्यवाहयत् ॥ ५५ ॥ जातो मृतः सुतः दोणी-धवायेति शशंस सा ।। पेटा सा वायुना नीय-माना शौर्यपुरं ययौ ।। ५३ ।। रसवणिक्सुनाख्यो । देहशौचार्थमीयिवान् ॥ तां पेटां वीदय कालिंद्या । थाकर्षज्जलतो बहिः ।। ५४ ॥ तस्यामुद्घाटितायां स । सपत्ररत्नमु. दिकं ॥ तेजसेव शिशुं सूरं । दृष्ट्वा बालममोदत ।। ११ ॥ समंजूषान्वितं बालं । समादाय निके. तने ॥ खकांतायै सुतत्वेन । पालनार्थ वणिग्ददौ ॥ १६ ॥ गृहीतः कांस्यपेटातः । कंस श्याह्वयः
सुतः ॥ यथार्थो दंपतीन्यां तु । तान्यां प्रादुष्कृतस्तदा ॥ १६ ॥ प्रत्यहं वयसा तत्वा। प्रकृत्या कल । हेन च ॥ वर्धमानः प्रसिहोऽनु-स्वकी यैरेव लदाणैः ॥ २७ ॥ यष्टिमुष्टिपटुर्गाली-लिकेऽसौ
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ददाति च ॥ लाति पित्रोरुपालंजान । रममाणः स सर्वदा ॥ २७ ॥ बाल्यावस्थाप्रसंगेन । याहग्मा
लैर्वितीर्यते ॥ पितृभ्यां तादृशं शोभा-दिकमासाद्यते यतः ॥ ५५ ॥ सुभद्रो वसुदेवस्य । तत नदिममानसः । दशवर्षधरं कसं । सेवाकृत्याय दत्तवान् ॥ ६० ।। सेवकेन्योऽपि सर्वेन्यो । विशे. पावर्जनादिना ॥ स ततः प्रीणयामास । वसुदेवस्य मानसं ॥ ६१ ॥ कंसेन सहितोऽप्येष । वसु. देवो महोदयात् ॥ नित्यराताश्रितश्चंऽ । श्व प्रीतिधरौ बभौ ॥ ६ ॥ घासीत्कंसानुजा राजीमती राजीमतीद्युतिः ॥ नेमिना नवजन्मालि-स्नेहपालनहृत्सती ॥ ६३ ।। नग्रसेनो द्विधाप्यत्र । राजीमतीलसपिता ॥ प्रजां मोदयते न्यायै-मथुराराज्यपालनात् ।। ६४ ॥ दशस्वपि दशार्टषु । मुख्यो ज्येष्टः सहोदरः ॥ राज्यं शौर्यपुरे पाति । समुद्रविजयो नृपः ॥ ६५ ॥ तस्य राज्ञी महापा झी । रिसेवकसेविता ॥ सुमुखी विदुषीमुख्या । प्रियास्ति नामतः शिवा ।। ६६ ।। सततं धनदा. नेन । दुःखविध्वंसनेन च ।। नीतिशिदाविधानेन । प्रजाः पाति पितेव सः ।। ६७ ॥ सूर्यातीतप्र. तापेन । जुवनव्यापिना भृशं ॥ अदोन्यरिपुविदोन-कारिणा स्थैर्यधारिणा ॥ ६॥ ॥ श्रासमुद्रां| तमुत-राजविजयधारिणा ॥ समुऽविजयेत्याख्या । सत्या तेन विनिर्मिता ॥ ६॥ ॥ महानेमि
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तनूजेना-परैरप्यतुलैः सुतैः ॥ राज्यं प्रकुरुते प्राज्यं । समुविजयः प्रभुः ॥ ७० ॥ अथ युधिन ष्टिरो भीमो । नीमोऽर्जुनोऽर्जुनोपमः ॥ नकुलः सहदेवाख्यो । विद्यते रिविक्रमः ॥ ११ ॥ अमी
निः पंचभिः पुत्रै-हस्तिनागपुरे वरे ॥ पांमुपः सुखं चुक्ते । जीवः पंचेंख्यिखि ॥ १२ ॥ एवं दोणिपतित्रयी विलसति त्रैलोक्यसाधारणे । स्वउंगत्रितये नयेन निखिलाः संमोदयंती प्रजाः ॥ ऐशानी नयनत्रयीव जगति ज्योतिःप्रपंचावहा । सद्विद्यात्रितयीव सर्वमनुजे माहास्यसंश्लेषिणी ॥ ॥ ३३ ॥ इति पंडितचक्रचक्रवर्तिश्रीराजसागरशिष्यपंमितश्रीरविसागरगणिविरचिते श्रीप्रद्युम्नचरित्रे श्रीजंबूस्वामिप्रश्नवर्णनो नाम प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ।।
॥ अथ द्वितीयः सर्गः प्रारज्यते ।। इतः पूर्वान्यदिग्नाग–दिपुटा शुक्तिकेव च ।। जाविनी तिलसन्मुक्ता–फला शुक्तिमती पुरी ॥ १॥ तस्यामऋदसो राज्ञः । सुवसुनंदनस्ततः । गतो नागपुरे नंष्ट्वा । सोऽन्यदा पृथिवीपतिः ।। | ॥२॥ श्रासीत्तस्य सुतस्तत्र । बृहद्रथेतिनामकः ॥ दोर्दडवासितानेक-वैरिनुपालमंडलः ॥३॥
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तीर्थाधिनाथजीवस्य । च्यवनं स्वर्गलोकतः ॥ सुखायते समस्तानां । भृशं यत्र शरीरिणां ॥ ४॥ र नबिन्नजन्ममृत्यूनां । प्रतानां स्वयंचवां ॥ नव्यैः संपूरितं द्रव्य-जन्मना पितृमंदिरं ॥ ४ ॥ सर्व
सावद्ययोगानां । त्यागानेहसि तीर्थ पैः ॥ दारियं चेदितं नृणां । यिष्टऽव्यदानतः ॥ ५ ॥ झा. नावरणादिचतुः-कर्मणां दयन्निवात ॥ विलसत्केवलज्ञान-समुत्पत्तिरजायत ॥ ६ ॥ जातेऽपि जिननिर्वाणे । तेषां गणधरादिन्निः ॥ रदितः सौकृतः पट्टः । शिष्या गुवनुगा यतः ॥ ७॥ एवं कल्याणकर्जे नैः । पंचभिः सुखसंचयैः ॥ कल्याणानि प्रवर्धते । यत्र देशे विशेषतः ॥ ७॥ यत्र तीर्थाधिराजानां । विहारेण वरीयसा ॥ सप्तेत्युपऽवा ध्वस्ता । सुषमारकवत्सुखं ॥ ए ॥ बहुधान्य समुत्पत्त्या । उभिदानववार्तया ॥ नत्तमे कुप्रवृत्त्येव । न प्रामारि कदाचन ॥ १० ॥ तत्र पावित्र्यसंयुक्ते । मगधे विबुधेहिते ॥ देशे सुरसुखावेशे । पुरं राजगृहं बृहत् ॥ ११ ॥ अष्टन्निः कुलकं ॥ गतो बृहद्रथस्तत्र । क्रमात्तत्संततावनि । राजा जटाऽथो जातो । दीप्रतापप्रतापभृत ॥ १२ ॥ तत्सु. तोऽनुज्जरासंधः । सत्यसंधः स्वगाषणे ॥ चारतीयविखंडेशः । प्रतिविष्णुरनुष्णरुक ॥ १३ ॥ विद्या धरतत्कांताब्य-वैताब्यशैलसन्निधौ ॥ पुरं सिंहपुरं चारु-लीलावलिविलासकं ॥ १४ ॥ श्रीपति- |
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान | विषणुना राज्यं । पाठ्यते वैरिजिषाना ॥ अलंकरिष्णुना नमे-राज्यभारसहिष्णुना ॥ १५॥ तदा चरित्र
सिंहरयस्तत्र । राज्यं करोत्यशंकितः ॥ दुर्धर्षः सिंहवर्ष-प्रकर्पोऽमर्षभृद्रिपौ ॥ १६ ॥ तं शव्यवजरासंधं । खाट्कुर्वाणमवेत्य च ॥ दूतेनादिशदत्यंत । समुविजयं नृपं ॥ १७ ॥ थानीयतां पुतं वध्वा । उष्टं सिंहस्थं विभुं ॥ अहं दास्ये पुरं चैकं । तस्य जीवयशःसुतां ॥ १० ॥ सर्व व्यतिकरं श्रुत्वा । सुतं दूतमुखादिति ।। समुद्रविजयो जात–श्चिंतांचितः स्वचेतसि ॥ १७ ॥ विज्ञप्तं वसुदे. वेन । तस्मिन्नवसरे भृशं । नैतत्कृत्यं भवद्योग्यं । करिष्येऽदोऽहमेव च ॥ २०॥ समुद्रविजयः प्रो. चे । कनिष्टं बांधवंप्रति ॥ अद्यापि ते न संग्राम-समयो विद्यते किल ॥ २१ ॥ वयसः प्रौढिमा पूव । देधापि बलवरिता ॥ तथैव दीप्रशक्तिस्ते । युज्यते रणकारिणः ॥ २५ ॥ वसुदेवोऽवदत्स्वा. मिन् । युष्मत्प्रसादधारिणः ॥ सुसाधं नावि मे सर्व । न कि हि सत्पन्नावतः ॥ २३ ॥ सिंहेनेव बलिष्टेना-कर्य तद्बांधवोदितं ॥ समुद्रविजयाधीशः । सेनासामग्रिको व्यधात् ॥ २४ ॥ केषांचि. बतयोधित्वं । केषां सहस्रयोधिता । केषांचिनदयोधित्वं । केषांचिद्दीरमानिता ॥ २५ ॥ केचित्क| वचसंयुक्ताः । केचित्सन्नाहधारिणः ॥ जंघात्राणयुताः केचि-केचिनीर्षण्यधारिणः ॥ २६ ॥ के |
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न चिन्मार्गणसंयुक्ताः । केचिराहुलसंगिनः ॥ जालिकाशालिकाः केचि-त्केचित्परिहितांशुकाः ॥
॥ २७ ॥ केचिद् गृहीतनाराचाः । केचिदादत्तकुंतकाः ॥ खझान्वितकराः केचि-त्केचित्कोदंम्पा. णयः ॥ २७ ।। केचन मुद्गरारंन्नाः । केचित त्रिशूलशूरताः ॥ सुनटानां हि शस्त्राणां । यस्त्वेन वलिष्टता ॥ ३० ॥ केचिन्मत्तगजारूढा । यारूढाश्च केचन । केचिच्चारुरथारूढाः । केचिचरणचा रिणः ॥ ३१ ॥ समुद्रविजयेशेन । रचयित्वेति वाहिनीं ॥ दत्वा च सुमुहूर्तेन । लघुबंधुर्व्यसयंत ॥ ॥ ३२ ॥ संजातैः शकुनैः सद्भि-श्चलनानंतरं ततः ।। वसुदेवोऽटपकालेन । मीमां सिंहपुरो ययौ ॥ ३३ ॥ जरासंधमहीशस्य । निर्देशमुररीकुरु ॥ यदि नो तर्हि संग्राम-कृते सजीनव पुतं ।। ॥ ३४ ॥ तत्र स्थित्वेति दूतेना-झापि सिंहस्थस्य तु ॥ सकंसवसुदेवेन । संतो न हि सकैतवाः॥ ॥ ३५ ॥ दुतोक्तवाक्यमाकर्ण्य । क्रुः सिंहस्थो बली ॥ युघाय निर्गतश्चम्वा। सह मानेन सिंह. वत् ॥ ३६ ॥ ननयोर्दलसंपर्के । पर्वरार्कयोगवत ॥ नबिते रेणुभिर्जाता । सति सूर्येऽपि यामि
नी ॥ ३० ॥ रणांगणे रणतूर्य-ध्वाने चाम्लानविग्रहाः ॥ अनृत्यंश्च नटा रंग-मंडपे नर्तका श्च । ॥ ३० ॥ जायमाने मिथो युछे-ऽदोभयत्तचमूं नृपः । दधावे वसुदेवेन । कंससारथिना सह ॥
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | ॥ ३५ ॥ बालेन दीरपानं स्या-न तु संग्रामनिर्मितिः ॥ सिंहस्थो गदित्वेत्य-धावसिंहपराक्र
| मः ॥ ४० ॥ ननौ युद्धं प्रकुर्वतौ । जनता वीदय सादरं ।। रावणलक्ष्मणाख्यौ किं । समेतावित्य
शंकत ॥ १ ॥ अथ सारथितां त्यक्त्वा । परिवेण गरीयसा ॥ कंसः सिंहस्थं नृपं । बनज बलनाजनं ॥ ४ ॥ असिं सिंहस्थोऽर्ष-द्यावत्कंसवधाय सः ॥ क्रुधः स्वकोशतस्ताव-वसुदेवस्तमग्र हीत् ॥ ४३ ।। गृहीत्वा च क्षुरप्रेण । दीप्रेण तीक्ष्णधारया ॥ मुंडितास्तबिर:केशा । वेगात्तेन बली. यसा ॥ ४ ॥ ततः सिंहरयं वध्वा । भुजंगपाशबंधनैः ॥ चिक्षेप वसुदेवस्य । रथे कंसः सकैत. वः ॥ ४५ ॥ श्वापदेषु समस्तेषु । यद्यपि केसरी बली ॥ तथापि वसुदेवस्य । पुरः सिंहस्य किं व. लं ॥ ४६॥ ततः सिंहस्थं लात्वा । नाशयित्वा च तच्चमूं ॥ विजयी वसुदेवस्तु । निजपुरं क्रमादगात ॥ ४ ॥ समुविजयो राजा । बांधवं जितकासिनं ॥ यागतं समाकर्ण्य । सन्मुखं समुपे. यिवान् ॥ ४ ॥ मनस्तुष्टिं प्रपन्नासु । समस्तासु प्रजासु च ॥ नृपः प्रवेशयामास । पुरांतस्तं महा महैः ॥ ४५ ॥ षट्कर्णीनवनान्मंत्रो। मा मिनत्तु कदाचन ॥ समुद्रविजयेनेति । व्रातू रहसि ना. पितं ॥ ५० ॥ बंधो क्रोष्टकिसंज्ञेन । झानिना म्वनिमित्ततः ।। प्रोचे पूर्वजनुःपुण्या-न्ममायनिहि
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न। तैषिणा ॥ ११ ॥ जीवयशा इति ख्याता । जरासंधस्य या सुता ॥ पितृनर्तृकुलोलेद-कारिणी सा |
कुलदाणा ॥ १२॥ त्वयानीतोऽस्त्ययं बध्वा । नृपः सिंहस्थानिधः ॥ तत्पारितोषिके तां ते । जरा. | संघः प्रदास्यति ॥ ५३ ।। येन तेन प्रकारेणो-पायस्तत्कोऽपि चिंत्यते ॥ यथास्या विषकन्याया । | निषेधः स्यात्त्वदंतिकात् ॥ ५४ ॥ ततोऽवग्वसुदेवस्तं । स्वामिन् सिंहस्थं नृपं ॥ पानषीत्समरे व ध्ध्वा । कंसः प्राज्यपराक्रमः ॥ ५५ ॥ ततस्तस्यैव सा कन्या । दीयतां परितुष्टये ॥ स्वीकृतं च मुदा तेन । जरासंधस्य भृतः ॥ ५६ ॥ नास्य वणिक्सुतत्वेन । मदीशस्तां निजांगजां । बलेन दत्रियत्वं च । दधतोऽस्यापि दास्यति ॥ २७ ॥ तव देहात्समुत्पन्नः । पालितोऽस्त्यथवा सुतः ॥ आका. र्य शपथं दत्वा । पप्रब वणिज नृपः ।। १७ । सोऽप्याचख्यौ यदि स्वामिन् । सत्यं त्वं मम पृबसि ॥ याकर्णयास्य वृत्तांतं । त्वं यथार्थमथादितः ।। ५ ।। कंसे स्वरूपमात्मीयं । श्रोतुकाम व स्थिते ॥ स वणिकथयामास । वृत्तांतं वसुधेशितुः ॥ ६० ॥ कालंद्यां वहमानागा-पेटा कांस्यमयी स्यात् ।। गतेन तत्र शौचार्थ । प्रातदियाददे मया ॥ ६१ ।। यावदुद्घाटिता गेहे । समानीय नि | शक्तुिं । तावद्देवकुमारानं । बालकं दृष्टवानहं ॥ ६५ ॥ श्रीनग्रसेनधारिण्यो-नामधेयांकिता त.
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान | थापत्रिका मुद्रिका तत्र । विलोकिता मया मुदा ॥ ६३ ॥ सैषेति कथयित्वासौ । सुभद्रः क्रयः | चर: विक्रयो। राज्ञे समर्पयामास । जातिझानाय तड्यीं ॥ ६४ ॥ दोहदस्यानुभावेन । मात्तातवि.
घातकः ॥ सपत्रमुद्रिकः क्षिप्वा । पेटायां वाहितोऽस्त्ययं ॥ ६५ ॥ पत्रिकालिखितं सर्व । वाचयित्वा महीनुजा ॥ नग्रसेनांगजोऽस्त्येष । नान्यस्येति विनिश्चितं ॥ ६६ ॥ अन्यथान्यस्य नो वीर्य । संनवेदीदृशं तनौ । तातवीर्यानुसारेण । प्रायो वीर्य दिने दिने ॥ ६७ ॥ दोहदादिदितोत्पातभीतया निजभर्तरि ॥ धारिण्या सर्वमप्येतत् । कंसे संभाव्यते कृतं ॥ ६७ ॥ समुद्रविजयेशोऽथ । कंसेन बलिना समं ॥ यावा सिंहस्थं बई । प्रददौ प्रतिविष्णवे ॥ ६॥ ॥ स्वामिन् कंसो महायोछा। बोचा शास्त्राणि रिशः ॥ बलेन कलया चायं । बहुत्योऽपि विशिष्यते ॥ ७० ॥ उग्रसेन सुतत्वेन । दधानेनातिशूरतां ॥ अने नैव रणे जिग्ये । नृपः सिंहस्थो ह्ययं ॥ ३२॥ कंसस्तुतिमि. ति श्रुत्वा । समुविजयोदितां ॥ जरासंधः सुतां तस्य । समनहातुमुत्सुकः ॥ १३ ॥ सम्यक्कुला | दिकज्ञानात् । प्रमोदेन महीयसा ।। प्रतिविष्णुसुतां कंसः । पाणिग्राहितवान्महैः ॥ ७० ॥ निजजी | वयशापुत्र्याः । पाणिविमुक्त्यनेहसि ॥ सुखं नोक्ता त्रिखंडस्य । कंसस्य श्वशुरोऽवदत् ।। ७५ ॥ नो
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
१४
1
प्रद्युम्न | जामातः स्फुरत्सात — कृते याचस्व सत्वरं । एकं नगरमापूर्ण । नृष्टिविणाकरैः ॥ ७६ ॥ पराधेविना जात-मात्रस्यापि ममाखित ॥ कारिता यदि तातेन । तावत्येवं विमंचना ॥ 99 ॥ तहं मथुराराज्य-मेवार्थयामि सादरं । यथा मद्वैरमादातुं । पितरं पीडयाम्यहं ॥ ७८ ॥ कंसेन शु. वंशेन | चेतसीति विचारतः ॥ ययाचे मथुराराज्यं । दत्तं च श्वशुरेण तत् ॥ ७९ ॥ ततो जीवयशःपत्न्या । सदागान्मथुरां पुरीं । पितरं पंजरे लोह - मये चिक्षेप दुर्मतिः || ८० || सोढुं न शक्यतेऽस्मानि - र्नित्यं पितुर्विमंचना ॥ न पुनः शक्यते साकं । किमप्येतेन पापिना ॥ ८१ ॥ दुःखितेषु समस्तेषु । तनयेष्वतिमुक्तकः । उग्रसेनस्य दुःखेन | वैराग्यादाददे व्रतं ॥ ८२ ॥ या बाब्यात्पालयित्वाह-मृद्धिमेतावतीं यदि || संप्रापितः सुन देण | सनद्वेष कृपालुना || ८३ ॥ तदुपास्तिकृतकृत्वा - तर्हि तस्य महात्मनः । प्रत्युपकारितां कुर्वे । यथे वसुपूरणात ॥ ८४ ॥ ततः शौर्यपुरात्प्रेष्यै-राकार्य वणिजं वरं । कंसः संतोषयामास । प्रत्युपकारको धनैः ॥ ८५ ॥ वत्सैतत्कार्यनिर्मित्यां । दूषणं न पितुस्तव || मयैवाज्ञानयोगेन । निःशेषमपि निर्मितं ।। ८६ ।। ततः स्वकी - यता म - प्राणनाथं निरागसं || सुवासिनीलसद्वेष - दातारं मोचय डुतं ॥ ८१ ॥ धारिण्या क
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न थितेऽपीति । नामोचयनशस्तधीः ॥ पूर्वजन्मनिदानेन । प्रत्युतान्द् रुषारुणः ॥ ॥ भुजंगमे चमि यथा दुग्ध-पानं चापि नवेदिषं ॥ मातुर्वाक्यं तथा कंसे-उजवत्क्रोधाधिकत्वकृत् ।। नए ॥ प्रा.
यो गत्यनुसारेण । मतिनवेत्तनूभृतां ।। एतस्यापि तथा ज्ञेया । धीहि गत्यनुसारिणी ॥ ५० ॥ ज. रासंधाझया नृपः । समुद्रविजयाभिधः ॥ सहोदरैः समन्वीतः । समाययौ निजं पुरं ।। ५१ ॥ श्री. मौर्यपुरे वर्ये । वर्यपौरसमन्विते ॥ वसुदेवो देववर्यो । देववदिवि दिव्यति ॥ ए॥ मोहिन्या विद्ययाकृष्टा । श्वानुयांति योषितः ॥ संतुष्ट नृपतद्रूप-प्रविलोकनलालसाः ॥ ५३ ॥ प्रकुर्युर्या न मार्तड–दर्शनमात्रमप्यहो ॥ संमुख नापि पश्येयु-रन्यस्य पुरुषस्य च ॥ ए ॥ ता अप्यनिलषंतिस्म । निजनर्तृचिकीर्षया । पतिव्रता अपि चक्रु-स्तस्य सौनाग्यवर्णनं । एए॥ यत्र याति स यत्रापि । तिष्टति क्रीमति दाणं ।। मोहिता इतराः सर्वा । अप्यकार्पुस्तथैव ताः ॥ ए६ ॥ पौरीणां सर्वदा स्त्रीणां । दृष्ट्वा ग्वरूपमीदृशं ।। समुविजयेशस्म । जगदुर्नागरा नराः ॥ ए॥ चेन्न प्रजापते कुप्ये-विज्ञप्तीवधारय । प्रवदामो रहोवृत्त्या । वयं ते दुःखमात्मनां ॥ एक् ॥ प्रजास्तु निजपुत्राच । बंधोरप्यधिकं हिता ॥ विचिंतयन प्रजापालो-ऽवादीत्ताननिधीयतां ।। एए ॥ वसुः ।
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न देवस्य रूपेण । मोहिता योषितोऽखिलाः ॥ मर्यादारहिता जाताः । कार्मणेनेव संयुताः ॥ १०॥ ।
येन केनाप्युपायेन । मंदिरे निष्कुटेऽथवा ॥ नित्यं स खेलतु स्खेळ । स्यात्प्रजारदणं यथा ॥१॥ युष्मदीयां करिष्यामि । वांगमाश्वास्य तां प्रजां ॥ व्यसर्जज्जगतीजानी। राज्यप्रजाहितोद्यतः ॥ ॥॥ सोऽन्यदा विनयात्तं च । प्रणामार्थमुपागतं । संस्थाप्य बंधुमुत्संगे । गिरा स्नेहलयाब्रवीत् ॥३॥ बंधो केलिनिमित्तेन । बहिर्निर्गबति त्वयि ॥ शीतातपान्यदोपौघाः । कष्टयिष्यति ते वपुः ॥ ४ ॥ ततोऽस्मन्मंदिरायेषु । क्रीडां कुरु यथासुखं ॥ शस्त्रशास्त्रवराभ्यास-गीतनृत्यविनोदनैः ।। ॥ ५॥ यदाधीतां वरां विद्यां । संस्मर त्वं निरंतरं । सरलो वरमित्युक्त्वा । नत्वेशं स गृहं गतः ॥ ॥ ६॥ स्वकीयस्य च नृपस्य । प्रासादेष्वेव सर्वदा ॥ धारणाच्युतयोर्देवा-धिनाथ श्व दिव्यति ॥७॥ अन्यदा निजपत्यर्थे । घृष्टचंदनमिश्रितं ॥ प्रेषयत्सुरनिऽव्यं । दास्या साध शिवा प्रिया । ॥ ७॥ बागबंती तदादाय । समुद्रविजयालये ॥ वसुदेवेन सा दृष्टा । पृष्टा दासि करेऽस्ति किं॥ ॥ ए॥ सोचे संप्रेषितं देव्या । सुगंधिद्रव्यमस्त्यदः ॥ ग्रीष्मर्तुवपुरत्ताप-व्यापव्यापादने दमं ॥ ॥ १० ॥ विलेपयाम्यहं देहे । देहि तेन ममापि तत् ।। तेनेत्युक्त्वाददे गंध-द्रव्यं सा कुपिताव
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदत | ११ || मशीमपि यहि त्वं । विलगस्यंतराध्वनः || पदमात्रमपि त्वत्तो । गंतुं नान्यास्तु श चरि स्नुयुः ॥ १२ ॥ समुद्रविजयेशेना - यतिसुंदरबुद्धिना ॥ वरं मर्कट ते हे । त्वं नियंत्र्यासि रक्षितः || १३ || श्रुत्वेति कुब्जिकावाचं । वसुदेव उदारधीः ॥ घरे नियंत्रणं मे कि -माकोशात्तामवीवदत् ॥ १४ ॥ तत यामूलचूलं सा । सर्वं व्यतिकरं जगौ || गुह्यं न तिष्टति स्त्रीणां । चित्ते दा. या विशेषतः ।। १५ ।।
१०
याकर्ण्य किंवदंतींस । धृत्वा च निजचेतसि ॥ भृशं विचारयामासा – पमानोद्दिनमानसः ॥ ॥ १६ ॥ हो राजा निजं बंधु-मपि जानाति मां विटं || स्त्रीलांपट्यादयं ग्राम्यन् । समत्सकले | १७ || मेवा - वस्थानेन प्रयोजनं ॥ विमृश्येत्यकरोदबुद्धिं । परदेश दिहदया ॥ १८ ॥ व्यतिक्रम्य दिनं रात्रौ । स दिप्वा गुटिकां मुखे ॥ कृत्वा वेषांतरं चासि - मादाय निर्ययौ पुरात || १५ || बहिर्निर्गत्य ते नैव । श्मशाने रचिता चिता || मानव्येण मर्त्येन । किं किं न प्रविधीयते ॥ २० ॥ चरणीकाष्टसंयोगा-द्रचयित्वा हुताशनं । शवं निर्नायकं तत्र । दादयामास वह्निना ॥ २१ ॥ विधीयते हितार्थेन । गुरुनिर्यन्निजे जने || दुषणत्वेन तल्लोकैः । प्रक
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न टीक्रियते मिथः ॥ २॥ हितं यदूषणत्वेन । तन्मानवैर्विचिंत्यते ॥ तर्हि किं जीवितेनेति । व.
ह्रौ योऽत्र प्रविष्टवान् ॥ २३ ॥ मम सत्यमसत्यं वा । दूषणं चित्तचिंतितं । समग्रं सहनीयं त-दु. | रुभिश्च पुरीजनैः ॥ २४ ।। गुरूणां दामणार्थ स । लिखितामिति पत्रिकां ।। स्तंने बध्वा चचालागे। वसुदेवो महामतिः ॥ २५ ॥ तमवर्मनि गतं । वीदय वाडववेषिणं ।। गचंती तातवेश्मावकाचित्कांता स्थस्थिता ॥ २६ ॥ धारोपय रथे मातः। श्रांतमेनं द्विजोत्तमं ॥ तद्रािरोपयामास । सा पुण्याय निजे रथे ॥ २७ ॥ सार्धमेव समानीय । रथस्थं तं स्वमंदिरे ॥ यातिथ्यं जनितं ता. ज्यां । तैलकात्यंगनादिन्निः ॥ ॥ स्नात्वा जुक्त्वा सुखेनैव । तत्र स्थित्वा च वासरं ॥ रजन्यां शयनार्थ म । जगाम यदामंदिरं ॥ २७ ॥ श्तः शौर्यपुरे प्रातः । समुद्रविजयः प्रतुः ॥ शुहिं का. रितवान प्रेष्य-वसुदेवगवेषणात् ॥ ३० ॥ इतस्ततः प्रपश्यद्भिः । सद्भिः सेवकसंचयैः ॥ वापीकपतमागेषु । वनेषु च विलोकितं ॥ ३१ ॥ तथापि तस्य शुनि । जीववत्प्रापि कुत्रचित ॥ अ.
थैकेन श्मशानोाः । स्तंने पत्रं निरीदितं ॥ ३२ ॥ समादाय ततः स्तंना-चिंतातुरस्य नृपतेः | ॥ त्वरितं निजहस्तेन । पत्रं तेन समर्पितं ॥ ३३ ॥ लिखितं वाचयित्वा त-द्तं सकलमप्यलं ॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रटाम्न प्रविष्टः शोकपाथोधौ । निःश्वासर्जटपति प्रनुः ॥ ३४ ॥ किं तनोत्येष निःश्वासा-नित्याशक्य स.
| होदरैः ॥ पृष्टं बंधो प्रवृतं च । किं ते निःश्वासकारणं ॥ ३५ ॥ नृपः पुनः पुनः पृष्टो-वादीद्गद्| दया गिरा ॥ यत्सौजाग्यगेहं म-प्राणाभो लघुबांधवः ॥ ३६॥ मानी दानी शुनध्यानी । झा.
नी केनापि हेतुना ॥ चितां कृत्वा प्रविष्टोऽसौ । वह्निना नस्मसादत् ।। ३७ ॥ श्रुत्वेति बांधवाः सर्वेऽप्यपरेऽपि च यादवाः ॥ समेऽपि नागरा लोका । वज्राहता वाभवन् ॥ ३० ॥ ततस्तनाग्यसौनाग्या-संस्मरंतो गुणावलीः ॥ क्रंदतो रुदतः सर्वे । मृतकार्याण्यकुर्वत ॥ ३५॥ स्वपुरस्ये. ति लोकोक्त्या । प्रवृत्तिं विस्तृतां शुवि ॥ कर्ण्य वसुदेवोऽगा-निःशंकः शुष्यनिर्मितेः ॥ ४०॥ मार्गे धन्यानि वन्यानि । ग्राम्याणि नागराणि च ॥ कौतुकानि प्रपश्यन् स । प्राप्तो विजयखेटकं ।। ॥ १ ॥ सुग्रीवस्तत्र सुग्रीवः । प्रजाहितो महीपतिः ॥ राज्यं निष्कंटकं भुक्ते । हरंश्चौरपरानवान ।। | ॥ ४२ ॥ तस्य राज्ञश्चतुःषष्टि-कलाशास्त्रविचदाणे ॥ प्रवर्तेते नभे कन्ये । जामाविजयसेनके ॥
॥ ४३ ॥ अयोग्योऽपि कलाप्राप्ता-वजिमानः कलावतां ॥ पुंसां यदि भवेत्स्त्रीणां । तत्किं ताभिर्न | सोऽधिकः ॥ ४४ ॥ यावां जेता कलानिन । कलावान कोऽपि पूरुषः ।। दधारेते स्मयोऽकं । ह. |
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न दि सिट्टिनवत्ततः ॥ ४५ ॥ यो जेष्यति पुमानावां । तस्यैव सुकलावतः ॥ नहाहं प्रकरिष्यावः । ही प्रतिज्ञायेति तिष्टतः ॥ ४६॥ नदीसंनिजयो यः-कलाजलप्रपूर्णयोः ।। वसुदेवसमुद्रस्य । पुर
स्तात्किं बलं तयोः ॥ ४ ॥ ततस्ते हे कलान्निः स । विजित्य पाणिपीडनं ॥ अकरोचतुरो मर्त्यः ।। स्वीकुटि भुजार्जितं ॥ ४ ॥ रतिप्रीतिमृगादीन्यां । साध संकटपरिव ॥ दीव्यंस्तान्यां समं कालं । सुखेनैवात्यवाहयत् ॥ ४५ ॥ तस्माद्विजयसेनाहा । रममाणा कियचिरं ।। निंद्यत्वं वि वंध्यानां । विदंती गर्नमादधौ ।। ५० ॥ शुभैः स्वप्नैः शुभैरेव । दोहदैः समये शुभे ॥ सुषुवे सुतरत्नं सा । रूपेण वसुदेववत् ॥ ५१॥ अक्रूरो दर्शने लोकै-दृश्यते स्पृश्यतेपि च ॥ अक्रूर इति तनाम । पितृभ्यां प्रददे मुदा ॥ १२ ॥ सर्वत्र जोगिनां नोगाः । शास्त्रोक्तमिति संस्मरन् । पुनर्भा ग्यपरीदायै । ततोऽप्यग्रे चचाल सः ॥ २३ ॥
अथ पर्यटतस्तस्य । कुतूहलविलोकिनः ॥ मार्गेऽभवन्न स ग्रामो । नगरं तन्न पत्तनं ॥ १४ ॥ एकस्या वा द्वयोर्यत्र । तिमृणां वा मृगीदृशां ॥ न बनव महाहर्षा-प्रायशः पाणिपीडनं ॥२५॥ युग्मं ॥ स्त्रीपाणिग्रहणान्यंगी-कुर्वन् कालेन यसा ।। देवतावचनानाम्यन् । सोऽरिष्टपुरमाप्तवान् ।।
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्नः ॥ ५६ ।। तत्रास्ति रुधिरो राजा । विषऽधिरकर्बुरः ॥ धारिणी तस्य भार्यास्ति । जटीमन्यातिगर्वि
पी॥ २७ ॥ रोहिण्यस्ति तयोः पुत्री । पवित्रतमशीलना ॥ अगण्यपुण्यलावण्या । स्पष्टसंतुष्टिव|णिनी ॥ २७ ॥ अयोग्यो वर एतस्या । मा भवत्वसमाहितः ॥ इति स्वयंवराटोप-स्तेन पेन मंमितः ॥ २७ ॥ स्वकीया बांधवाः कापि । कुत्रचिन्मंत्रिणस्तथा ।। दूताः कापि च पूतास्याः । प्रे. पितास्तेन भुजा ॥ ६० ॥ तदाकारणयोगेन । प्रतिविषणुर्महाबली ॥ जरासंधः समायातो । बहुपुत्रनुपान्वितः ॥ ६१ ॥ समुद्रविजयो राजा । बांधवैरष्टन्निः सह ॥ धृतराष्ट्रः शतैः पुत्रैः । पांमुश्च पंचभिः सुतैः ॥ ६ ॥ विदुरो विदुरो लोके । परेऽपि च महीभुजः ॥ याययुर्न हि कः पाणि-ग्रहणायोद्यतो नवेत् ॥ ६३ ॥ गतेषु नवसु स्वीय-बांधवेषु स्वयंवरे ॥ यद्यहं न प्रयास्यामि । ममैव हीनता तदा ॥ ६॥ ॥ श्तीवागतवान लोक-हास्यवामनरूपभृत ॥ थाम्बरेण सर्वेषां । तत्रागमनदर्शनात ॥ ६५ ॥ जरासंधादिपेषु । संस्थितेषु समंततः ॥ मध्यवर्ती बनवासौ । मरालेषु बलाकवत् ॥ ६६ ॥ समस्तेषु प्रपश्यत्सु । पटहस्तेन वादितः ॥ देवताधिष्टितो देव-सान्निध्यात्तिं न | सिध्यति ॥ ६७ ॥ जम्विनो महातेज-खिनो पान विमुच्य सा ॥ मालामारोपयत्कंठे । रो।
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
चरित्रं
२३
प्रद्युम्न | हिणी तस्य दर्षतः || ६ || रोहिणीसहिते चंद्र । उदिते तारका इव ॥ यासन् सर्वेऽपि नृपाला - स्तस्मिन्नवसरे परे || ६ || स्टंति सिंहवत्केचित । केचिद्गर्जति दस्तिवत् ॥ क्रुष्यंति हृदये केचित । कोपारुणविलोचनाः ॥ ७० ॥ तदावकोशलाधीशो । रुधिरंप्रति नृपतिं ।। हो यस्त्येष आजन्म | नूनं पाविकः किल || ११ || यदि पाविको नायं । तेन पटहवादनात् ॥ कथं वाधिर्यकोपान्यां । सर्वेऽपि व्यालवत्कृताः ॥ ७२ ॥ मदनोत्कटता बही । यदा जायेत योषितां ॥ तदा कृत्यमकृत्यं वा । वैकल्यतो न वेत्ति सा ॥ ७३ ॥ मन्यते स च रोहिण्या । सडूपनुपदर्शनात् ॥ त्यक्त्वेशांस्तत एवास्य | कंठे चिक्षेप सा खजं || १४ || इत्युक्ते रुधिरोऽरावीत । स्वयंवरणमंमपे ॥ कन्या स्वकल्पितं कुर्यान्न चान्यच्चित्तचिंतितं || १५ || राजंस्तव विचारेण । सृतं वक्रोक्तिधारिणः ॥ कापि सांप्रतमन्यैव । प्रविधेया विचारणा || १६ || यथावग्विदुरः सर्वे । किं वहति विषातां । पृच्छ्यतां स्पष्टवाक्येना – स्यैव सर्व कुलादिकं || 99 || भृकुटी जीपणीया - भिदधाति स वामनः ॥ यादृशस्तादृशः सोऽहं । युष्माकं किमरे ततः ॥ ७८ ॥ इयं न रोचते कन्या । यस्मै मत्करपी - नात् ॥ सज्जीयात्स युद्धाय । करोमि तस्य चिंतितं ॥ १९ ॥ तस्योत्कर्षवचः श्रुत्वा । जरासंधः
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न क्रुधोतः ॥ समुविजयादीशा-नुवाच सुन्नटोत्कटान् ॥ ७० ॥ अहो घूणादरोत-न्यायात्प । चटिहवादनात् ॥ एतेषु सत्सु नृपेषु । वृतानेन नृपात्मजा ॥ १ ॥ तथाप्यस्य न संतुष्टिः । प्रजायते
दुरात्मनः ॥ प्रत्युत वक्रवाक्यानि । प्रजल्पत्येष वामनः ॥ ७२ ॥ ततो न प्रधरो जावो । सर्वथा शिदया विना ।। दीयतां केनचिबिदा । तदीयमुखनंजनात ॥ ७३ ॥ रुधिरोऽप्यस्ति दुष्टात्मा । न. पोरेगविधायकः ॥ श्राकारितेषु नृपेषु । दत्तवामनपुत्रिकः ॥ ४ ॥ रागद्वेषमहादस्यू । शूरा वयं यमा व ॥ दावप्येतो ततो नंतु । लोके सुन्नटमानिनौ ।। ७५ ॥ जरासंधादिति श्रुत्वा । समुद्रविजयादिकाः ।। पूर्व विलदावक्रत्वा-द्वन्धुर्योध्धुमुद्यताः ॥ ६ ॥ हृद्यविद्याधराधीश-स्तदा दधिमुखानिधः ॥ रथे सारथ्यमाश्रित्यारोपयद्दसुदेवकं ॥ ७ ॥ वेगवत्या तडित्यां-गावत्या स. मर्पिता ॥ आददे शौरिणा तृण-स्थिता तदेषुधोरणी ॥ ७ ॥ जायमाने मिथः संख्ये । जरासंधस्य ऋगुजः ।। कटकं नंजयामास । रुधिरस्य दमेशितुः ॥ ७ ॥ देहेऽपि चलितं दृष्ट्वा । रुघिरं रुधिरेशितुः ।। कलया प्रेरयामास । तदा दधिमुखो हयान ॥ ए० ॥ द्यते विषवल्ली चे| दादावेव सुखार्थिना ॥ ततः प्रथमतोऽनांदी-दसौ शब्यनृपं दृढं ॥ १ ॥ अस्माकं सर्वसेनाया।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न! बलीयान समददयं ॥ तमेवादित एवासौ । बगंज सर्वतो बली ॥ ९ ॥ केवलं पटहस्यैव । वाद।
कोऽयं न सर्वथा ॥ अतिशायी परं कोऽपि । पुमानेष प्रवर्तते ।। ५३॥ शंकितात्मा जरासंधः । समुद्रविजयं जगौ ॥ योग्यस्त्वमेव युध्यस्व । सहानेनानिमानिना ॥ ए ॥ वामनं वामनीकृत्य । गृ. हीत्वा तत्करात्स्त्रियं ॥ जितकासी त्वमेवात्र । सर्वस्मिन् कटके नव ॥ ५॥ समुद्रविजयेशोऽपि । जरासंधमवीनणत् ॥ परस्त्रिया न मे कृत्यं । करिष्ये त्वद्गिरा रणं ॥ ६ ॥ ततः स कटकं सजीकृत्य संग्रामसाधकः ॥ बनव चरिकोदंग-प्रचंडाखममार्गणः ॥ ॥ पातालमधिगत-श्वेटकाः पाणिपादयोः ॥ ऊर्ध्व च मस्तकादीनां । मानुवन्मार्गणा रणे । ए ॥ पश्यंति निर्जरा यत्रांतराल व संस्थिताः ॥ तदेदृशं महाघोरं । रणं जात्रोरजायत ॥ एए॥ यस्य पुण्यवलं प्राज्यं । तस्यान्यस्य बलेन किं ॥ इति न दोभणं पाप-दामनोऽप्यधिको गुरोः॥ २०० ॥ यदि नायं म. या सत्रा-पसरत्याहवादहो ॥ तदायं ज्ञायते कोऽपि । शक्तिमानन्यवेषभृत् ॥ १ ॥ निजं महत्त्व. मेतस्मा-विष्यते मया कथं ॥ समुऽविजयो याव-द्दध्यौ दृष्ट्वा चलद्रलं ॥२॥ प्रदर्श्यते च. | मत्कारो । बांधवस्य निजस्य वै ॥ विषेव तेन सार्ध न । युध्यते बंधुना रणे ॥ ३ ॥ निषेधुं वि. |
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरित्रं
प्रद्युम्न | ग्रहं युद्धे | मार्गणः प्रेष्यते नृपैः ॥ तत्पुरः प्रेषितस्तेन । स्वनामांकित मार्गणः ॥ ४ ॥ तं लावा वाच पित्वेषु - वर्णाश्च ज्येष्टबांधवः ॥ न मे बंधुंविना कोऽपी-दृशः स्यादित्यमुमुदत ॥ ९ ॥ निर्गतः कपटेनैव । निजभाग्यं परीक्षितुं ॥ वसुदेवो नमत्येष | तुन्यं प्राम्यन्निदागतः || ६ || लघुर२६ प्येष वा वृद्धः । पूर्णशक्तिधृतेरिति ॥ समुद्रविजयो मत्वा । मिलितुं बंधुमागमत् ॥ ७ ॥ विमुच्य
1
--
Acharya Shri Kailassagarsuri Gyanmandir
गुरुवन्मान मागतं निरीक्ष्य तं ॥ सोऽपि सन्मुखमागत्य । प्राणमत्तं तु शिष्यवत् ॥ ८ ॥ वत्स वर्षशते नैव । मिलितस्त्वं ममाधुना ॥ समुद्रविजयश्चेति । गदित्वालिंगयच्च तं ॥ ७ ॥ प्रतिष्टोऽव्दशतं बंधो । क्वेति पृष्टो नृपेण सः ॥ यथाजातं स्ववृत्तांतं । स्वयमेवोदितोऽवदत् ॥ १० ॥ तस्य स्वरूपमाकर्ण्य । प्रत्यक्षेण निरीक्ष्य च ॥ समुद्रविजयोऽतुष्य - द्विशेषाडुधिराधिपः ॥ ११ ॥ जरा
1
धोऽपि विज्ञाय । स्वसामंतसहोदरं । चित्तात्पाणविकत्रांतिं । शयामास सर्वथा ॥ १२ ॥ संतुष्टेषु समस्तेषु । हृष्टोऽथ रुधिरोऽपि च ॥ यकारयत्तयोः पाणि- ग्रहणं प्रवने दो || १३ || पूर्णेषुद्वादकृत्येषु । जरासंधादिकाधिपाः । पूजिता रुधिरेशेन । जग्मिवांसुः स्वमास्पदं ॥ १४ ॥ खगृह्य रक्षिताः संतो । यादवाः साधुवादिनः ॥ तत्रैव दायनं यावत । कंसेन सहिताः स्थिताः ॥ १५ ॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रद्युम्न विविक्ते वसुदेवाख्यो । रोहिणीमन्यदा जगौ ॥ पाणविकोऽप्यहं पां-स्त्यत्वा वृत्तः कथं प्रिये ॥
। ॥ १६ ॥ सोचे प्राप्तिविद्यायाः। पूजां करोम्यहं सदा ॥ सोवाच दशमो भावी । दशा) रमण| स्तव ॥ १७ ॥ कथं स झायते पृष्टा । सावपटहवादनात् ॥ सर्वान् नृपांस्ततो मुक्त्वा । त्वमेवेश वृ.
तो मया ॥ १७ ॥ समुऽविजयाधीशे-वासीनेष्वेकदा सन्नां ॥ याशिषं वसुदेवस्य । काप्यर्धजरती ददौ ॥ १७ ॥ सवित्री बालचंडाया । वर्तेऽहं वसुदेव सा ।। त्वदियोगामिसंतप्त-देहा स्नेहाकुला त्वयि ॥ २० ॥ वरं त्वदागमात्रेण । स्नेहिवदर्शनोदकं । वर्षय त्वत्प्रसंगाब्दं । वायुनेव मये स्तिः ॥ २१ ॥ श्रागृहीते तयेत्युच्चैः । समुविजयाननं ।। ददर्श वसुदेवोऽपि । यथाकथनकारकः ॥॥ समुऽविजयोऽवादी-जातज परं त्वया ॥ सर्वेषां वल्लनत्वेन । स्थेयं न पूर्ववरहु ॥२३॥ समुद्रविजयादीशा-नथानुशाप्य बांधवान ॥ प्रचचाल तया साक-मातंकपरिवर्जितः ॥ २४ ॥ तया कृप्तविमाने स । संस्थितो व्योमवर्त्मना ॥ प्रचलन प्राप्तवान उंगं । नाम्ना गगनवचनं ॥ २५ ॥ समुद्रविजयोऽपीश-मुक्त्वा कंससमन्वितः ॥ वसुदेवागमोत्तां । धरन् शौर्यपुरं ययौ ॥ २६ ॥ | वत्रा कांचनदंष्ट्रेण । विद्याभूद्दिनुनार्पितां ॥ बालचंद्रामुपायंस्त । वसुदेवो महोत्सवैः ॥ १७॥ यः |
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्मिन् यस्मिन् स्थानके पूर्वमूढा-स्तस्मात्तस्मात्स्वाः समादाय कांताः ॥ विद्याभृद्धिः सेव्यमानो ग | बस रिष्टः । शौरिः शौर्य पत्तनं चाससाद ॥ २ ॥ रोहिण्यां वै चारुपंचेंड्रियाणां । नोगान भुंजानस्य
| शौर्खन्व ।। रामः पुत्रो निर्मितो वै विधात्रा । यो निःशेषाणां समादाय रूपं ॥ २५ ॥ इति पंडितचक्रचक्रवर्तिश्रीराजसागरगणिशिष्यपंडितरविसागरगणिविरचिते श्रीप्रद्युम्नचरित्रे प्रद्युम्नकुमारपितामहवसुदेवपाणिग्रहणशौर्यपुरागमननिरूपको द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु ।
॥ अथ तृतीयः सर्गः प्रारभ्यते ॥ ___ एकदा वसुदेवोऽथ । मैत्री झापयितुं दृढां ॥ कंसेनाकारितः प्रीत्या । मथुरापुरमागमत ॥१॥ द्वयोर्मिलितयोस्तत्र । जीवयशःसमन्वितः ॥ शौरि प्रोचेऽन्यदा कंसः । पुर्यस्ति मृत्तिकावती ॥२॥ पितृव्यो देवकस्तत्र । राज्यं पालयति प्रियं ।। तस्यास्ति देवकी पुत्री । पुत्रीव सरितां विभोः ॥३॥ तस्याः सौनाग्यशस्यायाः। कुरु त्वं पाणिपीमनं ॥ यद्यहं त्वदनीष्टस्त-न्मा कृथाः प्रार्थनां वृया ॥ |॥ ४ ॥ नमित्युक्त्वास्य दादिण्या-त्सकंसो वृष्णिनंदनः ॥ प्रचचाल वरीतुं तां । स्त्रियै यत्स्पृहते |
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न न कः॥ ५॥ दाभ्यामप्यथ गबद्न्यां । दृष्टो वर्मनि नारदः ॥ तथा सैषोर्चितस्तान्यां । यथा स |
प्रीतिमाननुत् ॥ ६॥ अर्चा हि प्रीतिक: स्या-दतः प्रीतः स नारदः ॥ तावब्रवीवां कुत्र । च. लिता केन हेतुना ॥ ७ ॥ शौरिणाचाणि मां लात्वा । कंसो यात्येष सौहदात् ॥ देवकी देवकेशस्यो–हादयितुं कुमारिकां ॥ ७ ॥ श्रुत्वेति नारदोऽवादी-कंसेनाकारि सुंदरं । वसुदेवदेवक्यो -योग्या योगविनिर्मितिः ॥ ५ ॥ नरेषु वसुदेवस्य । रूपमेकं विनिर्मितं । तथैव पुद्गलः सारैदेवक्याः कामिनीषु च ॥ १० ॥ माहिसदृशो योग । एतयोरिति वेधसा ॥ चिंत्यमानेन विहितं । शर्करादुग्धयोगवत् ॥ ११ ॥ युवयोरुभयोर्योगे । धातापि झास्यति ध्रुवं ॥ स्वकीयोद्यमसाफव्यं । वैफल्यमन्यजंतुषु ॥ १२॥ विद्याधर्यस्त्वयाप्यूढा । विद्यते बहवः पराः ॥ देवक्यंगुष्टमात्रेण । ता ना. ईति कलामपि ॥ १३ ॥ वरे सप्तगुणोपेते । देवक्या मिलिते सति ॥ प्रत्यूहव्यूहसंपादी । मात कोऽपि विभेदकृत् ॥ १४ ॥ वसुदेवगुणान् गत्वा । देवक्यै कथयामि तत् ॥ मुनिः स इति संचिं. | त्यो–त्पत्यागाद्देवकीगृहं ॥ १५ ॥ बन्युबानादिमिर्गेहा-गतोऽसौ पूजितस्तया ॥ विनयं नोत्तमे मुंचे-विशेषाद्गृहमागते ॥ १६ ॥ तस्या थाशीवचोदाना-वसरे नारदेन तु ।। विवोढा वसुदे.
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान वस्ते । न्यादित्यन्यधीयत ॥ १७ ॥ याकण्यति तया पृष्टं । वसुदेवोऽस्ति को सुवि ॥ सोऽवोचत्स न दशार्दोऽस्ति । दशमो खेचरीहितः ॥ १७ ॥ वर्यते बहुधा किं य-पापमानिताः सुराः ।। जा.
नाना म्लानितामात्म-न्यदृश्यत्वमिवागमन् ॥ १५ ॥ नारदो वर्णयित्वेत्यु-नयोहितविचिंतकः ।। तिरोदधे स्वविद्यानि-देवतेव दाणादपि ॥ २० ॥
क्रमेणाथ चलंतौ तौ । नगरी मृत्तिकावती ॥ शौरिकंसौ समायातौ । न केनापि पराजितौ ॥ ॥ २१ ॥ समाकर्ण्य समेतौ तौ । देवको वसुधाधिपः ॥ संमदात्संमुखं गत्वा । प्रावेशयदिमौ पुरि। ॥२॥ गृहमानीय तैलांबु-स्वापितौ नोजितौ पुनः ॥ समेतौ हेतुना केन । तौ नृपेनेत्यपृच्छ्यतां ॥ २३ ॥ कंसोऽवग्वसुदेवस्य । विवोढगुणशालिनः ॥ नचितां देवकी कन्यां । प्रदापयितुमागतः ॥ २४ ॥ श्रुत्वेति देवकोऽवादी-नायं धर्मः सुनस्पृशः ॥ आकारणंविना कन्या-विवाहाय य. दागमः ।। २५ ॥ अहं स्वयंवरे कन्यां । प्रदास्ये देवकीमिमां ॥ नापरस्मै मनुष्याय । सद्गुणभ्राजिनेऽपि च ॥ २६ ॥ तौ दावपि विलदास्यौ । खं बलं प्रविवेशतुः । महतां माननंगे हि । महद दुःखं प्रजायते ॥ २७ ॥ शुघांतःस्वकशुधांत-माविवेश ततो नृपः ।। विनयात्सहसा राइया । स.
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मुबाय च सत्कृतः ॥ २७ ॥ देवक्या निजतातत्वात् । प्रणतोऽसौ विशेषतः ॥ पुत्र्यनीष्टो वरस्तेऽस्तु ।
। ददावित्याशिषं तदा ॥ २७ ॥ देव्यै देव श्वावोच-द्देवको देवकीपिता ॥ प्रियेऽयाचत कंसोऽद्य || वसुदेवाय देवकीं ॥ ३० ॥ मया तस्य न दत्ता त-दिप्रयोगात्सहिष्णुना ॥ श्राकार्येति विषा३१ | देन । संपूर्णा देव्यजायत ॥ ३१ ॥ नारदोक्तगुणैश्चित्ते । प्रविष्टं तं पतिविना ।। मादन्यो वरः
कोऽपी-त्यरोदी देवकी भृशं ॥ ३५ ॥ शौरावेव तयोश्चित्तं । विज्ञाय देवकोऽन्यधात् ।। पृष्टमत्र स. मेतोऽस्मि । मा खेदं कुरुतं युवां ॥ ३३ ॥ देवी प्रोवाच यद्येवं । तदेषा भाग्ययोगतः ॥ स्वयमेव समेतस्य । शोरेरेव प्रदीयतां ॥ ३४ ॥ राज्ञेत्युक्ते नृपः प्रोचे । मंत्रिन्नानीय ताविह ॥ सत्कारयौकसो दानात् । प्रायः स्त्र्यनुचरो जनः ॥ ३५ ॥ स्वसुतादित्सया शौरे । राझापि स्वार्थसाधिना ॥ तयोः सत्यापनारेने । स्वार्थे ह्यादरकृज्जनः ॥ ३६ ।। नैमित्तिकानथाकार्य । मुहूर्ते स्वामिनेदिते ॥ देवक्या वसुदेवस्य । विवाहोऽन्महोत्सवैः ॥ ३० ॥ एकेन गोकुलेन स्या-द्रवां दशसहस्रकं ॥ सौरभेयीकुलान्येवं-विधानि दश यानि तु ॥ ३५ ॥ गोकुलानां पतिं तेषां । नंदं यशोदया युतं I॥ कोटिरत्नसुवर्णादि । देवकः शौरये ददौ ॥ ४० ॥ युग्मं ॥ यत्र मे तिष्टतो मान-दिगानं श्व
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | शुगेकसि ॥ श्रासीङिगमिषुः शौरि-रादाय देवकी ततः॥४१॥ भागातां मथुरां शौरि-कं |
सौ नंदसमन्वितौ ॥ मित्रपाणिग्रहाधर्ष । कंसश्चक्रे निजे गृहे ॥ ४२ ॥ पूर्व जनकदुःखेन । समा दत्तव्रतो मुनिः ॥ कंसानुजोऽतिमुक्तोऽगा-स्पारणे कंससद्मनि ॥ ४३ ॥ वर्षाकाले यथा नद्यो । मदकाले मतंगजाः ॥ यवना मद्यपानेषु । विवाहे च यथांगनाः ॥ ४ ॥ तथा द्वेधापि सौवस्य । नर्तुर्मानेन मानिनी ॥ कंससीमंतिनी जीव-यशा अस्ति मदोता ॥ ४५ ॥ तदा कंसनिशाते स्व-पारणायागतस्य तु ॥ सा तपःकृशदेहस्या-तिमुक्तस्य गलेऽलगत् ॥ ४६॥ रे किं देवर संसार-सुखेबा ते न यौवने ॥ अथवा किं त्वया त्यक्तं । स्वकीयमौढ्ययोगतः ॥ ४ ॥ अथापि म. यका साकं । त्वं रमन्व ययासुखं ।। गीतगानैः फलादान–विनोदैवरनत नैः ॥ ४० ॥ गले जीवयशास्तस्य । लगित्वेति जगौ मुनेः ।। गृहस्थस्येव बहुला । तया कृता कदर्थना ॥ ४ए || शीतं यद्यपि पानीय–मुष्णं स्यादमियोगतः ॥ शांतस्यापि तथा साधोः । क्रोधस्तस्यानवत्तदा ॥ १० ॥
झानी मुनी रुषाबत । रे किं वदसि उर्मते ॥ नबृंखला मदोन्मत्ता । विह्वला पतिगर्विणी ॥५१|| | यदर्थ क्रियते गीत-गानादिरुत्सवस्त्वया ॥ तदीयः सप्तमो गर्नो । हंता ते पतितातयोः ॥ ५ ॥
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्यम्न यथाहिदमनीयोगा-सर्पस्य विषमुत्तरेत् ।। तस्य वाचा तथा सद्य-स्तन्मदोत्कटता गता ॥१३॥
चित्तात्तस्यां गतायां मा । सावधानानवद्यदा ॥ तदाक्यवज्रघातेन । जातं शव्यमिवावहत ।। १४ ।। | हा हा संतापितः साधु-मया जुष्टं विचेष्टितं ॥ निंदंतीति स्वकर्माणि । रुदंती सा घवं गता ॥५॥ तत्रागत्य तया सर्व । स्वस्वरूपं निरूपितं ॥ समाकाजवत्कंसः । कांदिशीको महानपि ॥ १६ ॥ पश्चिमायां दिशायां चे-दहो कदाचिदंशुमान् ॥ नदियात्साधुवाक्यं न । तथापि विफलं भवेत। ॥ १७ ॥ दभ्यो कंसो मृतेनीतो । यावत्कोऽपि न वेत्त्यदः ॥ गर्नान सप्ताप्यनुत्पन्नां-स्तावद्याचे म्वमित्रतः ।। २७ ।। न मे दास्यत्यसो गर्नान् । देवक्या प्रार्थितो यदि ॥ तदोपायं करिष्येऽहं । परं जीवितरक्षणे ।। १५ ॥ ध्यात्वेत्युपिंजलत्वं स । विञ्चित्ते मुखेऽपि च ।। दर्शयन् वसुदेवाय । दू. रादेव नमो व्यधात् ।। ६० ।। समुपिंजलमालोक्य । कंसं शौरिजंगावहो ॥ मित्रेदृशं स्वरूपं किं । वद त्वं सुहृदो मम ॥ ६१ ।। मदचो वसुदेवोऽयं । प्रकरिष्यति वा न वा ॥ एवं संकल्पनां मुक्त्वा । निःशंकं वद मे सुहृद् ॥ ६ ॥ बहुधा वसुदेवेन । कंसस्येत्युदिते सति ॥ विनयी प्रांजलि त्वा । सोऽवक स्नेहलया गिरा ।। ६३ ।। केवलं त्वं न मे मित्रं । नाता माता पिता प्रचः ॥ ऋविधि
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान- विधाता च । त्वत्तः परो न कोऽपि मे ॥ ६४ ॥ एवमावर्जयामास । वसुदेवं स दुष्टधीः ॥ निजायें
हि न को नाव। । मृष्टवाक्यादिजल्पकः ।। ६५ ॥ शौर्जिगौ मया मित्र । कृतमत्र धनादि च ॥ | सर्वमपि त्वदायत्तं । किमन्यस्य प्रयोजनं ॥ १७ ॥ कंसोऽन्यधत्त यद्येवं । हितं मयि विचिंत्यते ॥ तद्देवक्या इतो देहि । गर्नान सप्तापि जन्मतः ॥ ६॥ ॥ कापटयं सुहृदे मात्र प्रार्थनानंगताथवा ॥ मया निगदिता वाणी । मास्तु वा फलवर्जिता ॥ ७० ॥ कुटिलं सरलात्मा तु । जानन सर लमात्मवत् ॥ वसुदेवः प्रपेदे त-वचनं प्रांजलोज्ज्वलः ।। ७१ ॥ लोकेऽपि यो जवेधूर्तः । कार्य कुर्यानि दृढं ॥ ततोऽवग्वसुदेवाय । कंसः पुनरपि पुतं ।। ७२ ॥ तवाहं वल्लभो बंधो । ततस्त्वया प्रतिश्रुतं ।। परं यावन्न देवक्या । तावत्पूर्णा न मे स्पृहा ॥ ३३ ॥ कंसेनेत्युदिते शौरि–रपश्यत् खप्रियाननं ॥ अज्ञातपूर्ववृत्तांता । प्रत्यपद्यत सापि तत् ॥ १४ ॥ प्रत्युतोचे च सा देवी । रे कंस मम वर्तसे ॥ त्वं बांधवस्तथाभीष्टं । मित्रं मत्स्वामिनोऽपि च ॥ ३५ ॥ तदा श्रीवसुदेवस्य । नंदनानां प्रमोदिनां ॥ तवापि तनूजानां किं । नेदोऽत्रापि प्रवर्तते ।। ७६ ॥ वसुदेवोऽवदत्कांते । कां. | तेदाणे कुरंगवत् ॥ सोपचौरः सितामृष्टै-स्त्वदीयैर्वचनैरलं ।। ७७ ॥ रत्नगर्नेव पुंरत्न–गर्ना त्वमसि
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तत्प्रिये ॥ सप्तापि जातमातांस्ते । गर्नान कंसवशान् कुरु ॥ ७० ॥ पतिवाग्भंगभीतेव | सापि त
लत्यपद्यत ॥ कुलीना या भवेत्कांता । सा हि पत्यनुगामिनी ।।॥ दंपत्योनिश्चलत्वं त-झा.
नन् संतुष्टमानसः ॥ विसृष्टो शौरिणा मद्य-शौंडः कंसोऽगमद्गृहं ॥ ७० ॥ हादशयोजनायामा। ३५ गर्जनेव पयोमुचः ॥ प्रासरद्यतिना प्रोक्ता । वाग्जीवयशसो भुवि ॥ १ ॥ साधवीयाममोघां तां । विष्वगाकये दंपती ॥ अमुष्णान्मायया कंस । यावामिति व्यषीदतां ॥ २॥
इतश्च नागनामेन्यो । नदिले हि तदानवत ॥ तस्य पुण्यवतो नार्या | सुलसा श्राविकाग्रणी ॥ ३ ॥ नश्यत्प्रासूतिका भावि-न्यूचे बाल्येऽपि तामिति ॥ चारणर्ण्यतिमुक्तेन । तपःसंजातलब्धिना || 6 || वंध्यत्वं यतिनो वाचा । जानती नैगमेषिणं ॥ थाराधयत्तपोनिः सा । निजसं. तानन्तये ॥ ४ ॥ प्रसन्नीनृतवांस्तस्या । अवादीत्सोऽथ निर्जरः ॥ तपोभिस्तेऽस्मि संतुष्टो । याच. स्त्र धर्मिणीप्सितं ॥ ५ ॥ सा प्रोचे यदि तुष्टोऽसि । शक्तिमान हितचिंतकः ॥ अपुत्रिण्यास्तदा पुत्रानं । देहि मे वं प्रसादतः ॥ ६ ॥ निंदुरेषेति विज्ञाया-वधिज्ञानधरः सुरः ।। जगादेति च | तबील-गुणरंजितमानसः ॥ ७ ॥ त्वमसि श्राविका श्रेष्टा । ततो गर्नान मृतांस्तव ॥ यहं सं. |
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न चारयिष्यामि । गर्नेषु देवकी स्त्रियः ॥ ७ ॥ ये गर्ना देवकीदेव्याः । कंसेन हेतुमर्थिताः ॥ गः |
नस्थांस्तांस्त्वदीयेऽहं । गर्ने क्षेप्स्याम्यसंशयं ॥ ७ ॥ एवमस्तु तयेत्युक्ते ! नैगमेषी सुरोत्तमः ॥ पुष्पवत्या समं चक्रे । गर्भिणी सुलसां च तां ॥ १ ॥ निजशक्त्या ततो देव-श्चके मुदितमा. नसः । विनिमयं तयोर्ननं । गर्भयो गमेषी सः॥ ॥ व्यापन्नमपि तं वालं । गृहीत्वा कंससेवकाः । स्वसेवासूचनार्थ ते । ददुः कंसाय उर्धियै ।। ए३ ॥ दुरात्मा निर्दयः सोऽपि । तमाददे वपाणिना ॥ मन्मारकोऽयमित्युक्त्वा-स्फालयद् दृषदा सह ।। ४ ।। षट्स्वप्येतेषु गर्ने । श्रुत्वा कंसकदर्थनां ॥ दंपती नलितौ तौ च । जीवन्मृतौ ववतुः ॥ ५५ ॥ षडेते नामतोऽनीकयशाश्चानंतसेनकः ॥ अजिनसेनकः ख्यातो । निहतारिस्तथापरः ॥ ए६ ॥ देवयशाः स्फुरदेवयशाश्च शत्रुसेनकः ॥ सर्वेऽपि मदृशाकारा--स्तुव्यलावण्यधारिणः ॥ ७ ॥ अथ स्वप्नेऽन्यदापश्य -देवकी सिंहमुत्तमं ।। रवींदमिं वृषं चापि । विमानाजसरस्तथा ॥ एG ॥ जीवोऽथ गंगदत्तस्य । च्युत्वा शुक्रदिवस्तदा ।। प्रनास्वदेवकीकुदो । तस्यां रात्राववातरत् ॥ एए। निरीक्ष्य देवकी स्व. मान् । स्वर्तारं व्यजिझपत ।। स्वामिन्नद्य मया स्वप्ना ! दृष्टा सिंहादिका वराः ।। १०० ।। निशम्य
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न वसुदेवस्ता–नुवाच निजबुद्धितः ॥ प्रिये स्वप्नानुसारेण । श्रेष्टः पुत्रो भविष्यति ॥ १ ॥ साप्यवा
दीद्यदि स्वामिन् । सुतरत्नं नविष्यति ॥ तऽनं रदितुं कंसा-दावान्यां शयते कथं ॥२॥ वसु
देवोऽवदत्सुनु । चिंतां त्वं मा कृथा वृथा ॥ स एव निजनाग्येन । वर्तयिष्यति जीवितः ॥ ३ ॥ | पूर्ण मासे निशीथे च । शुन्ने चंद्रादिके सति ॥ ननोमासे सिताष्टम्यां । प्रासूत देवकी सुतं ॥४॥
श्रावास्यादपि देवानां । सान्निध्यं नजते हरिः ॥ तत्तस्योपज्वान सर्वान् । निराकुति देवताः॥ ॥ ५ ।। तद्देवतानिरन्येषां । हर्षः प्रादायि जन्मतः॥ कंसमुक्तनटानां तु । निजावस्वापिनी तदा ॥ ॥ ६॥ प्रत्यूहोऽस्य मनाग्माव-नंदौकोमुक्तिकर्मणि ॥ इति तानिस्ततः सर्वे । मृता श्व विनिमिताः ॥ ७ ॥ अथाकार्य पतिं देव-क्यूचे रहसि सत्वरं ॥ स्वामिन्नस्मि विपक्षेण । बहा कंसेन वाचया ॥ ७॥ यो यो गर्नो मया जातो । हतोऽनेन स पापिना॥ षामामपि च गर्नाणां । जनि तं हननं तथा ॥ ए॥ सिंहादिसप्तकस्वप्न—सूचितेऽत्रापि सप्तमे ॥ गर्नेऽवस्था यदा सैव । ज्ञेया
जाग्मे मृतिस्तदा ॥ १० ॥ वसुदेवोऽवदद्देवि । गर्नस्यास्य तदा कयं ।। रदां करोमि सावोच-न्मुं. | चैनं नंदमंदिरे ।। ११ ।। सत्यं सत्यं प्रिये प्रोक्तं । वसुदेव इति ब्रुवन् । लात्वा हान्यां करान्यां तं
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न । निर्ययौ यामिकालयात् ॥ १२ ॥ शीर्षोपर्यातपत्रं च । प्रसूनवृष्टिमादधे || प्रदीपैरष्ट निर्मार्ग | दी चरित्रं पयच देवाः || १३ || कृत्वोज्ज्वलर्पभरूपं । त्वा देवी भिरग्रतः ॥ पुर्या उद्घाटितं हारबुद्धन केनचित् ॥ १४ ॥ शौरिं प्राप्तं पुरो यत्र । चोग्रसेनोऽस्ति पंजरे । किमस्ति हस्तयोस्ते ३० नोः । स चित्रादिति पृष्टवान् ॥ १५ ॥ सोऽप्यचे ते तस्य । ध्रुवं कंसस्य वैर्ययं ॥ उक्त्वेति द र्शयित्वा तं । वसुदेवोऽब्रवीत्पुनः || १६ || सुवर्णसदृशादस्मा - कंसः कांस्यं भविष्यति । एतन्मृब्येन तन्मूल्यं । भविता न मनागपि ॥ ११ ॥ यदुवंशोदयोऽमुष्मा - दस्मात्कं सपरासुता ॥ यस्मा च ते शुभं भावि । न कथ्यं कस्यचित्त्वया ॥ १८ ॥ वसुदेवो वदित्वेत्या - नंदानंदस्य मंदिरं ॥ जगाम तेजसां धाम | रामाभिराममोहनं || १७ || नंदोऽप्यथ निशीथे तं । समायातं विलोक्य च ॥ व्याचष्ट सहसोबा | स्वामिन्नत्रागमः कथं ॥ २० ॥ सोऽप्यन्यधत्त तं पश्चा - किंवदंती विधास्यते ॥ सांप्रतं ते यशोदायाः । पार्श्वेऽमुं मंच बालकं || २१ || तदा तयापि सुतास्ति । सुता सौनाग्यशालिनी ॥ तां खात्वा तत्र तं मुक्त्वा । शैौरिस्ततोऽथ जग्मिवान् ॥ २२ ॥ तां बालां देवकीपार्श्वे | मुक्त्वा रहसि संस्थितः । प्रमीला मकरोत्सद्यः । सुखेन कार्यसाधनात || २३ || विघ्नेन
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कृते कार्ये । नबिता यामिकाः समे ॥ शौरि विलोकयामासु-र्न दृष्टः केनचित्स तु ॥२४॥ के
चिदंति किं कृत्यं । वसुदेवस्य सत्वरं ॥ कृत्यं सप्तमगर्भस्य ! स एव दृश्यतां पुतं ॥ २५ ॥ समे स देवकीपार्श्वे । यामिकैः कंससेवकैः ॥ विलोकितं तदा लब्धा । सुता सुतो न सप्तमः ॥ ६ ॥ ते तामपि समादाय । सर्वेऽपि कंसकिंकराः ॥ कंसस्य पुरतस्तुण । ढोकयामासुरादरात् ॥ ७॥ अहो एषा वराकी किं । मद्घातं प्रविधास्यति ॥ नित्वोत्कर्षण तन्नासां । देवक्यै प्रतिदापिता ॥ ॥ २ ॥ अयमासीन सर्वज्ञो । यत्सत्यमेव जल्पति ।। क्रुछन नाषितं मिथ्या-तिमुक्तेन तपस्वि. ना ॥ २७ ॥ हंता मेऽय न कोऽप्यस्ति । मिथ्या जानन यतेर्वचः ॥ स्वचित्तचिंतितान्माना-द्रा ज्यं पाति स पूर्ववत् ॥ ३० ॥ तस्य कृष्णशरीरत्वा-कृष्ण इत्युच्यतेऽनिधा ॥ देवी निः सेव्यमा नोऽसौ । नंदगेहे समैधत ॥ ३१ ॥ गर्नस्याधानपोषान्यां । स्नेहो मातुर्महान नवेत् ॥ देवकीतीव सोत्कंग । जाता पुत्रस्य दर्शने ॥ ३५ ॥ ततो मासे व्यतिक्रांते । देवकी वसुदेवकं ॥ यास्यामि गोकुले दृष्टुं । तनूजमित्यचीकथत ॥ ३३ ॥ शौरिः प्रोवाच कुर्वत्या । गमनागमने तव ॥ कंसो झास्यति निःशेषां । वार्ता तत्का विचारणा ॥३४॥ कारणानि समुद्दिश्य । ततस्त्वं मृगलोचने ।
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
प्रदान गनिजं सुतं दृष्टुं । वत्सं गोरिख गोकुले ॥ ३५ ॥ प्रस्तावझापि सा ददा । पतिवाक्यानुयायिनी
॥ नपायं रचयामास । पुत्रवऋदिदृदया ॥ ३६ ॥ यागंत्र्यो योषितो यास्ता । बागबंतु मया सह ॥ गोपूजावासरो मेऽद्य । तद्गमिष्यामि गोकुले ॥ ३१ ॥ सर्वेषां सा च विश्वासो-त्पादनाय तथाथ गाः ॥ अर्चितुं चंदनं लात्वा-गात्स्त्रीभिस्तत्र रिन्निः ॥ ३० ॥ एवं गाः पूजयंती सा । जगाम नंदमंदिरे ॥ तत्र यशोदया सार्चि । पूजनात्पूजनं भवेत ॥ ३५ ॥ स्वतश्रीवत्सनिर्गठ-दतुबबविराजितं ।। कृष्णकायं द्विधाप्येषा । पुंडरीकादमदत ॥ ४० ॥ शंखचक्रगदापाणि-मिनीलप्रनं सुतं ।। नंदस्त्रीकोडगं दृष्ट्वा । देवक्या व्यरमन्न दृग् ॥ ४१ ॥ खेलयंत्यंगजं बाल्ये । धन्या मत्तोऽप्यसौ वशा ॥ यथा तथैवतां वात्र । मातामहनिवासवत् ॥ ४२ ॥ बु.दिजातु ममैवायं । विकल्पानिति तन्वती ॥ सुतास्यदर्शनात्प्राप—सा मुदं वरनातिगां ॥ ४३ ॥ तत्र पुत्रेदणेबानि-र्गोपू. जादंनतोऽनिशं ॥ कुर्वत्यागमनं तस्मा-ज्जज्ञे गोपूजनं जने || ४ || महद्भिर्महतीभिश्च । क्रिय ते कारणेन यत् ॥ तत्सर्वमपि लोके हि । पर्वरूपेण जायते ॥ ४५ ॥ अथ तातस्य विद्वेषा-छ. ने सूर्पणखासुते ॥ शाकुनिपूतने एते । मातृवैरजिदया ॥ ४६॥ खेच? ते महादुष्टे । दृष्ट्वा ।
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१
प्रद्युम्न। चैकाकिनं हरिं ॥ मुक्तं नंदयशोदान्यां । तत्रास्तां हंतुमुद्यते ॥ 9 ॥ शाकुन्या रुज्या चाधःनमी कृत्वा कृष्णः कदर्थितः ॥ स्तन्यं पूतनयाक्षेपि । तन्मुखे च विषाविलं ॥ ४ ॥ देवीभिः कृष्णन
तानि–रपहृत्य च तदिषं ॥ ते हे अप्यनसैव द्रा-ग्मर्दिते मारित पुनः ॥ ४ ॥ मृते निपतिते ते हे । रक्ताशें भीषणानने ॥ खेच? वीदय नंदोऽवग् । हा हा हतोऽस्मि वेधसा ॥ ५० ॥ किमेते मास्तेि केन । जातं किंचात्र वा खलु ॥ पप्रबाहूय गोपाला-नंदो वेगात्तमाधवः ॥११॥ तेऽप्यूचुन वयं विद्मो-ऽनुसाराद् ज्ञायते परं ॥ अनेनैव बलिष्टेन । बालेनापि हते इमे ॥ ५ ॥ भैरवे मारयित्वैते । रदितं निजजीवितं ॥ यावाव्यादवि पुण्यात्मा । नवेछि शौर्य धैर्यभाक ॥१३॥ गोपालेन्य इति श्रुत्वा । संस्पृशन् शिशुमस्तकं ॥ नंदोऽपश्यत्समस्तेष्व-प्यंगेषु पुरुषोत्तमं ।।।। तमदतशरीराढयं । दृष्ट्वा नंदोऽप्यमृमुदत ॥ तदायातां यशोदां स । कथयामास रिशः ॥ ५५ ॥ रत्नरदाकृते यत्नः । कार्यः सुखानिलाषिणा || तन्मुक्त्वैकाकिन बालं । कृष्णं त्वं क गताभवः ॥१६॥ ये स्युः प्रत्यर्थिनस्ते त्व-न्वेषयंति उलं ततः ॥ एतान्यां तु दतांगो न । जातोऽयं पुण्यपूरुषः ।। ॥ ७ ॥ पततो हविषां कुंनां-स्त्यक्त्वास्यैव शिशोस्त्वया ॥ अहोरात्रं प्रकर्तव्या । देवा देवार्यः |
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदाम्न | बुध्तिः ॥ १७ ॥ श्राकार्येति यशोदापि । कृष्णकाकित्वमोचनात् ॥ हा हतास्मीति जल्पंती । स्व.
कार्याणि शुशोच च ।। ५५ ॥ नृतप्रेतपिशाचानां । शाकिन्या जीश्च मास्मन्त ॥ यस्य वेला नवेत्तस्य । रदास्तु तव नंदन ॥ ६० ॥ मजीवं न्युजनीकुर्वे । वत्स ते मस्तकोपरि ।। स्त्रीस्वनावेन चाटूनि । वाक्यानीति जजम्प सा ॥ ६१ ॥ वत्स वत्स न भेतव्यं । त्वया त्वयातिनासिना ॥ सा | निजांके समारोप्य । चुचुंब मस्तकानने ॥ ६॥ कस्मादप्यस्य नीतिन । जानत्यस्ति तथापि सा ॥ कृष्णमेकाकिनं न वा-मुंचजीवं तनूखि ॥ ६३ ।। विष्णु दानोदरेऽन्येा-बध्वा सा तमुदूखले ॥ कार्याय बिन्यती चागात् । प्रातिवेश्मिकमंदिरं ।। ६४ ॥ तदा सूर्पकविद्याभृ-दाययौ विष्णुसन्निधौ ॥ धरन् पितामहद्वेषं । यमलार्जुनतामधात् ॥ ६५ ॥ प्रक्षिप्योदूखले विषणु । खंडयामीति चिंतयन् ।। पार्श्वे तं नीतवान् यावद् । दुष्टो विद्याधरोऽय सः ॥ ६६ ॥ यस्य तु चिंत्यते याहग्ताहगात्मनि जायते ॥ अर्जुनौ दूरतः कृत्वा । देव्या स एव खंडितः ॥ ६७ ।। विषणुना वारणेनेवो-बेदितौ यमलार्जुनौ । यशोदाशोजितो नंदो । गोपालेन्योऽशृणोदिति ।। ६७ ॥ धूलीधूस. | रितांगं च । रममाणं दितौ शिशुं । गृहीत्वा हस्तयोमीटिं । चुचुंबतुश्च दंपती ॥ ६ए॥ उदरे |
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | दामबंधोऽस्य । गोपालैः प्रविलोकितः ॥ तद्दामोदर इत्याख्या । सौख्याय प्रकटीकृता ॥ १० ॥ कुचरित्रं पवान विष्णोर्या वाढये खेचरादयः ॥ दशाईदेवताजिस्ते । न्यक्कते स्वत ॥ ॥ ११ ॥ याजी रैमौलिवन्मौला - वाजीरीनिश्च स ततः । कामकुंभ व प्रेम्णा । स्थाप्यते खेल - नाय सः ॥ २ ॥ शैशवेऽतीव चापल्या - मंथन्या गोपयोषितां । गृह्णाति नवनीतानां । पिंमान स्नेहान्न वार्यते || १३ || पदानि निदघडूमौ । विदधत्कूर्दनक्रियां | वाणीमनिदधन्नंद-यशोदानंददोऽभवत् ॥ ७४ ॥ पर्यस्तं शकटं नृयो । ध्वस्ते शकुनिपूतने ॥ कृष्णेन वाव्ययोगेऽपि । जंजितौ यमलार्जुनौ ॥ ७५ ॥
४३
इति गोपाद्यशः श्रुत्वा । स्वसूनोः शौरिरटतं || बाल्येऽपि स्थामघातान्या - महर्षविषादवान् ॥ ७६ ॥ यद्यप्यावाद्यते नानु - रत्रैर्बाल्येन वा हरिः ॥ तथापि स्वकरौजोज्यां । जवेतां विश्रुता ॥ 99 ॥ तथानेन समं किंचिन्न हि शक्ष्यति कस्यचित || बाल्ये तथाप्यमुं कंसो । माझासीऽदया विना || १८ || व्यक्रूरनामधेयाद्याः । कंसेनावसिताः समे || रामस्त्वद्यापि न ज्ञातः । समस्ति रोहिणीनवः ॥ ७ ॥ कंसात्संगोपितोऽप्येष | मानुत्ख्यातः स्वतेजसा ।। शैशवाचं
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
प्रद्युम्न- कितः शौरी । रदोपायं व्यचिंतयत् ॥ ७० ॥ विनिश्चित्येत्यसौ पार्छ । स्वप्रियां रोहिणी ततः ॥ चमि शारिराकार्य चालाप्य । शौर्यपुर्याममोचयत् ॥ ७१ ॥ अयं विश्वंभरस्ताव-कीनो लघुसहोदरः । | कंसभीत्या विवृक्ष्यथ । मुक्तोऽस्ति नंदगोकुले ॥ ७॥ दास्यामि तत्सुतत्वेन । वत्स त्वामपि राम
भोः ॥ एकाकित्वेन संस्थेयं । युवान्यां स्नेहनिर्जरं ॥ ३ ॥ न वाच्यं किंतु कस्यापि । त्वया न्या. यावतारिणा ॥ शिदयित्वेति तत्पार्श्वे । तं नंदगोकुलेऽमुचत ।। G४ ॥ ननौ दशधनुर्मान–शरीरधारिणौ ततः ॥ क्रीडतो विविधकीमा-विलासर्वृधिमागतौ ॥ ५ ॥ प्रचंडकांडकोदंड-कलाकेलिपरौ ततः ।। वर्धमानौ च गोपाना-मानंदं ददतश्व तौ ॥ ६ ॥ वयस्यौ जातुचित्वा । छा. वाचार्यों च कर्हि चित् ।। एक एकं विना स्थातुं । न शक्नोति मनागपि ॥ ७ ॥ सर्वदा युगपत्त्रीत्यै । रतिप्रीतों स्वयोषितोः ॥ जोगं गोक्तुमिवानंगो । द्वे रूपे विदधेतमां ॥ ५ ॥ प्रद्युम्नजनकत्वेन | दघिसारादनेन तु || कामरूपस्मरोडेका-विषादिरूपभाक् ॥ए॥ प्रत्यहं दधिपिं. डस्या-दनेन गोपयोषितः ॥ मदनोत्कटतापूर्णा-स्तो हौ दृष्ट्वेत्यशंकत ॥ ए१ ॥ त्रिनिर्विशेषक ॥ रात्री समुदयीय । पुरस्तान्नरकदिषः ॥ दीर्घातिमधुरध्वान-गति गोधुगंगनाः ॥ ए॥ प्र
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न बणां च वर्हाणां । विधाय चारुचारिकां ॥ नृत्यंति पुरतों विष्णो-ईह्रीसकेन गोपिकाः ||२३|| चरित्रं सारंगान् वरसारंगां—श्चित्रितान् स्तंजितानिव ॥ कुर्वश्च मधुरं वेणुं । कुंजेषु वादयेहरिः || ४ | गायंतीषु च गोपीषु । पीनोरुस्तनचारुषु || नोदयत्युासत्तालान् । रामे नृत्यति माधवः ॥ ९५ ॥ ४५ इत्येकादश वर्षाणि । रामेण सह खेलतः | कृष्णस्याकृष्टचित्तस्य । सुखं नंदकुलेऽनवन् || ६ || दस्ती वृषो हरिम्य - निषेको दाम चंद्रमाः | सूर्यो ध्वजस्तथा पद्म-र -सरों बुधिर्विमानकं ॥१॥ रत्नराश्यनलज्वाले । इति स्वमांश्चतुर्दश || दत्वा कार्तिक के श्याम - द्वादश्यां चैत्रके विधौ ॥ ९८ ॥ छापरा जिततेजरका - पराजित विमानतः ॥ च्युत्वा शंखस्य जीवः श्री - शिवोदरेऽवतीर्णवान् ॥ || ९ || नात्युष्णोदकमाहार - मदती दधती सुखं || संपूर्ण दोहदासूत । सा सुतं समये शुने ॥ ॥ ३०० ॥ यत्कृत्यं दिक्कुमार्यस्तु । षट्पंचाशद्दितेनिरे || यस्य चक्रुश्चतुःषष्टि - रिंडा यपि जनु. र्म || १ || रात्रौ जन्मानिषेकेषु । कृतेष्वाखंडलादिभिः ॥ समुद्रविजयो राजा । प्रातर्महानकारयत ॥ २ ॥ स्वप्नेऽपश्यदरिष्टस्य । चक्रधारां प्रसूर्मुदा ॥ अरिष्टनेमिरित्याख्या । पितृन्यां प्रविनिर्मिता ॥ ॥ ३ ॥ जातेऽर्हति मुदं प्रापु-र्नारिका अपि नृरिशः । कथं तर्हि स्वकीयास्तं । न वयं कुर्महेत -
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६ |
प्रदान | मां ॥ ४ ॥ स्थाने स्थाने ततः प्राज्यान । वसुदेवादिका नृपाः ॥ महोत्सवान प्रकुर्वति । प्रोद्यत्प्र
मोदमेराः ॥ ५॥ तदर्थ क्रियमाणांश्च । महोत्सवान महीयसः ॥ श्रुत्वा कंसोऽस्मरदनः । सप्तमोऽयं भविष्यति ॥ ६ ॥ सर्वत्र शंकते शंकां । प्रायशः शंकितो जनः ॥ अशंकितमपि खाते ।
शंकते शंकिताशयः ॥ ७॥ सूक्ष्मवादरजंतूना-मुपरि यः कृपा हृत् ।। ततः श्रीनेमितोऽप्येष । कं. | सोऽजन्मृत्युभीतिभृत् ॥ ७॥ .
ततः कंसोऽन्यदा दृष्टुं । देवकीगृहमागतः ॥ जिननासां सुतां तत्र । वीदय चित्ते व्यचारयत ॥ ए॥ ऋषिणा सप्तमो गर्भो । यः प्रोक्तो मम घातकः । स तु स्त्रीमात्र एषोऽस्ति । जित्वा नासां मयांकितः ॥ १० ॥ श्राकाशपुष्पवज्जाने-ऽहं तु साधोर्वचो यथा ॥ परं तथापि पृलामि । कंचि नैमित्तिकं बुधं ॥ ११ ॥ संकटप्येति समाहूया-प्रादी नैमित्तिकं स तु ॥ मद्घाता देवकीगर्नः । सप्तमोऽस्ति न वा वद ॥ १५ ।। सोऽप्यूचे साधुवाक्यं स्या-नान्यथा वज्रलेपवत् ॥ प्रत्ययार्थ तवा. धीश । कंस यहच्मि तन्नृणु ॥ १३ ॥ अरिष्टाख्यमनस्वाहं । केशिनं च तुरंगमं ॥ खरमेषो बलि टौ त्वं । नूनं वृंदावने धर ॥ १४ ॥ कमां कुर्वनिजस्थाम्ना । योऽमृन विदारयिष्यति ॥ स ज्ञेयो दे.
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
प्रद्यम्न। वकीगनः । सप्तमस्तव घातकः ॥ १५ ॥ मात्राय॑मानमास्ते ते । शार्ङ्गधनुनिकेतने ॥ तदारोपण
योग्यत्वं । तस्यैव संभविष्यति ॥ १६ ॥ अन्यच्च कालियव्याल-चाणुरयोर्विघातकः ॥ नूनं राजन् स विज्ञेयो । घातकस्ते च दुर्जयः ॥ १७ ॥ अशक्यैरपरैरे तै-लदणैरुपलदितः ॥ कंस साधुवचः सत्यं । स्वमनस्यवधारय ॥ १० ॥ निजप्रत्यार्थिनं वेत्तुं । कंसोऽरिष्टादिकानधात ॥ कानने च श्रमं फर्तु । मल्लौ चाणरमुष्टिको ॥ १५ ॥ शरत्कालेऽन्यदारिष्टो-ऽनरुवान वृंदावने व्रजन् ॥ गोपान ना. पयितुं लमो । मदोन्मत्तगजेंऽवत् ॥ २० ॥ कांश्विविध्यति शृंगेण । मणिकारो मणीनिव ॥ चालिन्यामिव केषांचि-त्तनौ छिपाण्यचीकरत् ॥ २१ ॥ गृहीत्वा शृंगयुग्मेन । कंचकमिव लीलया ।। नहाव्य हविषोऽमत्रा-एयस्फोटयदसौ पुतं ॥ ५॥ रद रद महादद । पुंडरीकाद ददधीः ॥ बलवन बलभडेति । बब्व गोदुहां खः ।। २३ ॥ तत् श्रुत्वा हलिविष्णु च । धुर्यो परोपकारिषु ॥ प्रस्थितौ वृषन्नं हंतुं । स्थाम्ना सिंहमिवोत्कटं ॥ २४ ॥ निहंतु सुरन्नीरेष । स्फोटितुं सर्पिषो घटान् ॥ प्रत्यायतं युवां वेगा-द्रोपैरित्युच्यते बहु ॥ २५ ॥ मयि सत्यपि किं राम-स्तिरश्चोऽस्योपरि व्रजेत् ॥ | हक्कयामास तं कृष्णो । निजशौर्येण गर्जितः ॥ २६ ॥ हकामसहमानः स । सिंहवत्तस्य सन्मुख ॥ |
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | सशृंगं कंपयन्मौलिं । निहंतु धावितो हरेः ॥ २७ ॥ धतु में पाणिनैकेन । मानद दुःख द्वितीयके
॥ नभाज्यामिति हस्तान्यां । शृंगे दे अपि सोऽग्रहीत ॥ २० ॥ गृहीत्वा ते च पादाभ्यां । मर्दयि| त्वेव मृत्तिकां ।। चक्रवजामयित्वा तं । दूरे स व्यकिरत्करात ।। २५ ॥ अरिष्टं तं तथा दृष्ट्वा । वृष व्यापादितं तदा ॥ पुपूजुरायतौ पूज्यं । गोपाः प्रत्यागतं हरिं ॥ ३० ॥ कंसस्य मदधीशस्य । वृष गोऽनेन मारितः ॥ ग्रहीतुमिव वैरं द्रा-केशी तुरंग आगतः ॥ ३१ ॥ मादेकाकिनस्तस्य । दुःखं वृषस्य मारणात ॥ मन्ये सहायतां कर्तुं । हतः सोऽपि च जिष्णुना ॥ ३२ ॥ एक एकः स. मागाद्यः । स तु कृष्णेन मास्तिः ॥ अन्येाः खरमेषाभ्यां । दान्यां तेन समागतं ॥ ३३ ॥ एको ऽपि हन्यते येन । जुष्टो ऋरिपरानवः ॥ तदीया जायते ख्याति-महीयसी महीतले ॥ ३४ ॥ अनेन बालकेनापि । खरमेषौ मदोघ्तौ ।। संतापको मनुष्याणां । जनाते लीलयैव च ।। ३५ ।। वि. श्वस्यामपि विश्वायां । बलीयानयमेव हि ॥ प्रसिधिः समनदेवं । वैकुंठस्यापि शैशवे ॥३६॥ श.
क्ये तैकाकिनानेन । न हान्यां सह किंचन ॥ चित्तेऽनयोर्मदो मान-तौ दावपीति मारितौ ।। | ॥ ३७ ॥ एतान्नमित्तिकप्रोक्तान् । हतान श्रुत्वा वृषादिकान् ॥ रिपोः सम्यक्परीदायै । कंसः शाङ्ग
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बलिं व्यधात् ॥ ३० ॥ सत्यनामां निजां जामि । तदधिष्टायिकामिव ।। संस्थाप्य संनिधौ कंसोकात्पूिजोत्सवान बहून् ॥ ३५ ॥ गुणमारोपयेदस्मिन् । धनुषि यो महागुणी ॥ सत्यनामां ददे तस्मै । कंस इत्युदघोषयत ॥ ४० ॥ विद्याकृष्टा श्वाने के । निशम्योद्घोषणां च तां ॥ श्राकारिताः समन्येयुः । दितिपालाः स्मराकुलाः ।। ४१ ॥ ग्रहीतुमपि केनापि । देवाधिष्टितवस्तुवत् ।। तन्नाश क्यत शक्येत । समारोपयितुं कयं ॥ ४२ ॥ वसुदेवमदनवेगा-सुतोऽनाधृष्णिनामकः ॥ वीरंमन्य. स्तदाकर्ण्य । प्राचल निजगेहतः । ४३ ॥ श्रध्वन्यागबता तेन । समेतं नंदगोकुले । तत्र रामहरी दृष्ट्वो-वासैकां रजनी मुदा ॥ ४ ॥ थारुह्य स्पंदनं पृष्टे । विसृज्य हलिनं पुनः ॥ विष्णुमेका. किन सार्ध । लात्वा स मथुरामगात् ।। ४५ ॥ संकीर्णे पादपैरव-न्य वन्यग्रोधपादपः ॥ लमस्तत्र रथो गंतुं । शक्तो नोपायकोटिन्निः ॥ ४६॥ तावन्नारायणेनाशु । मूलादुन्मूख्य तं वटं ॥ अध्या स्पंदनयानाय । प्रांजलो जनितः दाणात ॥ ४ ॥ बलं तस्य समालोक्य । तं चारोप्य रथे स्वयं ।।
अनावृष्णिश्चमत्कारं । विभ्रत्तेनाध्वनाचलत् ॥ ४७ । नत्तीर्य यमुनातो हा-वप्येत्य मथुरापुरीं । | शार्ङ्गपूजोत्सवास्थान-मागातां नूपपूरितं ॥ ४५ ॥ सत्यभामार्चितुं मुक्ता । समीपे शार्ङ्गधन्वनः ॥
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान | यस्या यस्माद्भवेत्कृत्यं । सैव तत्परिवारिणी ॥ ५० ॥ अनावृष्णिहरी वीदय । त्यक्त्वा तत्रादिमं गुरुं ।
॥ मनसा सा पखिने । विषणु स्त्री लघुवांगिनी ॥ ११ ॥ धनुरारोपयेद्याव-दनाधृष्णिः समुद्यतः ॥ पपाताग्रे करौ कृत्वा । मिथ्यादृशां प्रणामवत् ।। ५२ ॥ वीदमाणेषु नृपेषु । पतितोऽयं दितौ . तं ॥ शरीरेऽस्य तदस्मानिः । सौस्थ्येन स्थीयते कथं ॥ ५३॥ मौलिमौलेः पपातेति । हारस्तुत्रोट कंठतः ॥ देधापि कटकैः पाणे-भंजे चुकुन्नेऽपरैः ।। ५४ ॥ कांतजोगार्तकांताव-इष्टशृंगार षणं ।। तत्स्वरूपं निरीदयेशाः । सत्यनामादयोऽहसन् ॥ ५५ ॥ नृपाः स्वयमनारोपा-दिलदवदना थपि ॥ हसंत्येते न जानंति । बहुरना वसुंधरा ॥ १६ ॥ चिंतयित्वेति कृष्णेन । तेषां हास्या सहिष्णुना ॥ धन्वाधिज्यं कृतं सद्यो । वालयित्वाजनालवत ।। ५७ ॥ विमौजोधनुषा रम्या । का. दंबिनीव पुष्करे ॥ बन्नौ कृष्णतनुस्तस्यां । सजायां तेन धन्वना ॥ २७ ॥ विष्णुनारोपिते धन्वन्याप्ते जयारवे सति ॥ अनाधृष्णिस्ततः स्थाना-ऽथमारुह्य निर्ययौ ॥ ए॥ स्पंदनस्थं हरि द्वारि । मुक्त्वानाधष्णिरंजसा ।। गत्वा च जनकागारं । व्याचष्टे स्पष्टवाचया ॥ ६० ॥ एकाकिना म. | या तात । शार्ङ्गमारोपितं धनुः ।। शक्रधनुखिाशक्यं । ग्रहीतुमपि पार्थिवैः ।। ६१ ।। श्रुत्वा तद्वचनं ।
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कारयित्वा हली स्नान-मपृचन्नरकांतकं ॥ विलदो दृदयसे किं त्व-मपमानितमर्त्यवत् ॥ १४ ॥ नमसोऽवग्गद्गदया वाचा । बंधो मऊननी त्वया ॥ दासीति कथिता किं नु । सामर्ष खलु शत्रुवत ।।
॥ ५५ ॥ कोमलानिर्दली वाग्नि-रुवाच पुरुषोत्तमं ॥ यशोदासौ न ते माता । नंदाख्योऽपि च नो पिता ॥ १६ ॥ त्वदीया देवकी माता । देवराजांगजासमा ॥ जनको वसुदेवस्ते । वसुदेवः दमातले ॥ ७ ॥ मासे मासे व्यतिक्रांते । त्वदाननं निरीदितुं ॥ निर्यत्स्तन्याययावत्र । देवक्य तिप्रमोदिनी ॥ 9 ॥ कंसस्याग्रहयोगेन । संस्थितो मथुरापुरि ॥ श्रावयोर्वर्तते तातो । वसुदेवः प्रसिधिमान ।। ए ॥ गुरुजिरथ तैस्तात-बालकस्नेहलालसैः ॥ मुक्तस्तेऽपायरदार्थ । ज्येष्टोऽहं च विमातृजः ॥ ७० ॥ भो सहोदर तातो मे । यदि शौरिः प्रवर्तते ॥ कथं तेनात्र मुक्तोऽहं । प. प्रति हर्बिलं ।। ७१ ॥ पृष्टे तु वासुदेवेन । बंधुं हलधरो जगौ ॥ श्रादितः कंसवृत्तांतं । स्वबांध क्वधादिकं ।। उ ॥
श्रुत्वा राममुखासर्व । कृष्णः कृष्णमनाः ऋधा ॥ कंसघातं प्रतिज्ञाय । कालंद्यां स्नातुमीयि. वान् ॥ ३ ॥ कालंद्यामेष्यति स्नातुं । कृष्णः कंसेन वैलजा ॥ कालियाहिस्वरूपेण। किं मुक्त |
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | शौरिः । सहसोवाच तंप्रति ॥ गच्छ इनिष्यति प्रोच्चैः । कंसो धन्वाधिरोपकं ॥ ६२ ॥ पितुः साक्षेपवाक्येना - नाधृष्णियमुद्दहन् || गोविंदेन समं नंद - गोकुलेऽगनिया || ६३ || तब रामहरी पृष्ट्वा । स शौर्यपुरमाप्तवान् || धनुरारोपितं नंद - नंदनेनेत्यनुद्यशः ॥ ६४ ॥ कोदंडारोपणात्कंसो ११ विदधाति महोत्सवं ॥ उद्दिश्येत्यादिशद्भृत्यान् । मल्लयुधाय सोऽन्यदा ॥ ६५ ॥ स याकार्य बन नृपान् । मंत्रिणश्च पुरोहितान् || मंचेष्वस्थापयहं भाद् - दुर्विचारैकमानसः || ६६ || तद्दुष्टमानस ज्ञेन । शौरिणा दीर्घदर्शिना । सार्थेऽक्रूरादिकान् सूनून् । खात्वा तत्र समागतं ।। ६७ ।। कंसेनोचतरे मंचे | वसुदेवो निवेशितः । अक्रूराद्यैः सुतैस्तत्र । देवैरिंद्र इवाबभौ ॥ ६८ ॥ मल्लयुद्ध निशम्योच्चैः । श्रीपती राममत्रवीत् । तदावामपि पश्यावो । व्रजित्वा तत्र पर्षदि || ६ || संगीकृ त्वचो विष्णोर्यशोदां राम ऊचिवान् । यास्यावो मथुरामावां । स्नानं सीकुरु डुतं ॥ ७० ॥ खालस्यं विव्रतीं वीक्ष्य । रामः साक्रोशमाह तां || केशवस्य पुरा बंधु - मारलज्ञापनाय च ||११||
किं ते विसस्मार | दासीजावः पुरातनः । उष्णोदकादिसामग्रीं । यदिधासि नांजसा ||१२|| विलवचसा तेनो - पादाय माधवं गृहात् ॥ स्नानाय यमुनानद्या -- मनयन्मुशली बली ॥ १३ ॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
व सेवकः ॥ ८४ ॥ यद्यहं सेवकीकृत्य । कंसेन परिचिंतितः ॥ तद्विष्णुं तद्विषं दन्मी - यधावतं सरीसृपः ॥ ८५ युग्मं ॥ फणास्थितमणिश्रेणि- प्रद्योताद् द्योतयन् दिशः ॥ गृहीत्वा नासिकायां स । नस्तितो नरकारिणा ॥ ८६ ॥ तत्पृष्टोपरि चारुह्य | विध्वस्तसाध्वसेन सः ॥ विष्णुना यमुना१३ नीरे। तरंड श्व वाहितः || १ || खेलितो दरिणा तावद्यावन्निर्जीव व्यास सः ॥ ततस्तं वाखयामास । कोदंममिव शुद्धधीः ॥ ८८ ॥ निर्गतौ यमुनानद्या । यावद् द्वावपि तौ बहिः ॥ स्त्रानिकैर्वेष्टितौ ताव - तौ नारायण केशवैौ । ९० ॥ एतयोः सदृशः कोऽपि । वरीवर्ति न उतले || शशंसुरिति गोपास्तौ । नागराश्च विजादयः || १ || रामकृष्णौ बलीयांसौ । घरंताविति शंसनं ॥ नरैः परिवृतौ प्राप्तौ । मथुरागोपुरं च तौ ॥ ७२ ॥ तयोरागमनं श्रुत्वा । कंसेनोक्तं निपादिनां || पद्मोत्तरचंपकेन्यौ । हंतुं तौ कुरुताग्रतः ॥ ९३ ॥ जित्तिकीलाविवामूला-दाकृष्य दशनौ हरिः ॥ पद्मोत्तरं चंपकं तु । धावमानमहन हली ॥ ९४ ॥ यशोदानंदयोरेतौ । यशोदानोचितौ सुतौ ॥ बलिनौ विदित लोके । शत्रुवातमहाबलौ ॥ ९९ ॥ दिवो देवविमुक्तोरु - वनमालाविलासिनोः ॥ एतयोः सन्मुखं कोऽपि । न हि तिष्ठति सर्वया || ६ || गोपालैः स्तूयमानौ तौ ! दर्श्यमानौ ।
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रशुभ व नागरैः ।। रामकृष्णौ समायातौ । मल्लयुधास्पदं तदा ॥ ए. महामंवस्थितौ नत्र । दो समु
बाप्य निर्जयो । उपविष्टौ स्वगोपाल-कलितो हलिमाधवौ । एस्ववैरी दर्शितः कंसः । संझया हलिना हरेः ॥ विष्णोरुदलसबैरं । तं दृष्ट्वा तातघातिवत || | तातपादाननुज्येष्टान् । बंधूश्च स्वजनादिकान् ॥ हरेगोपप्रवृत्तस्य । रामः स्फुटमदर्शयत ॥ ॥ अधिकामधिपेन्योऽपि । धरंतौ रूपसंपदं ॥ एतौ देवकुमारी का-वित्यशंकंत ऋमिपाः ।। एंयूयं मल्हा नियुध्यधमिति कंसनियोगतः ॥ अनेकेऽनेकधा युध-मन्योन्यं ते प्रचक्रिरे || 0 | वाएर मलमातंग । त्वं समुत्तिष्ट सत्वरं ॥ स्वाम्यादेशमवाप्याय-मुदतिष्टद्रलोऽतः ।। ३०० ॥ यः कश्चिद्दीरमानी स्या -दमुध्यां प्रौढपर्षदि ॥ नियुध्यतां मया साध । तदानेन बलीयसा ।। १ ।। पंचानन वाहाने । पुबाबोटं धरनिति ।। भुजास्फोटं प्रकुर्वाण-श्वाएर नबितोऽवदत् ॥ २॥ युग्मं । तदाक्यमदमी जिष्णु-भुजास्फोटनपूर्वकं ॥ कंसादर्शकमानश्च । सभायां योधुमुचितः ॥ ३ ॥ विष्णुना च कृते बाबा-स्फोटे दोभात त्रिधा जगत ॥ यासीत्स्वर्गनृपाताल-लोकत्रयव्यवस्थया ॥ ४ | बहुशः कृतयुछोऽयं युशिदा विचदाणः ।। वाणुरोऽस्ति प्रचंडांगः ! ऋरकमैककमतः ।। १ । अयं तु सुकु.
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्युम्न मारोऽस्ति सुकुमारसुमोरुरु ।। नैतस्य युज्यते युद्धं ! सहानेन पुरात्मना ।। ६॥ केचिदंति
सिंहस्य । पुरस्तात किं खघोरपि ॥ प्रौढांगोऽपि हिपः स्थातुं । प्रशक्नोति मनागपि !! ॥ प्रेदाणाय महीशेषु । सर्वेषु संस्थितेष्वपि ॥ तदेति व्याकुलः शब्दः । परस्परमजायत ।। 5 1 तुमुलश्रव णात्कंसो । रंगभंग विदन्नवक ॥ केनानाविमौ गोपौ । गोपयःपानमेरौ ! ! योचुस्तत्सेव. काः स्वामिन् । जपान विहाय गोदुही ।। याकार्यते श्मौ केन । स्वयमेव समागतौ ॥ १० ॥ य. द्यत्रतावनाहूता-बुन्मत्ती समुपस्थितौ ।। निषेध्येतामिमा केन । तदा युद्धात्परस्परं ।। ११ ॥ अनयोः कुर्वतोयु । यस्य बाधा ततो भवेत् ॥ रदायै वपुषस्तेन । कयनीयं पुरा मम ॥ १५ ॥ कंसवाक्यमिति श्रुत्वा । निःशेषोऽप्यपरो जनः ॥ कृष्णमे वैदतेषोऽपि ! स्मित्वाब्रवीदिदं वचः ॥ १३ ।। पीनांसो राजनोज्येन । नित्यान्यासविधायकः ।। चाणरोऽस्ति महादेह-स्त्वया स्नेहेन पोषितः ।। ॥ १६ ॥ वज्रेणेव मयैवायं । लघुनापि नगाकृतिः ।। खंड्यमानो युगंधर्याः । कणवसंमतीश्यतां ।। ॥ ११ ॥ कुरंग व सिंहस्य । तस्य वाक्येन नीतिमान् ।। समुदस्थापयत्कंसो । मुष्टिकं हस्तिसन्निनं ॥ १६॥ विष्णोः पंचाननस्येव : द्वितीयो बंधुवद्रलः ॥ नेत्तुं कुंनस्थलं तस्य गजानं तं वि.
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्रद्युम्न लमवान् ॥ १७ ॥ वलगंतो कृष्णचाणरौ । मियो मुशलिमुष्टिको । बिभ्यंत व देवाः खे । मासु
| ममलसंस्थिताः ॥ १७ ॥ रोहिणेयमुकुंदाज्यां । मुष्टिचाएरमल्लको ॥ वाससी रजकान्यां वा-कु. ट्येतां करमुरैः ॥ १७ ॥ तान्यामेवाहिपाशान-जुजैनियंत्र्य लीलया । नबालितौ च तो युद्ध -क्रीमाकंदुकवद् डुतं ॥ २० ॥ सर्वत्र जयिनावेव । विलोक्य राममाधवौ ॥ दुष्टस्तो मावधीत्कंस । इत्यकितो जनः ॥ ३१ ॥ आयेन वासुदेवेन । यिष्टवलशालिना ।। जदपाटि यया कोटिशिलो निजमस्तकात् ॥ ३२ ॥ वैकुंठवलनान्यां । संयुतान्यां पराक्रमैः । तथैवोत्पाट्यमानौ तौ । समीक्ष्य तुतुपुर्जनाः ।। २३ ।। युग्मं ॥ चक्रिणा वरमेणेव । बलाउत्पाव्यते यथा ।। देवता विष्टिता सा -पोगदाचतुरंगुलं ॥ २४ ॥ चातुरमुष्टिकान्यां तौ । तथैवोत्पाटितौ जुवः ॥ वक्रि त्वमिव सादृश्य-मुन्नयोर्बुबुधुर्जनाः ।। २५ ।। युग्मं । विष्णुवदसि चाणुरो। दत्तवान् स्वीयमुष्टि | कां ॥ तदा ध्यानस्थयोगीव । कृष्णोऽनुन्मीलितांवकः ॥ ३७ ।। घातयैनं खमाभी रं । तत्तबलोपटला. धिना ॥ कंसेन संझयाज्ञापि । चाणुरस्यानिमानिनः ॥ २० ॥ तत्संझाप्रेरितः सोऽपि । दुरात्मा शोणितेदाण ॥ विधापि ज्यालयको जि-दधाये तं जिघांसया ॥ २५ ॥ बंधोर्जिघांसया रामो।।
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न धावमानं समीक्ष्य तं ।। जघान च महाध्वानं । पृष्टे मुष्ट्या शिला यया ॥ ३० ॥ पतंतं तेन घाते.
न । म चागुरनामकं ।। विष्णुराश्वास्य हर्षेण । युछायाकारयत्पुनः ।। ३१ ॥ जुयात्प्राणदायो मा| म-कीनो मेति सविस्मयं ।। विदन्नेष विजिन्नांग-शव्य श्वोबितो मदात् ।। ३५ ।। गोदोहभांड.
वीर्ष । क्षिप्त्वा जानुविचालके । युध्यमानो हरिश्चके । मुखोबरुधिरश्रयं ॥ ३३ ॥ शरीरे रुधिरं सारं । निगद्यदि तन्मुखात् ।। तत्कथं स्थीयतेऽस्माभिः । प्राणैरपीति निर्गतं ॥ ३४ ॥ चाणुरं मृत. मालोक्य । प्रकर्तु तत्सहायतां ।। कोपाटोपारुणः कंस । इत्यादिशत्स्वसेवकान् ।। ३५॥ अकार्यकारिणौ दुष्टौ । चागरमलघातिनौ ॥ हन्येतां रामगोविंदौ । युष्मानिश्च दृढायुधैः ॥ ३६ ॥ ये नैतो वर्धितौ दुग्ध-पानेनेव जुजंगमौ ॥ तं नंदमपि हन्यास्त । यशोदायोपिदन्वितं ॥ ३७ ॥ पालितौ लालितो येन । कुटुंबेन च खेलितौ ।। तत्सर्वमपि गोपाल-कुटुंवं हंत वेगतः ॥ ३४ ॥ नंदस्य तस्य वा सर्व--सेवकानां धनादिकं । गृहीत्वा जस्मसाह्रौ । क्रियतां मन्नियोगतः ॥ ३५ ॥ चा
रेण समं युट्य–मानयो रामकृष्णयोः ॥ यथा कलां प्रपश्येयुः । सर्वेऽपि प्रेत्यजन्मनि ॥ ४० ॥ समाकति गोविंदो । रक्तादो जीपणाकृतिः ॥ अमर्षात्तर्जयामास । कंसं सगाविधायकं ॥ १ ॥
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान रे कंस रे दुराचार । बालहत्यापरायण । तवैवास्ति रसो यान् । मल्लयुधविलोकने ॥ ४२ ॥ प्रे। | पयामि ततोऽहं त्वा-मेव ताष्मीदितुं । यद्यस्य पुरस्त्वं मे-घातयिष्यस्तदा निजान ॥४३॥
श्त्युदित्वा महामंच-स्थितं कसं च विप्रियं ॥ नखुत्य सद्यस्तं कृष्णः । केशाचौरमिवाग्रहीत् ॥ ॥ ४ ॥ तदा तस्य जयेनेव । बालहत्यापराधतः ॥ अस्खलन्मुकुटो देहा-दन्यान्यानरणान्यपि ॥ ४५ ॥ नवीनान्यपि वासांसि । श्रोत्रादीनींडियाण्यपि ॥ तथा तनुस्थजीवोऽपि । कंसः शवमिवा. भवत ॥ ४६ ।। युग्मं ।। खट्वायां रहतेऽन्योऽपि । न मो मृावनेहसि ।। श्तीव श्रीपतिः कंसं । मंचाद् म्यामपातयत् ॥ ४ ॥ स्मार्यते पुण्यपापानि । तस्मिन्नवसरे नृणां ॥ श्तीव बालहत्यादि । तस्यास्मारयदच्युतः ॥ ४ ॥ तस्येव कचांस्तस्य । गृहीत्वा हरिबवीत ।। बालहत्या त्वयात्मीय -जीवरदाकृते कृता ।। ए॥ स्याङीवरदयान्यस्य । जीवरदात्मनः किल । घातेन घात एव स्या-न झातं कंस रे त्वया ॥ १० ॥ जिजीविषुरधर्मेण । वं प्रनतमनेहसं ॥ नरकादौ तदेदानीं । गत्वा जीव यहव्या ।। ११ ।। बंधेन यौत्रिकेलाय । नियंत्र्य मञ्चमुष्टिकं ॥ चाराविरहीक तु-मिवाहन्मुशली पुतं ।। ५ ।।
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | चरित्रं
तारमव । मुष्टिकं प्रापिता मृतिः ॥ विनिश्चित्यात्मनो गर्तुरपि तां पार्श्ववर्तिनीं ॥ || १३ || स्वकीयकायरदार्थे । ये च कंसेन रक्षिताः । सुना उचितास्तेऽपि । कोपादिव सहेत - यः ॥ ९४ ॥ युग्मं ॥ यागच्छेयुर्हरिं हंतुं । यावत्ते तावदुच्चकैः || रामस्तान हक्कयामास । दोर्यष्ट्या कुर्कुरानिव ॥ ९५ ॥ समुद्यत एवाशु | वैरी व्याधिरिवेति हि ॥ न्यस्य कंठे क्रमौ कंसं । श्रीपु रुषोत्तमोऽप्यहन् || ६ || ततः पुरा जरासंध - मुक्ताचारभा दवात ॥ कंसस्य घातिविद्वेषा - स जीनृताः सितासयः || २ || वर्मादिपरिधानेन । समितो वीक्ष्य तान भटान् ॥ समुद्रविजयादीशाः । प्रसनू रविरश्मिवत् ॥ २८ ॥ तेषामायुधवृंदानां । प्रजानिः परितो जटाः ॥ नवा घूका वादित्य- तेजोनिर्विवराय गुः || २ || ततोऽनाधृष्णिरारोप्य । हलिविष्णु स्वके रथे ॥ नयसुदेवकः । समुद्रविजयाज्ञया ।। ६० ।। इतश्च तं समागत्य । तत्र विश्वेऽपि यादवाः ॥ मिलिताः कलिमंत्रांता । मियः प्रश्नविधित्सया ।। ६१ ।। यावाल्यादपि गांभीर्य - शौर्य धैर्यादिकैर्गुणैः ॥ युक्तोऽपि श्रीपतिः पुत्रो । मया बाब्ये न खेलितः || ६२ ॥ इत्यर्धविष्टरे रामं । समारोप्यांकमच्युतं ॥ उत्तमांगे चुचुंवाश्रु - पातैरानकडुंदुभिः || ६३ ॥ ज्ञातपूर्वमेतत् कि-- मकस्माज्ञानमुत्कटं ॥
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न पाने सोदरैरेवं । वसुदेवाय धीमते ॥ ६ ॥ पृष्टेन बांधवैः सर्वै-वसुदेवेन चौच्यत ॥ सर्वोऽपि ।
| विष्णुवृत्तांतो-तिमुक्तेन निवेदितः ।। ६५ ॥ विष्णुव्यतिकरं श्रुत्वा । समुद्रविजयेशिता । संस्थाप्य कृष्णमुत्संगे । रामं शशंस पालनात ॥ ६६ !! समेत्य देवकी पुत्र्या । तत्रैकनासया समं ॥ यदुनिर्धियमाणं चा-दायालिलिंग माधवं ॥ ६७ ॥ श्रवदन वसुदेवं च । यादवाः साश्रुलोचनाः ।। स्वामित्काकिना योगे-ऽप्यजेयोऽसि जगज्जयी ॥ ६७ ॥ ततः कंसेन दुष्टेन । जातमात्रान स्व. बालकान् ॥ कयं त्वं मार्यमाणांस्तान् । ज्ञात्वोपेदितवानसि ॥ ६॥ ॥ श्रवादीदसुदेवोऽप्या-ज. ननं सुनृतं व्रतं ॥ अपालि मयका तेन । नात्र दुष्टं च किंचन ॥ ७० ॥ देवकीवचसा कृष्णः । पालितो नंदगोकुले ॥ ततो लात्वा कुमारीयं । देवक्या अर्पिता मया ।। ११ ।। सप्तमस्तनयागनस्तेनावगणितः खलु ॥ कंसोदितनासा या । सास्त्येषा नंदनंदिनी ॥ ३२ ॥ बांधवान् यादवांश्वाथा-नुझाप्य निखिलानपि ।। वसुदेवयुतः कृष्णो ! निजावासं ययौ मुदा ॥ ७३ ।। कंपस्य जननी पत्न्यो । बांधवाः स्वजना थपि ॥ कंसव्यापत्तिकृत्यानि ! चक्रिरे यमुनाजले ।। ४ । सशो. | कास्ते ततः सर्वे । साश्रुनेत्रा नदीजले ॥ दस्तस्मै तदा लोक-व्यवहाराकालांजलीन् ॥ १५ ॥
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न त्रिखंजरतेशस्य | जरासंधस्य तेजसा ॥ हृद्यहंकारतो जीव-यशास्तु प्रददौ न तान् ॥ १६ ॥
| गोपालहलिविषाणुज्यां । समं तान यादवानपि ॥ प्रथमं नस्मसात्कृत्वा । पश्चादास्ये जलांजलिं ॥ ॥ 9 ॥ वदंतीति स्वक्रेण । रुदती विरहातुरा ॥ प्रवेक्ष्याम्यन्यथा वह्नौ । प्रतिज्ञामिति सा दधी ॥ ७ ॥ प्रतिज्ञाय जरासंध–वातू राज्यं प्रकुर्वतः ॥ प्राप्ता राजगृहउंगे । सा त्रिविष्टपसन्निने ॥ ॥ ७ ॥ अथो स केशवादेशात । समुऽविजयाधिपः ॥ नग्रसेनं नृपत्वेना-स्थापयन्मथुरापुरि ।। ॥ ७० ॥ उग्रसेनार्पिता सत्य-नामा यौवनसंयुता ॥ जपयेमे मुकुंदेन । कोष्टुकिदत्तवासरे ॥ ॥ १ ॥ श्तो जीवयशाः सापि । क्रमेण रुदती भृशं ॥ विकीर्णचिकुरायाता । जरासंधस्य सन्नि धौ ॥ २ ॥ मुषिता मुषिता तात । जाताहं उःखिता दितौ ॥ मत्पतिर्मास्तिो राम-कृष्णान्यामनिमानतः ।। ७३ ॥ सशव्य श्व तहाक्या-ज्जरासंधनृपो जगौ ।। पुत्रिके भवतात्स्वस्था । वद वृत्तांतमादितः ॥ ४ ॥ किं जातं मारितः केन । कारणेन पतिस्तव ॥ पित्रा पृष्टातिमुक्तोक्तं । वृ. तांतं सादितोऽवदत् ।। ७५ ॥ श्रुत्वा पुत्र्युदितां वार्ता । जरासंधोऽप्यवीवदत् ।। कंसेन षट् हता ग| -स्तनव्यं न मनाकृतं ॥ ६ ॥ एकस्यामेव देवक्यां । हतायां सुतसंभवः ॥ नानविष्यत्तरो.
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रहा| भूले । ज्यालिते हि फलोद्भवः ॥ ७ ॥ जरासंधोऽन्यधाइरसे : मारोदीस्त्वमतः परं । रोदयिष्या
म्यहं तेऽरि-स्त्रीरुबेद्य मसंततीः ॥ 1 ॥ करिष्यामि यदा पुत्रि । यादवान भस्मसादहं ॥ अथवा * समुऽमर्यादि-देशत्यागविधायिनः ॥ नए ॥ सत्यसंधो जरासंधो । ज्ञेयस्तदा त्रिखंडराट् ।। अ
न्यथा दुर्जराग्रस्त–संधोऽहं तु विचक्षणे ॥ ५० ॥ युग्मं ॥ सबालस्त्रीविघातादे-न स्याचेत्पापि. नी मतिः । प्रतिविष्णोः कथं तर्हि । नरकस्य गतिनवेत् ॥ ए१ ॥ नीव चित्तवाकायैः । कृत्वा त्रिधापि तुल्यतां ॥ जरासंधोऽब्रवीदंत-काले झापयितुं गतिं ।। ए ॥ नाम्नाय सोमको चुपो । ज. रासंघमहीभृता । समुऽविजयान्यणे । प्रेष्यत त्वरितं रुषा ।। ५३ ॥ मथुरापुरि गत्वा डा-ग्समुद्र विजयेशितुः ॥ कथनीयं त्वया सम्य-सामदामादिन्नेदतः ॥ ४ ॥ सोमकः स्वपतेः शिक्षामादाय चलितस्ततः ।। मथुरायां समेत्योचे । समुद्रविजयं नृपं ॥ ए५ ॥ समुविजयाधीशाः । समुद्रविजयाश्रिताः ।। युष्मान् वदति नः स्वामी । जरासंधो नराधिपः ॥ ६॥ मदीया प्राणतोऽपी.
टा। जीवयशाः सुता मता ॥ तस्याः शस्याकृतेः कंसं । पति कोऽपि न बुध्वान् । एy ॥ शिशु | ज्यां सीरिशान्यिा -मव्यक्ताभ्यां भुजौजसा ॥ सर्वेषु वीदमाणेषु । कंसो योधोऽपि यतः ।।
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | ॥ चरित्रं
तु
८ ॥ यूयं मदादेश - पालकाः सेवका वराः ॥ सुखेन निजसाम्राज्यं । ततः पालयतानिशं || ९ || स्वकवंशमहाकक्षे | बृहद्भानुसमीरणौ ॥ किंत्वेतौ दलिगोविंदौ । मा वर्धयत सर्वथा || ४०० || देवक्याः सप्तमो गर्नः । कृष्णो यः कथ्यते जनैः ॥ स तु प्रागेव कंसेन । वसुदे६३ वाद्धि मार्गितः ॥ १ ॥ ततो दावपि मत्पार्श्वे । प्रयावविलंबतः || रामकृष्णौ भवतस्तु । राज्यं पां ॥ २ ॥ गोविंदगोपनाद्रामः । कंसघाताच्च केशवः । दीयतां मम गृह्णामि । यथा वैरं तदंतिका || ३ || जरासंधनृपोऽस्माकं । स्वाम्याज्ञापयतीति च ॥ सोमकोक्तवचः श्रुत्वा | समुद्रवि जयो जगौ ॥ ४ ॥ यार्जवासुदेवेन । गर्जाः षडपि वाचया || दत्ताः कंसस्य तन्नूनं । न न्याय्यं प्रविनिर्मितं ॥ ९ ॥ कंसेन निहता गर्नाः । षट् जाताः कृष्णबांधवाः ॥ तद्वैरेण दतः कंसो | ना त्र दोषो हरेर्मनाक ॥ ६ ॥ प्रद्योतिपुष्पदंताभ्यां । यदुवंशघनाश्रयः ॥ बालान्यां हलिजिष्णुन्या - मान्यां शोभेऽहमुच्चकैः || १ || यद्भविष्यत्प्रजातं त - दज्ञातं पूर्वमेव तु । दीयेते नु कथं रामकृष्णौ तौ जीवता मया ॥ ८ ॥ मनुष्यैर्गालिदानेन । यदि गालिः प्रदीयते । किं पणामपि बंधूनां । वधाद्दैरं न गृह्यते || ९ || सर्वथैव ततो राम - कृष्णयोर्नात्र दूषणं ॥ दानमप्येतयोर्नास्ति ।
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
| कावे || १० || दूषणं च तवैवाव । जरासंधस्य नृजुः || विनाशकालसंसूचि । विपरी तमतिस्थितेः ॥ ११ ॥ एतावन्मात्रमप्यंतः । स च वेत्ति न दर्पतः । एतयो रामविष्वोः किं । स्वमातृ वधः || १२ || सोमकस्तदचः श्रुत्वा । समुद्रविजयं जगौ ॥ मा वदिष्टा गिरो यूयं । स६४ |र्श्वथेत्यविचारिताः || १३ || सेव्यसेवकनावः स्या - द्यत्र राजन् परस्परं ॥ याज्ञाया एव तत्रास्ति । प्रामाण्यं केवलं नृणां ॥ १४ ॥ जनकांगजयोर्घाते । जंपत्योरनुरक्तयोः ॥ यथा बंधुमती सिद्धHalf विचार || १५ || णामपि तु गर्भाणां । ततो जातो यथा वधः ॥ द्वयोरप्येतयोः सो ऽस्तु । तथा स्वनायकेया ॥ १६ ॥
नवंतः सर्वतो छिन्न- जननालयसंचयाः ॥ एतान्यां हि भविष्यति । यादवाः सकला यपि ॥ ॥। ११ ॥ केन सूत्रकृते दार - स्त्रोच्यते बुद्धिशालिना || यो बंनज्यते केन । प्रासादः कीलिकाकृते ॥ १८ ॥ जीवितार्थी पुमान को नु । व्यालव करौ क्षिपेत् || को वा केसरिणं सुप्त - मुछा - पयेत्क्रुधान्वितं ॥ ११५ ॥ बलिष्टेन समं मानो - त्कर्षस्तस्य हि मत्सरं । जनयेत्तेन तन्नूनं । शुना य जायते न हि || २० || ततोऽहमुपकाराय । युष्माकं कथयाम्यलं ॥ जरासंध त्रिखंडेश - वाक्यं
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न कुरुत सत्वरं ॥ २१ ॥ हिमवद्दीपकत्वेन | वढेः शीतत्वसाधकाः ॥ अनुमातुं यथाशक्ती-धरेत्प्रामा
| णिकाग्रणीः ॥ १५ ॥ धृत्वा सहानुमानेन । संमतेन मनीषिणां ॥ निर्नर्सयेद्यथा चाशु । तमझं स विचक्षणः ॥ १३ ॥ युग्मं ॥ सोमकस्य तथा वाचः । श्रावं श्रावं जनार्दनः ॥ तं तु निर्सयामास । कुमारोऽपि स्वशक्तितः ॥ २४ ॥ अवध्यो दुतकर्मत्वा-पुरस्तान्मम गवतात् ॥ रे किं ना. परोला । जरासंधात्तवेशितुः ॥ २५ ॥ वयं तु सुकुमाराः स्मः उमारा पर्वमानन्नाः ॥ खादन खादन जरासंधो । जरासंधिमवाप्तवान् ॥ २६ ॥ तं प्रेषयामि चेत्कर्तुं । सजामातुः सहायतां ॥ सत्या दैयारिरित्याख्या । षष्टीतत्पुरुषा तदा ॥२७॥ सा मे षष्टीबहुव्रीहि-समासे संस्थितान्यथा । ज्ञेपालमा निजाधीशां-बुजसोमक सोमक ॥ २ ॥ धाकये क्या । विषणुवक्रोजितानि च ॥ समुविजयं प्राह । कोपाटोपेन सोमकः ॥ श्ए ॥ समुविजया यूयं । वंशरदाणतत्पराः ।। युष्मदंशे परं विष्णु-विषवल्लिरिखास्त्ययं ॥ ३०॥ यूयं जीवत विद्वांसः। सदायतिसुखैषिणः ।। शीघं युष्मानिरुद्यो । बाल्यादपि शिशुस्त्वसौ ॥ ३१ ॥ जीवनलाद् द्वादशभिश्च हायनै । रामोऽ. | पि राज्यं च नलोपि पतिः ॥ जीवन्महानंदपदं च साधये-जीवन पुमान पश्यति मंगलावलीः
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ॥ ३ ॥ सोमकोदितमाकार्य । वचनं कोपसूचकं ॥ अनावृष्णिरमर्षेण । तमूचे विकलोऽसि किं | ॥ ३३ ।। एकवारं निषिद्योऽपि । श्रीतातेन सुधागिरा ॥ रामकृष्णावत्नीदणं रे । रंकवद्याचसे कथं ॥३४॥ पदपातविधातार-स्तस्य सर्वेऽपि बांधवाः ॥ याद्यास्ततोऽजल्पं-स्तंप्रति चारुणेदाणाः ॥ ३५ ॥ यथा जामातृघातेन । त्वत्स्वामी खेदवाननृत् ॥ तथा किं न वयं खिना । अस्मतषट्वंधु. घाततः ।। ३६ ॥ अनेहसमियंतं तु । जरासंधपराभवः ।। सोढोऽस्मानिः सहिष्यामो। नातःपरं म. नागपि ॥ ३७ ॥ याहि याहि मुखं लात्वा । त्वं कुशलेन सोमक ॥ ब्रूहि बेहि समाचार-मस्म दीयं विशेषतः ॥ ३० ॥ रुषानाधष्णिनेति द्राक् । तर्जितः सोमकोऽचलत । समुविजयेनाप्यपमानितो निजं पुरं ॥ ३५ ॥ मेलायित्वा द्वितीयस्मिन् । वासरे स सहोदरान् ॥ समुद्रविजयोऽप्रा. दीत् । किं कर्तव्यमयात्मभिः ॥ ४० ॥ स्वस्वबुट्या विचारो यः । समुत्पद्येत सुंदरः ।। कथनीयः समस्तोऽप्या-यतिसाधुर्विचार्य मे ॥ ४१ ॥ कश्चिदक्ति जरासंधः । कियन्मात्रः प्रवर्तते ॥ न वा च्यमिति कश्चिच । त्रिखंडाधिपतिः स तु ॥ ४२ ॥ कश्चिदक्ति सहैतेन । मरिष्यति युयुत्सवः ।। क| श्चिदति नानेन । संग्रामेण प्रपूर्यते ॥ ४३ ।। कश्चिद्रवीति नश्यामो । जीवरदाकृतेऽधुना ॥ क.
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रदुम्न श्चिददति नष्ट्वा क । गमिष्यामो वयं भयात् || ४४ ॥
| इत्यालापे मिथः सर्वैः । क्रियमाणे सहोदरैः ॥ समुद्रविजयोऽवादीत । पृच्च्यते क्रोष्टुकिः पु. रा ॥ ४५ ॥ साधु साधु तदा सर्वे-ऽप्यवादिषुः सहोदराः ॥ पृच्छ्यतां तमाकार्य । क्रोष्टुकिः स निमित्तवित ॥ ४६ ॥ सकलैरेवमालोच्या-कारितः क्रोष्टुकिस्तदा ॥ पृष्टो गावि किमस्माकं । हिताहितमतः परं ॥ ४ ॥ सोऽवादीत्सर्वथा यूयं । चिंतां माकार्ट मानसे ॥ एतान्यां रामकृष्णान्यां । युष्माकमुदयो महान् ॥ ४ ॥ प्रतिविष्णु जरासंधं । हत्वा तचक्रशक्तितः ॥ तद्राज्यभोगिनौ राम-कृष्णावेतौ नविष्यतः ॥ ४ ॥ प्रतिविषणुविघाताय । धृतावतारिकाविमौ ॥ दमावीरौ रामकृ. ष्णौ स्त-स्त्रिखमैश्वर्यधारिणौ ॥ २०॥ पश्चिमांबुनिधेस्तीरं । यूयं गलत गलत ॥ तत्र शत्रुदयो नावी । युष्माकं च महोदयः ॥ ११ ॥ गहतां यत्र युष्माकं । सत्यनामा सुतयं । जनयेत्तत्र सं. स्थेयं । वासयित्वा पुरीं मुदा ॥ १२॥ प्रमाणीकृत्य तदाचं । समुद्रविजयस्ततः ॥ अत्यादीन्मथुरा
मेका-दशनिः कुलकोदिभिः ॥ ५३ ॥ द्राक्शौर्यपुरमागत्य । ततोऽप्यादाय सप्त च ॥ कुलकोटी: । समुद्रांतं । समुद्रविजयो गतः ॥ २४ ॥ उग्रसेनोऽपि सार्थेऽगा-त्समुडविजयेशितुः ॥ अंतर्वि
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र/ तांतं कर
प्रद्युम्न ध्याचलं मार्गे। चेनुः सर्वेऽपि यादवाः ॥ ५५॥ सोमकोऽथ जरासंध पार्श्व गत्वा प्रकोपतः ॥ वृ. |
| त्तांतं कथयामास । निःशेषमपि मूलतः ॥ २६ ॥ समुद्रविजयोपांते । गतः स्वामिस्त्वदाझया ॥ घू. कारिषु प्रचतेषु । तत्र घृक श्वानवं ॥ ५७ ॥ एतावंतमहं कालं । जाननासं नरेश्वर ॥ त्वं त्रिखंमाधिपस्तत्र । त्वदाझा वरिवर्ति च ॥ २७ ॥ समुद्रविजयान्यणे । प्रेषितस्तदरं कृतं ।। त्वदाझापाल. नत्रांति-निवृत्ता मम मानसात ॥ एए । खट्पराजधरा एते । समुऽविजयादयः ॥ न तेऽपि पालयंत्याझा । पालयिष्यंति के तदा ॥ ६०॥ क्रोधामिर्वर्धमानश्च । कुरुते विकृतित्रयं ॥ श्रात्मतापं परतापं । प्रेत्यहानि स्वरूपतः ।। ६१ ॥ श्तीव वचनं सत्यं । विधातुं सोमकोऽकरोत् ॥ जरासं. धं महाकोपं । तवृत्तांतनिवेदनात ॥ ६॥ निष्कासनं मदाझातः । किमेषां कारयाम्यहं ॥ किं चक्ररत्नहोमार्थ । यहागौ नस्मसादमृन् । ६३ ॥ खं खं प्रकुर्वे किं । यादवान सकलानपि ॥ गृ. हीत्वा यदिवात्मीय-हस्ताभ्यां मर्दयामि किं ॥ ६४ ॥ सोमकोदितवृत्तांत-श्रवणान्मगधेश्वरं ।। विकल्पानिति कुर्वतं । दृष्ट्वा कालः सुतोऽन्यधात ॥ ६५ ॥ वराका यादवाः केऽमी । तात तन्मे स. | मादिश ॥ ननोनृलोकपाताला-नलेन्यः कर्षयामि तान ॥६६॥ यानयामि ततः कृष्ट्वा । सकलान् ।
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न| यादवान यदि ॥ समागबामि ते पार्श्वे । तदाहं स्यां न चान्यथा ॥ ६ ॥ प्रतिझामिति कृत्वा स ।
। पितृदत्तवलेन च ॥ पंचशत्या महीशानां । समं तीव्रमदोत्कटः ॥ ६७ ॥ बंधुना पवनेनापि । स
हदेवेन चान्वितः ॥ भवत्स्वशकुनेपुच्चैः । कालश्चचाल कालवत् ॥ ६॥ ॥ जरासंधनयत्रस्ता । नएटाः सर्वेऽपि यादवाः ॥ मार्गे प्रचलतानेन । श्रुतमेवं जनोक्तितः ॥ ७० ॥ तेषामनुपदं गबन् । शु.
हिं लब्धं ततो पुतं ॥ यादवादित्सया प्राप्तो । विंध्यगिरेरुपत्यकां ॥ ११ ॥ अतिवेगेन तत्पृष्टे । समायांतमनंतरं । कालं कालमिवाझासू । रामकृष्णेष्टदेवताः ॥ १२ ॥ दुष्टोऽसौ मावधीदेतान् । य. दून नाविमहोदयात् ॥ ताजिरित्याशु चक्रेऽद्रि-रेकहारश्चितोपमः ॥ १३ ॥ यदुसेना च सर्वात्र । वह्निना नस्मसादत् ॥ रुदती ताश्चितापाचै । वशामेकां व्यकुवेत ॥ ७ ॥ तदा तदंतिके कालः । समायातो बलेन तां ॥ अप्रादीकिमिदं न । रोदिषि त्वं कथं पुनः ॥७९॥ सोवाच मायया. नुवन् । यादवा मम बांधवाः ॥ कुमारास्तरुणा वृछा । मत्प्राणतोऽपि वल्लन्नाः ॥ १६ ॥ जरासंधसुतं काल-मागबंतं च पृष्टतः ॥ याकर्ण्य तेऽत्र सर्वेऽपि । ज्वलिता मारणताः ॥ 9 ॥ एकाकिन्यथ किं स्थित्वा । प्रकरिष्यामि तान् विना ॥ यतोऽहमपि वक्ष्यामि । दुःखिन्यत्र चितामले ॥
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस ॥ ७८ ॥ विलपंती गदित्वेत्या कंदती तत्र शोकतः || मानशब्दैर्निषिद्यापि । काले पश्यति सा विशत् ॥ १५ ॥ वर्धमानमहाज्वाला - व्याजेनेव स्वपाणिभिः ॥ व्याकारयति तं काल - मातिचरित्र ध्याय चिता डुतं ॥ ८० ॥ यथोचे बांधवान् कालो | मदागमनजीतितः । गेहेनर्दिन एतेऽगु१० वा शिखिनि यादवाः || १ || प्रात्मनो नगिनीभर्तु र्घातकौ राममाधवौ ॥ कृष्ट्वा यश्च वि त्याया । दत्यायास्यामि वतिके ॥ ८२ ॥ पूर्व मयैव तातानां । पुरस्तादिति संश्रुतं । यतोऽहमेव मद्दाचा । प्रवेदयामि हुताशने || ३ || विनयात्पवनोऽवादी - छातः कृत्यं तवात्र किं ॥ ध्यानयि ष्याम्यहं वह्ने - धृत्वा केशेषु यादवान् ॥ ८४ ॥ उवाच सहदेवोऽपि । कृत्यमेतत्तत्वापि न ॥ यदमेव प्रविश्यामा - वानयिष्यामि तान् डुतं ॥ ८५ ॥ तथा परेऽपि सोदर्याः । सर्वेऽपि वसुधाधवाः ॥ मंत्रिणोऽपि च कालं तं । कथयामासुरुच्चकैः || ६ || कालस्तथाप्यमर्षेण । वार्यमाणोऽपि बांधवैः ॥ प्रविवेशानले तूर्णं । विचारं च विना मृतः ॥ ८७ ॥ तादृशं देवताकृत्यं । मृत्युत्पत्तिश्च तादृशी ॥ यादृशं चाशुभं कर्म । शरीरिणां हि संभवेत् ॥ ८८ ॥ देशांतरे सहस्रांशी | गते चास्ताचले क्रमात् ॥ शर्वर्यामुषितास्तस्यां । तत्रैव पवनादयः ॥ ८५ ॥ परेषां मारकः कालो । मृतिस्तस्यापि
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | चेत् || जीविष्यति तदा कोऽत्र । पुरुषो वसुधातले || ९० || शोचंते संस्मरंतश्च । कालस्यापि चरित्रं गुणानथ || मंत्रिणो भुजश्वापि । पवनाद्याच सोदराः ॥ ५१ ॥
-
यथोदिते सहस्रांशौ । प्राचीमंडलमंडने ॥ न चितां न गिरिं चापि । ददृशुस्ते चमत्कृताः ॥ ११ || २ || देवरचितं सर्व — मिंद्रजालमिवानितः ॥ सर्वेऽप्यैदांत कालस्य । किंतु सत्यतया मृतिं || [५३ ॥ सततं देवता जाग्यात । सांनिध्यं कुरुते ययोः ॥ रामकृष्णौ सपुण्यौ तौ । दंतव्यौ क थमात्मभिः || [५४ ॥ तयोरेव वृषेणेति । देवतानिर्विकुर्व्य च ॥ कालेऽपि बली कालो । मारितः शौर्यभागपि ॥ ९५ ॥ स्वामिनो यादवा दूर- मगमन्नात्मवैरिणः ॥ इत्येत्य कथयामासु - स्तेन्यः स्वगूढपूरुषः || ६ || तद्गत्वा किमस्माभिः । कालं विना करिष्यते ॥ इत्यालोच्य निवृत्तास्ते । पवनादिकनृभृतः || ७ || जरासंधाय ते चेत्य । यावत्कालमृतिं जगुः ॥ पुत्रमृतिश्रुतेस्ताव -न्मूया सोऽपतद्भुवि ॥ ए८ ॥ प्रनृतैरुपचारः स । लब्धसंज्ञोऽनवद्यदा || व्यापत्कालकालेति । कंसकंसेति च स्मरन् ॥ ८९ ॥ जामातुरेव चैकस्य । दुःखमासीत्पुरा मम ॥ पुत्रस्य मरणात्तत्तु । डिगुणं प्रत्युतानवत् || ५०० || स्वयं रुदन् परानप्या - रोदयन् स विद्यापतः । समेते हि महादुः
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न खे । स्यान्महानपि कातरः ॥ १ ॥ एकस्य जायते दुःख-मन्यस्य परमं सुखं ॥ अदृष्टानां हि वै. न चित्र्यात् । संसारस्थितिरीदृशी ॥२॥ इति कर्तुं समीचीनं । कालस्य परिपंथिनः ॥ ननंर्मरणं
श्रुत्वा । समुद्रविजयादिकाः ॥ ३ ॥ प्रशशंसुस्तदा केऽपि । महानाग्यौ बलाच्युतौ ॥ समुद्रविजयं केऽपि । केऽपि नैमित्तिकं पुनः ॥ ४ ॥ केऽपि श्रीजिननाथार्चा । प्रकुर्वते विशेषतः ॥ एकशो विघ्नविध्वंसे । केऽपि दानं दीदा ॥ ५॥ जगुः केचन गीतानि । ननृतुः केचनातं ॥ अवादयंश्च निःस्वाना-दिकवाद्यानि हर्षतः ॥ ७ ॥ ज्ञानीव सत्यवादी त्वं । कोष्टुकिं संस्तुवन्निति ॥ कृ. तझोऽपूजयस्रोच्चैः । समुविजयोऽध्वनि ।। || निमित्तं सत्यतायुक्तं । यद्यस्माकमसावदात । त. दास्यातिधनं दत्वा । नैव्यं न्यक्क्रियतेंजसा ॥ ॥ श्त्यालोच्य ततः सर्वै-वसुदेवादिनिर्ने पैः॥ स स्वर्णरूप्यमाणिक्या-दिकदानेन पूरितः ॥ १० ॥ मार्गेऽथ गडतां तेषा-मेकत्र तस्थुषां पदे ॥ थतिमुक्तश्चारणर्षि-रागतोऽनभ्रवृष्टिवत् ॥ ११ ॥ अन्युडानादिसत्कारैः । समुद्रविजयादिन्निः ॥ यादवैरपि निःशेषैः । पूजितस्तोषितस्तथा ॥ १५ ॥ स्वस्थीनतोऽतिसंतुष्ट-स्तेषामादरयोगतः ॥ | क्षणमेकं स्थितस्तत्र । स्यादादरोऽजरामरः ॥ १३ ॥ समुद्रविजयेशेन । तदा पृष्टो मुनीश्वरः॥ जग
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | वन्नायतौ नः किं । भावि प्रसद्य तद || १४ || सोऽपि प्रोवाच युष्माकं । का चिंता तमसस्ततेः ॥ द्वाविंशतितमो यत्रा -- - ईन्ने मिति जानुवत् ।। १५ ।। एतौ मुशलगोविंदौ । जरासंध निहत्य च चरित्रं ॥ बलदेववासुदेवौ । त्रिखंडेशौ भविष्यतः || १६ || जरतार्थाधिपावेता - वतिख्यातार्धचक्रिणौ ॥ १३ सुपर्ववासितार - वत्यां राज्यं करिष्यतः || १७ || प्रतिमुक्तमुखादेवं । श्रुत्वा संतुष्टमानसः ॥ वि ससर्ज मुनिं नत्वा । श्रीनेमिनगवत्पिता ॥ १८ ॥ सर्वेष्वपि जश्तेषु । सर्वेष्वैश्वतेषु च । तुल्यत्वेऽपि विशिष्टं य-तीर्थशत्रुंजय स्थितेः ॥ ११ ॥ नरतेऽत्रापि षट्खमा । वैताढ्यखंडितास्त्रयः ॥ त त्रापि बदवो देशा । यार्यानार्य प्रदतः ॥ २० ॥ जननेन जिनानां च । ते सार्धपंचविंशतिः ॥ वार्याः स्युरपरेऽनार्या - स्तद्विपरीतलक्षणः ॥ २१ ॥ श्रार्यदेशेऽप्यतीवार्यः । सुराष्ट्रादेश उत्तमः ॥ न दुर्जिदा दिदुःखानि । यत्र लोकः सुखी सदा || २२ || पयोध्यानगरीतश्च । यत्रैव समवासरतु ॥ नवनवतिपूर्वाणि । वृषनः प्रथमः प्रभुः || २३ || सर्वज्ञाः समवासा - स्त्रयोविंशतिरादरात ॥ यत्र तीर्थे च धर्मस्य । वृद्धये नेमिनं विना ॥ २४ ॥ अनंताः पुंरुरीकाद्याः । साधवः सममानसाः ॥ यत्र सिद्धिपदं प्रापु - स्तिर्यचोऽपि दिवं गताः || २५ || सच्चतुर्विंशतावस्यां । यन्माहात्म्यं निश
1
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रटन म्य च ।। जनितः प्रथमोहारो । यात्रापि भरतेन तु ॥ २६ ॥ इंऽस्य पुरतः ख्यातः । स सीमंधर- । चरित्र शंभुना ॥ तीर्थ शत्रुजयो यत्र । घोरपापविनाशकः ॥ २७ ॥ यतिमुक्तोक्तविश्वासा-दतिमुक्तभ
यः सुखैः ॥ समुद्रविजयो राजा । सुराष्दाराष्ट्मापतत ॥ २० ॥ दशनिः कुलकं ॥ श्रीशत्रुजयती. यस्य । द्वितीयं शिखरं महत् ॥ यत्रास्ति गिरिनाराख्यं । सर्वसिधिनिबंधनं ॥ २५ ॥ अनुक्ता का मिनी जुक्ता । यो रूपवती सती ॥ पालनं ब्रह्मचर्यस्य । यत्र तत्रातिदुष्करं ।। ३० ॥ तीव झा. नवान्नेमि-विचार्य निजमानसे ॥ थारुरोहोज्जयंताडि-यंत्र पर्वतषणं ॥ ३१ ॥ प्रतिश्रुतो मयैवायं । स्वीकृतं पालयेद्बुधः । तत्रैवेतीव चक्रेऽईत् । त्रीणि कल्याणकानि सः ॥ ३ ॥ नज्ज यंताचलात्तस्मा-प्रतीच्युत्तरभागके ॥ यादवा हादशकुल-कोट्यः वशिषिराण्यधुः ॥ ३३ ॥ स. सभामा हरेः कांता । तत्र दो सुषुर्वेगजौ ॥ भानुभामरसंझाको । नानुनिर्भानुजासुरौ ॥ ३४ ॥ दिवसे क्रोष्टुकिप्रोक्ते । स्नानं विधाय माधवः ॥ संप्रसादयितुं देव-मर्चयामास वारिधिं ॥ ३५ ॥ स्थित्वैकन पदे तत्र । पवित्रे पुरुषोत्तमः ॥ उपवासत्रयं चक्रे । न सिधिहि तपोविना ॥३६ ॥ अ. | धिष्टाता समुद्रस्य । लवणास्यस्य निर्जरः ।। धाराधितो मुकुंदेनो-पवासत्रितयेन तु ।। ३६ ॥ तृ ।
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन
चरित्र
७५
तीयायां त्रियामाया-मष्टमस्य प्रनावतः ॥ पासनदोभनाजस। प्रसन्नोऽनिमिषोऽनवत ॥ ३७ ॥ । पांचजन्यं सुघोषं च । रत्नदाम मनोहरं ॥ दिव्यांशुकं ददौ देवो । वासुदेवाय तुष्टितः ॥ ३० ॥ नंष्ट्वैतस्य मनुष्यस्या–वष्टंनः शरणार्थिनः ।। महते सुकृताय स्या-दितीवोवाच सोंजसा ॥ ३५ ॥ ध्यातः कथं स्मृतश्चाहं । गोविंद वद कारणं ॥ सुस्थितो नामतो नाकी । किं ते कृत्यं करोम्यहं ॥ ॥ ४०॥ तद्दाक्यात्स्नेहलात्सद्यः । प्रीतोऽवादीऊनार्दनः ॥ या दत्ता पूर्व विष्णानां । वासाय द्वारिका पुरी ॥ ४१ ॥ सांप्रतं तदन्नावेना-बादिताब्धिजलैस्त्वया ॥ प्रदेहि प्रकटीकृत्य । तदासाय ममापि तां ॥ ४२ ॥ मिति प्रतिपन्नोऽपि । सोऽवक्पृनामि वत्रिणं ॥ स्वस्वामिवचसा कृत्यं । संपूर्णफलदायि हि ॥ ४३ ॥ कृष्णेन वरमित्युक्तः । स देवः शक्रसन्निधौ ॥ गत्वा च विनयादृचे। विनयो हि महाफलः ॥ ४ ॥ मथुरात हायातः । प्रभोऽस्ति नवमो हरिः ॥ मत्पार्श्वे याचते दार-वती वासाय वासव ॥ ४५ ॥ ततः श्रीदस्य दत्ताझा । हरिणा त्वं प्रदेहि तां ॥ इत्याज्ञां प्राप्य संतुष्टो| उजवदैश्रमणो भृशं ।। ४६ ॥ एकं तु विष्णुवासाय । दानमन्यदिभोवेचः ॥ इति रत्नमयों चके । नगरी तां सितोदरः ॥ ४ ॥ द्वादशयोजनायामा । नवयोजनविस्तरा ॥ कृता स्वशक्तितस्तेन । शो.
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
प्रद्युम्न भानूयस्त्वशोभना || ४१ ॥ यष्टादशकरोत्तुंगं | नवहस्तमितं दितौ ॥ द्वादशदस्त विस्तारं । प्राकारं चरित्रं तत्र सोऽकरोत् ॥ ४८ ॥ जरासंधवलं मागा - - दितीव धनदो विदन् ॥ परिखां परितस्तस्या - व जलपूरितां ॥ ४ ॥ तव केचन वृत्ताश्च । चतुरस्राश्च केचन ॥ त्र्यखाः केचिद्द्विरिकूटाः । केचन स्वस्तिकोपमाः ॥ ९० ॥ केचिच्च सर्वतोना | वर्धमानाश्च केचन || व्यायता मंदराः केचि - दवसाच केचन || १ || प्रासादा इति नामानो । लक्षशस्तत्र चक्रिरे ॥ केचिदेकैकनमाश्च । हिमाः संति केचन ॥ ९२ ॥ त्रिमाश्च चतुर्जुमाः । पंचमाच केचन ।। षमाश्च तथा सप्त - नुमास्तेन विचक्रिरे || १३ || जात्यस्वर्णमणिनिश्व । चैत्यानि श्रीमदर्हतां ॥ चत्वरेषु च शृंगाटे - ष्वकार्षीत्स सहस्रशः ॥ ५४ ॥ समुद्रविजयेशस्या - मेय्यां दिशि चकार सः । प्रासादं शा तकौंनं स—प्राकारं स्वस्तिकाकृतिं ॥ ९५ ॥ यदोन्यस्तिमितप्रोद्य - प्रासादौ दक्षिणादिशि || नंद्यावर्तगिरिकूट - संज्ञामजवतां क्रमात् ॥ २६ ॥ प्रासादः सागरस्यापि । नैऋत्याख्यविदिश्यनृत् ॥ पंचमस्य च षष्टस्य । प्रासादौ वर्धमानको || १ || वायव्यां धरणस्यान – प्रासादः पुष्कराजिधः ॥ पूरणस्य ततोऽप्यासी - दालोकदर्शनस्ततः ॥ ५८ ॥ श्रनिचंद्रस्य तत्पार्श्वे । विमुक्तोऽनवदाख्यया
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्नः| ॥ ऐशान्यां कृष्णतातस्य । कुबेर दनामभृत || ७ || स्त्रीविहारक्षमः पृथ्वी - पालमार्गस्य सन्निधौ ॥ उग्रसेनावनीनाथ - प्रासादस्तत्र राजते ॥ ६० ॥ मंदारतरुसंदोह - युताः सर्वेऽपि सुंदराः ॥ प्रासादास्तत्र राजंते । भृशं प्राकारकेतुभिः || ६१ || प्रासादः सर्वतोभद्रः । सर्वतो जन्नासुरः । स99 दष्टादशमोऽनुत् | स्वर्णरत्नमयो हरेः ।। ६२ ।। प्रासादो दलिनश्चापि । चतुरखोऽनवद्दरः ।। गवा - दामंडितः स्वर्ण-रत्नराजिविराजितः || ६३ || सका सन्निधौ तस्य । राजतेऽतिमनोहरा || सुत्रमसखीसंकाशा । नूरिस्तंभमनोहरा || ६४ ॥ यार्हतप्रतिबिंबाना - मष्टोत्तरशतेन तु ॥ सिकायतनवत्तत्व | जिनेंद्रायतनं कृतं ॥ ६५ ॥ शालिपांचालिकास्तंनं । जात्यहेमविनिर्मितं ॥ तोरणजालकैरेजे । तत्सगं वरं ।। ६६ । दीर्घिकासारकासार - चैत्यवापीवनानि च ॥ कुबेरो रचयामास । डुतं दिव्यस्वशक्तितः ॥ ६१ ॥ विनिर्विशेषकं || एकाकिनोऽपि कुर्वेति । नृलोकं स्वर्तिमानवत || देवाः स्वशक्तितस्तूर्णे | सर्वशोनासमन्वितं || ६ || देवलोके तु देवानां । विमानानिच जूरिशः || नृलोकेऽपि तथा कुर्वे । सांप्रतं निजशक्तितः ॥ ६० ॥ इतीव वासुदेवाय । कृत्वा द्वारवती मुदा ॥ दत्ता श्रीदेन संतुष्ट - मानसेन शुभास्पदा ॥ ७० ॥ युग्मं ॥ उयंतः पुरस्तस्या ।
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
प्रदान- माल्यवान् दक्षिणादिशि ॥ पश्चिमायां सौमनस । नदीच्यां गंधमादनः ॥ ३१ ॥ ततः पीतांबरे पी. 6. तां-बराय धनदो ददौ ॥ वरं माव्यं किरीटं च । कौस्तुभाख्यं महामणिं ॥ १५ ॥ धनुः शाई च | तूणीरा-वदाय्यमार्गणौ गदां ॥ कौमोदकी नंदकं च । ख तार्यध्वजं रयं ॥ १३ ॥ नीलवस्त्रे
च रामाय । रथं तालध्वजं तथा ॥ मुशलं वनमालां च । तूणौ पूर्णशरौ हलं ॥ ४ ॥ दशा ज्यो दशज्योऽपि । नूषणान्यपराणि च ॥ धनदः प्रददौ प्रीत्यै । राममाधवयोस्तदा ॥ ३५ ॥ एक तु कृष्णवासाय । प्रदानं हारिकापुरः ।। वात्सल्यमीदृशं चान्यद् । ब्रूमः श्रीदस्य कान गुणान् ।।६।। जानंतो वासुदेवत्वं । कृष्णस्य यदवोऽखिलाः ॥ पश्चिमांभोनिधेस्तीरे-भिषेकं चक्रिरे मुदा ॥ ॥ 9 ॥ सिघसिधार्थसूतेन । रामस्य प्रेरितो रथः ॥ हरेर्दारुकसंज्ञेन । द्वारिका निमुखं तदा । ॥ ७० ॥ अन्येऽपि यादवाः स्वान् स्वान् । सजीकृत्य स्थांस्ततः ॥ जन्या व वरेणाप्ता-स्तान्यां सार्धं तदाचलन ॥ जए॥ अमात्रश्चित्रवादित्रै-श्चतुर्विधैः प्रमोदतः ॥ वाद्यमानैर्महाध्यान-तिगा. नैर्मृगीदृशां ॥ ७० ॥ गीयमानैजनैः प्रोच्य–मानैर्जयजयारवैः ।। दीयमानैर्महादान- यमानैर्म होत्सवैः ॥ ७९ ॥ कुबेरेण समं राम-गोविंदौ प्रविवेशतुः ॥ स्वविमाने मृगांकार्का-विव हार
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ण । दीनादिकशरीरिषु ॥ स्वजार्जितवित्तानि । ददत्यत्र स्थिता जनाः ॥ ३ ॥ संतोषिणः स्व. चम्निं दारेषु । परोपकृत्यतोषिणः ॥ चोगिनोऽपि स्वसंतत्यै । शीलं च पालयंत्यमी ॥ ए ॥ तपसा ह.
न्यते कष्टं । तपसा सिघिराप्यते ॥ तपसा दीयते व्याधि-स्तपांसि विदधत्यमी ॥ ५॥ नत्पचंते प्रियंते च । जीवाः संसारवर्तिनः ॥ दुःखिनः सुखिनः केऽपि । नावयंत्यपि नावनां ॥ ५ ॥ न हि स्वार्थ विना माता । पिता जाता सुताः स्त्रियः ॥ मत्वेति गुरुपाधैत्र । दीदामाददतें गिनः ।। ए ॥ गृहंति तदसक्ताश्च । व्रतानि द्वादशानिशं ॥ धरति धरणी धारा । वीराः कुकर्मनाशने ॥ एG ॥ यावाव्यादपि कंदर्प-दपेजेतुर्जिनेशितुः ॥ श्रीनेमेश्वरणांनोज-दरऽणुपविनिता ॥ ॥ एए ॥ नवमो बलदेवोऽत्र । संजातो युवराजवत् ॥ विमात्रेयोऽपि बिभ्राणः । स्नेहं कृष्णे सदाधिकं ॥ ६०० ॥ कृष्णोऽत्र राजते कृष्ण-कांतिरपीनपीनरुक् ।। प्रतापेन धरन राज्यं । नवमो वासु. देवकः ॥ १ ॥ पुरंदरपुरीतोऽसा-वित्यधिका पुरी वरा । रिनुषणषान्निः । शक्रपूःसन्निभावि च ॥२॥ अष्टादशनिः कुलकं ॥ अहोरात्रं प्रकाशित्वा-देवाधिकोऽर्कतेजसः ॥ प्रासीसरत्प्रतापो | द्रा-कृष्णस्य वसुधेशितुः ।। ३ ॥ चित्रं कुवलयोनासी । विनाशी परिपंथिनां ॥ नत्कटानां नृपाः ।
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच।
प्रचन्न। वती पुरीं ॥ २ ॥ त्रिभिर्विशेषकं ॥ प्रदत्ताझा सुरेखेण । दागिता धनदेन तु ॥ याश्रिता रामकृ.
मान्यां । साधाबोभां वचोऽतिगां ।। ७३ ।। तत्रौकस्स्वसन् कुबेररचितेचैर्दशार्दा हली । दैत्यारिश्च परेऽपि सर्वयदवो गोविंदनिर्देशतः ॥ रूप्यस्वर्णमयैर्घनैश्च वसनैः पात्रैर्ववर्षाबुन्नि-न्यैः सा. धदिनत्रयं जनकृते तां पूरयन् यदपः ॥ ४ ॥ अलकास्ति पुरीयं किं । किं वा देवेंऽपूरियं ॥ अन्यदेशागता लोका । यां वीदयेति शशंकिरे ।। ५ ॥ तर्कयंति पुनस्तेंत-न सा कैलाससंस्थि. ता ॥ न सापि यतः सा तु । शाश्वतत्वेन शोनिता ।। ६ ।। श्यं तु पृथिवीपीठे । वैषम्येण वि. वर्जिता ॥ पारावारसमीपेऽस्ति । सुखमासुखमाश्रिता ॥ ७ ॥ मात्कारिता लसत्कीर्ति-नवोढेयं वधूखि ॥ श्रीदेन स्वर्णमाणिक्य-दृषितास्ति प्रमोदतः ।। ७ ॥ तथा तत्र स्थिता देवाः । खव. सूनि मनागपि ॥ ददतेऽर्थिनृणां नैव । प्रसन्नाः प्रार्थिता अपि ॥ ५ ॥ देवी जुक्ता सुरैः प्राग या। सा परैरपि जुज्यते ॥ प्रत्यहं विषयासक्ता । न शीलं पालयंति ते ॥५०॥ कृत्वा तपांसि - यांसि । बुभुक्षिरा तो गताः ॥ पौरुषीमात्रमप्येते । न कुर्वति कदाचन ॥ १ ॥ प्रवतैश्चर्यजा | क्तवेन । सर्वदा तदवस्थया । जराधिव्याध्यन्नावात्ते । नावना भावयंति न ॥एशा सप्तक्षेत्राविशेषे.
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न णां च । वधूवक्राब्जरोचिषां ॥ ४ ॥ युग्मं ।। यस्य दीप्रप्रतापस्य । पुरतो हारितो दिवा ॥ रात्राव । ही स्तमिवाप्नोति । तेजःपुंजोऽपि गोपितः ॥ ५ ॥ यस्य वक्रस्य सौम्यत्वं । दृष्ट्वा कुमुदिनीपतिः ॥ म. - न्ये स्वस्मिन् विदन्यूनं । रात्रावुदेति लज्जितः ॥ ६॥ संग्रामस्य पुरो यस्यो-कटदिर्पमर्दिनः
॥ सर्वेऽपि तत्यजुर्ग । विश्वेऽपि वीरमानिनः ॥ ७॥ परिध्वस्तेऽर्थिनां नैःये । येन द्रव्यप्रदानतः ॥ दानेबां तदनावेऽत्र । व्यस्मारयत्सितोदरः ।। ७ ॥ सत्यनामा प्रिया सत्य-नायुता तस्य शा. ह्विणः ।। पुण्यलावण्यनैपुण्य-धन्यानन्यवरेण्यहृत ॥ ए॥ रतिप्रीती रतिप्रीते । रूपेण विजिते यया । पतिस्तयोरनंगोऽन-न्मन्यऽस्याश्च चतुर्तुजः ॥ १० ॥ अष्टाग्रमहिषीमध्ये । यथेऽस्य शची वरा ॥ रूपशीलेन विख्याता । सत्यनामा हरेस्तथा ॥ ११ ॥ नोग्यभोगान् यथा भुंक्ते । शच्या सह शतक्रतुः ॥ सावित्र्या च यथा ब्रह्म । पार्वत्या शंकरो यथा ॥ १२ ॥ मोहिन्या विद्ययेवोच्चैः । स मोहितः कलश्रिया ॥ नोगान लुंक्त तया साध । महिष्या सत्यनामया ॥ १३ ।। युग्मं ॥ विषयव्याप्तचित्तोऽपि । महिष्या सह मानवः । न झुक्ते प्रायशो जोगान् । चुंक्ते चेदिरमेद् हुतं ॥१४॥ प्रीतिपात्रं महिषीयं । सत्यनामा हरेरन्त । तथापि न तया साकं । नोगेन्यो व्यरमत्स हि ॥१॥।
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रदान कृष्णकांत्या लसप-वतीनां वहयोषितां ।। संप्राप्यते महानोगाः । पुरुषेणायवा न हि ॥ १६॥
तीव तत्परीदार्थ । कृष्णरूपधरोऽपि च ॥ भोगानटुक्त कृष्णोऽप्य-न्यासां प्राज्येष्टयोषितां ॥ ॥ १७ ॥ युग्मं ॥ कपोलमूलयोर्निर्य-दानलोलुपषट्पदाः ॥ प्रोत्तुंगा हिरदा यस्या-धुरैरावतकल्प | नां ।। १० ।। मेयमध्या मुखे दामाः । पीनाः पश्चिमभागयोः ॥ लंबकर्णा नरोऽमानाः । स्कंधोग्रा जविनो हयाः ॥ १५॥ कणंतीभिरदभ्रानिः । किंकिणीनिर्विवृषिताः ॥ केतुनिश्चित्रयंतः खं । रथा यस्य सदानवन ।। २० ॥ एकाकित्वेति साहस्रा । लदाः शतनियोधिनः ॥ विपत्तयो विपदाणां । पत्तयो यस्य रिशः ॥ २१ ॥ संख्यायां विद्यमानाया-मपि यस्य बलं सदा ।। असंख्यात. तया लोकै-निगद्यते प्रतापतः ॥ २२ ॥ प्रामाण्यं राजधर्मे स्या-दाझाया एव नृपतेः । समुऽ. विजयादीशा । अप्याझा तस्य चक्रिरे ।। २३ ॥ कालेन कालधर्मस्य । जरायाश्चाप्यसंभवात् ।। यत्र यौवनसंपन्ना । यादवा निर्जरा व ॥ २॥ ॥ पुण्यलावण्यधारिण्यो । मोहिन्यो भर्तृचेतसां । हारि. एयोऽपरचित्तानां । स्त्रियो देवांगना व ॥ २५ ॥ यद्यपि तत्र दीनास्या । दानार्थिनो न याचकाः |॥ तयापि परदेशेभ्यः । समेतानामयं विधिः ॥ १६ ॥ दीयते यत्र दानानि । चीयंते सुकृतानि च
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८३
चरित्र
प्रद्युम्न | ॥ पीते गुरुवाक्यानि । धीयंते च गुणालयः ॥ २७ ॥ ब्राह्मी यत्र रमा तत्र । न स्यादिति विरोधिता । विद्दत्तासुखितायां सा । जनैर्यत निराकृता ॥ २८ ॥ त्रिवर्गेऽपि साधर्मे । यशोऽनू डुवनवये ॥ सर्वत्र ख्यातिमत्तस्य । ख्यातिर्धर्माहि जायते ॥ शु || धर्मेशराजधानीव | सौख्यैरिंद्रपुरीया | न्यायेन यास्त्ययोध्येव । द्रविणैरल केव या ॥ ३० ॥ राज्यं पालयतो हरेः सहलिनः श्री. दारिकायां तदा । पारावारत दशार्हयदुनिः सत्रा पवित्राकृतेः । नृपाः केचिददौ कयन्निजकनीः खानीः सुरूपश्रिया - मश्वान् केचिदिनांश्च केचिदवनौ वस्त्वद्भुतं केचन ॥ ३१ ॥ इति पंमितचऋचक्रवर्तिश्रीराजसागरगणि शिष्य पंडितश्रीरविसागरगणिविरचिते श्री सांप्रद्युम्नचरित्रे रामकृष्णारिष्टनेमिजन्मकंसवधहारिका निवेशराज्यपालनवर्णनो नाम तृतीयः सर्गः समाप्तः || श्रीरस्तु ||
Acharya Shri Kailassagarsuri Gyanmandir
॥ प्रथ चतुर्थः सर्गः प्रारभ्यते ॥
यथान्यदा सभायां च । सुधर्मायामिव श्रिया || बनौ वज्रीव गोविंदो । यादवैर्निर्जरैखि ॥ || १ || युवराजोपमं रामं । दशाहीन सुदशान दश || पान सन्यानमात्यांश्च । सोऽपरानप्यमूमु
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज
प्रद्युम्न दत् ॥ २॥ तो विमानमाकाशा-दुत्तरददृशे दृशा ॥ सदस्यां हृद्यपार्षद्यै–स्तेजःपुंजविराजित बसि ॥ ३ ॥ इदं विद्याधराणां किं । किं वा सुपर्वणामिदं । तदेत्यालोक्यमालोक्य । शशंकिरे सना
सदः ॥ ४ ॥ अत्यासन्ने समायाते । ऊहापोहौ विमुच्यते ।। झात्वा तं नारदमेव । चिदुर्निजसंशयं ॥ ५ ॥ नारदस्तत नत्तीर्य । पवित्रचित्रवेषभृत् ॥ शीलावधिनिधिस्तत्र । गुणानां समुपेयिवान ॥ ६॥ स्त्रीसंसर्गपरित्यागात् । कश्चित कश्चिच्च नैःस्व्यतः ॥ पुमान् कश्चिऽसत्यागात् । कश्चि. हार्धकयोगतः ॥ ७ ॥ गत्वा कश्चिदरण्ये च । स्थित्वा कश्चिचिलोचये ॥ कश्चिदेकाकितां कृत्वा । मुक्त्वा कश्चिद् गृहादिकं ।। ७ ।। सामग्रीविरहात्कश्चि-कश्चिद् नमीशसाध्वसात् ॥ कश्चिल्लावण्य | शून्यानां । स्त्रीणां रूपविलोकनात ॥ ए॥ यस्मात्सिंहादिनीतिर्न । विद्यासिधिर्यतो नवेत् ।। य.
स्माच्च भाग्यसौचाग्यं । यस्मात्सिहिः शरीरिणां ॥ १० ॥ अंतःपुरेषु नृपानां । गत्वा स्त्रीरूपदर्शनं | ॥ कथाहास्यविनोदानां । करणं तासु निर्णयं ॥ ११ ॥ प्रवर्तनं यदृबानिः । स्मरसंहारतः दणं ।। कुतूहलेन नृपाला-दिषु संग्रामकारणं ॥ १५ ॥ तथापि मानसबाही-वपुःशुट्या स्वजन्मतः॥ अद्भुतं नारदस्यैत-त्तस्य शीलस्य पालनं ॥ १३ ॥ त्रयोदशनिः कुलकं ॥ मत्वेति रामकृष्णा
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | न्या– मन्युङ्खानादिकं कृतं ॥ तत्र तस्य समेतस्य । विहायोगतिविद्यया ॥ १४ ॥ कमंडल जटाधारी | कलिकारी परस्परं ॥ निजचेतस्यहंकारी | सर्वचारी नभश्वरः || १५ || एवंविधोऽपि पूज्यः स । चरित्र ग्राः सर्वनृपादिनिः ॥ सिद्धिं यात्यल्पसंसारी | ब्रह्मचारी यतोऽनिशं ॥ १६ ॥ रक्तः श्रीजिनधर्मे ( ८५ च । विरक्तः कामिनीरते || घ्यासक्तः स्वप्रतिज्ञाया - मनासक्तखलाप्तये || १७ || स्वनिकेतन मे स्य । बहुमानं रिपोरपि ॥ यदि प्रदीयते तर्हि । किं मुनेर्गुणिना नृणा || १८ || विमृश्येति सरा| मुकुंदे विवेक || अन्युवाय निजे सिंहासने स उपवेशितः ॥ १९ ॥ निवेश्य तत्र तं कृष्णः । स्वागतप्रश्नपूर्वकं । उवाच विनयेनोच्चैः । स्वामिन्नद्य कृतार्थितः ॥ २० ॥ भाग्योदयो जातो - Saतारः सफलो मम || यद्य सर्वार्थसंसिद्धि - रद्य ना एयनेकशः ॥ २१ ॥ परमप्रीति वा महती मतिः ॥ यद्य मे परमा ख्याति - रद्यानीतितमोढतिः ॥ ॥ २२ ॥ समायातः पुमान् गेह-मन्युहानेन वा गिरा । यदि संतोष्यते तर्हि । स्वस्यैव गौवं भवेत् ॥ २३ ॥
इति स्तुतिमयैर्वाक्यैः । स्नेहलैर्विनयान्वितैः ॥ नारदं प्रीणयामास । वासुदेवो मुदा तदा ||
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदम् ॥ २४ ॥ नारदोऽपि जगादोच्चै-मानितः सत्कृतोऽपि च ॥ चेत्रागमिष्यमत्राहं । वेवापि पुरुषोत्तम
॥ २५ ॥ तदाह्रादप्रदानानां । सङनानां नवादृशां ॥ रामादिपार्थिवानां चा-भविष्यदर्शनं कुतः ॥ २६ ॥ युग्मं । जनयोरपि संतोषे । संजाते वाग्विलासतः॥हितीये विष्टरे कृष्णः । स्थितोऽवमारदाझ्या ॥ २७ ॥ कांताकाननसंमोहं। विनार्जिततपोनिधिः ॥ अद्भुतं कामचारी च । शीलरत्नधरोऽप्यसि ॥ २० ॥ ज्योपसनामध्ये । परदेशेषु गबसि ॥ चारु चित्तचमत्कार-कारं किंचिद्वि. लोकितं ॥ श्ए । सोऽप्यूचे कृष्ण रिष्व-परदेशपदेषु च ।। महतामपि पानां । पर्षत्सु जन्मिवानरं ॥ ३० ॥ किंतु ते नगरीतुव्या । न दृष्टा नगरी मया ॥ तव नीतिसमा नीति-न क्वापि ददृशे पुनः ॥ ३१ ॥ धर्मस्य स्थापको याह-वर्तसे त्वं जनार्दन ॥ धर्मसंस्थापकोऽन्यत्र । न इ. टः क्वापि तादृशः ॥ ३ ॥ यावदेवमुन्नौ वार्ता । प्रकुर्वाते मियो मुदा ॥ तावत्तत्र त्रिलोकेशः । क्रीडन् श्रीनेमिरागतः ।। ३३ ॥ थागत तमालोक्य । सन्याः सर्वेऽपि पार्थिवाः ।। बलदेवो मुकुं दोऽप्यु-दतिष्टनारदोऽपि च ॥ ३४ ॥ निवेश्य विष्टरे सौवे । श्रीमंतं तं जगद्गुरुं ॥ संतुष्टो नारदः | स्पष्टं । तुष्टावारिष्टनेमिनं ।। ३५ ॥ नाथ त्वं सर्वगीर्वाणै-विश्वैरपि पुरंदरैः ।। बलदेववासुदे वैः ।
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूज्योऽसि चक्रवर्तिभिः ॥ ३६ ॥ तथापि हि स्मयाजावा-समचित्ततयापि च ॥ मादृशामपि वालानां । पूजां गृह्णासि च स्तुति ॥ ३३ ॥ गुरुभिः स्तुतिन्निर्येन । संस्तुतस्तस्य देहिनः ॥ अल्पा| निरपि तानिश्च । भक्त्याप्तस्यापि नस्पृशः ॥ ३० ॥ दुर्गस्वर्गापवर्गादि । ददासि सदृशं फलं ॥ ना. त्रचित्रं नवेयुर्हि । महांतो नतवत्सलाः ॥ ३५ ॥ युग्मं ॥ देवा विमंबिता येन । मनुष्याश्व कदर्थिताः ॥ प्रसर्पदपकंदर्पः । सोऽप्यजीयत शैशवात् ।। ४० ॥ त्वत्तस्ततः परो वीरो । धीरो न कोऽपि विष्टपे ॥ स्वबनीरोपमः कर्म-पंके गांभीर्यवारिधिः ॥ ४१ ॥ नमो देवाधिदेवाय । नव्यलो. कौघतायिने । गीर्वाणकृतसेवाय । निःकारणोपकारिणे ॥ ४ ॥ ब्रह्मज्योतिःस्वरूपाय । चिदानंदमयाय ते ॥ नम ॐकाररूपाय । ह्रींकारपरमात्मने ॥ ३ ॥ योगान्यासकृतां नृणां । पिंडस्थपदधारिणे ॥ बहन पदस्थरूपाय । रूपातीताय ते नमः ॥ ४ ॥ रागदेषो स्वयं मुक्त्वा । चात्मनः प्रथमं हृदः ॥ परेषामपि चित्तात्त्व-मेव मोचयितुं दमः ॥ ४५ ॥ दद्याः शिवं हृदा ध्यातः । की. ति च कीर्तितो गिरा ॥ पूजितोंगेन संपत्ती-स्त्रिधापि च सुखावहः ॥ ४६॥ इति प्राज्यप्रकारानिः । स्तुतिभिः शिवशांतिनिः ।। स्तुत्वास्थानारदो नेमे-राझ्या विष्टरे परे ॥ ४ ॥ क्षेमं सर्वेः |
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ऽपि पप्रच्चु–रितरेतरमादरैः ॥ श्रानंदिताः स्थिता नेमि-रामकृष्णर्षिनारदाः ॥ ॥ नानादेनर शमयीर्वार्ताः । प्रकुर्वाणाः सभासदः ॥ नारदं कियती वेलां । दृष्ट्वा स्थितममू मुदन् ॥ ४ ॥ सौ.
म्यास्यं विनयोपेतं । कलिकारमपीह तं ॥ मुदिताः सकला लोका । बझासुः साधुषणं ॥१०॥ यत्र स्यादिजयी राजा | वरेण्यविनयी नयी ॥ तत्र प्रजापि तादृग हि । यथा राजा तथा प्रजा ॥ ॥ ५१ ॥ ततः संसदि सर्वस्या-मप्युद्यदिनयेदणात् ॥ मुदितो नारदोऽवादी-दादरेण परेण तु ॥ ५॥ अहं गोविंद गहामि । बहुषु स्थानकेषु च ॥ करोमि जिनयात्रां च । प्रणमामि मुनीश्वरान् ।। ५३ ॥ किंतु मे मानसी प्रीति-स्त्वजुणैस्त्वयि यादृशी ॥ न काप्यन्यत्र तादृश्य-नवज्जानीहि सर्वथा ॥ १४ ॥ ततस्तव सुखी सौख्यै-दुःखैश्च दुःख्यतः परं ॥ इत्यन्योन्याश्रयो जातस्त्वदीयसुखदुःखयोः ॥ ५५ ॥ यद्यथ स्यात्त्वदादेशो । व्रजित्वांतःपुरेष्वहं ।। लावण्यसुंदरं रूपं । प. श्यामि ते मृगीदृशां ॥ २६ ॥ लावण्येन विवेकेन । पुण्येन विनयेन च ॥ ते महिष्यादयः कां. ता-स्त्वद्योग्याः संति वा न हि ॥ २७ ॥ विस्मयो नारदस्यान-चातुर्यादीक्षणे यथा ॥ कौतुकेन तथा विष्णो-रप्यसौ तहिलोकने ॥ २७ ॥ परीदा सहजे नैव । स्त्रीणां मम भविष्यति ॥ चिंत
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न यित्वेति कृष्णोऽवग् । नारदर्षेश्च सस्मितं ॥ एए॥ हितैषी मम मित्रं च । ज्येष्टो गुरुः सहोदरः॥
वर्तसे परमानीष्ट-स्वं प्राणेन्योऽपि वल्लनः ॥ ६० ॥ अतस्त्वत्तोऽस्ति किं गोप्यं । लोप्यं च वचः
नं तव ॥ मदंतःपुरनारीणां । पश्य स्वरूपमिछया ॥ ६१ ॥ श्रुत्वेत्यसौ मुकुंदस्य । वाक्यमंतःपुरे ग. | तः ॥ निस्पृहाणां गतिः क्वापि । निषिष्ट्यते न केनचित् ॥ ६ ॥ अष्टाग्रमहिषीमुख्या । सत्यना.
मा मुरारिणा ॥ कृतास्ति प्रथमं तेन | वीक्षे तामेव वल्लभां ।। ६३ ॥ विमृश्येति गृहे तस्याः । पौर स्त्यं नारदो मुनिः ॥ कौतुकाकुलितोऽचाली-चातुर्यादि परीदितुं ॥ ६४ ॥ तावलोमशशृंगारपरिधानाय घने । तयादौ मऊनं चक्रे । शुगंधोदकादिनिः ॥ ६५ ॥ नेत्रयोरंजनं कर्ण-या. मले कुंमले दधौ । चारमुक्ताफलोपेतं । नासिकाषणं तथा ॥ ६६ ॥ कलया विनिर्मितं चीनदेशे गुरूपदिष्टया । चारुचीनांशुकं दौमं । साधत्त प्रमदोत्तमा ॥ ६७ ॥ आदर्शमेकहस्तेन । गृ. हीत्वाननसन्मुखं ॥ पुटं ललाटपट्टे सा । मुदा विरचयंत्यन्त ॥ ६० ।। पुष्पमाला गले हारो। ह. स्तयोः कंकणे तथा ॥ किंकिणीमेखला कट्यां । देहे चंदनचर्चना ।। ६ए । लेपनं गंधचूल्याद्यैः । कुचयोः कुंनिकुंभयोः ॥ कणन्नू पुरमंध्योश्च । घंटिकाजालसंयुतं ।। १० ।। एवंविधांश्च शृंगारान् ।।
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न) संहर्षेण महीयसा ॥ चिकीर्षुः सास्ति संमोहा-मनो मोहयितुं हरेः ॥११॥ तस्मिन्नवसरे तस्याः न । पृष्टे नारद आगतः ॥ भस्मधूसरितांगश्च । जटावान् वल्कलांशुकः ॥ १२ ॥ नारदर्षि न जानंती।
| दर्पणे प्रतिबिंबितं ॥ बोनस किमिदं रूपं । वक्रीकृत्याह सा मुखं ।। ७३ ॥ चंद्रः कलंकितायोगा|न्मादृशां वदने तुलां ॥ कदाप्यलभमानः सन् । समुदेति हिया निशि ॥ १४ ॥ ततोऽत्र समये
चेदं । कस्य रूपं भयंकरं ॥ शृंगाररसघाताय । समजायत हा विधे ॥ ७ ॥ स्वरूपमीदृशं तस्या । निरीदयाकर्ण्य वाचया ॥ विलदावदनो वेगा-मंदिरान्निरगान्मुनिः ॥ १६ ॥ श्रीदविलासकैलास-सन्निनात्स्थानकात्ततः ॥ निर्गत्य नारदः कोपा-जंपा दातुमिवोद्यतः ॥ 3 ॥ ये भवंति महात्मानो । विशुघाचारवारिणः ॥ एकाकित्वेन कस्यापि । भवने तैर्न गम्यते ॥ ७० ॥ विशेषतोऽतितारुण्य-रूपलावण्यसंपदा ॥ जन्मत्ताया अबुधायाः। स्त्रियाश्च न हि धामनि ॥ ५॥ न दोषः सत्यनामाया । यत्र दोषो ममैव हि ॥ अज्ञातकुलशीलाया। गेहेऽस्या गमनं कृतं ॥ ॥ ७० ॥ यौवनेन च रूपेण । नर्तृमानेन मत्तया ।। एतस्मिन्नवतारेऽह-मनौवापमानितः ।।७१॥ | सर्वदाहं त्वहंकार-धनो हंसगतिः दितौ ॥ अस्मि प्रद्योतनप्रोद्य-प्रद्योत व हृद्यहृत् ॥ २ ॥
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रि
प्रद्युम्न मुग्धयाप्यविवे किन्या-नया निस्त्रपया खलु ॥ ददृशेऽहं च नो दृग्भ्या-मुबुकीतुव्यया दिवा ॥
| ॥ ३ ॥ तदास्या एव माहात्म्य-हानिः किल भविष्यति ॥ सर्वत्रापि प्रपूज्यस्य । किं मे मुनेर्गमिष्यति ॥ ४ ॥ सत्यभामाथवा विष्णो-मुख्या देवी प्रवर्तते । तयापमानितस्तर्हि । किंचिन्नारददषणं ॥ ५॥ अतःपरं परा कापि । मानिनी मानयोगतः ॥ माका दिबमावासं । गतस्य मम शीलिनः ॥ ६ ॥ प्रसन्नो नारदो यस्य । कल्पवृदास्तदंगणे ॥ येन सार्ध विरोधित्वं । प्राप्तस्तस्या. पदोऽखिलाः ॥ ७ ॥ लोक बाबालगोपाल-प्रतीतस्य गरीयसः ।। मायात्प्रत्ययस्यापि । हानि
निवतो मम ॥ ७० ॥ मत्तामेतामपायेऽहं । कथंचित्पातयामि चेत् ॥ तदा मे दुःखशांतिः स्याबिदा तस्या थपि स्फुटं ॥ जए॥ सत्यनामागृहे जाता-पमानाद्दुःखितो मुनिः । एवं संकल्पयामास । तत्र गत्वा कलिप्रियः ॥ ५० ॥ चतुर्दशभिः कुलकं ॥
अथ केन प्रकारेण । तस्याः कष्टं ददाम्यहं ॥ नारदो व्याकुलो जातः । सत्यभामातिचिंतना. त ॥ १ ॥ अथ विद्याधरस्याहं । मिलित्वा कस्यचिद्रहु ॥ यस्याः स्वरूपमालिख्य । फलके दर्श| यामि च ।। ए ॥ रूपमस्याः समालोक्य । स संमोहितलोचनः ॥ अहंकारवतीमेता–मितोऽपह
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न । त्य यास्यति ॥ ३ ॥ पुरुषोत्तमसंभोग-वियोगेनैव विह्वला ॥ स्वभावे नैव कष्टे सा । पतिष्यति बस स्मरातुरा ॥ ए ॥ तव दुःखेन मे दुःखं । तव सौख्येन वा सुखं ॥ प्रतिपन्नमपि चैत–समं नर
कवैरिणा ॥ ५५ ॥ अस्या वियोगतो विष्णु-विष्यत्यतिकुखितः ॥ तदपि स्वीकृतं भावि । मु. घा दुर्जनवाक्यवत् ॥ ६ ॥ चिंतयामि द्वितीयं तत् । किमपि स्फुटःखदं ॥ तस्याश्च सत्यनामा. या। एवं मनोरथश्च मे ॥ ए७ ॥ हावन्नावविलासेन । रममाणामतीव तां ॥ सममन्येन मयैन । दर्शयामि च विद्यया । एज ॥ नैतदपि समीचीन-मेषा सतीशिरोमणिः ॥ झास्यते तादवस्थ्यं न । विष्णुस्तस्या अपि ध्रुवं ॥ एए ॥ नारदोऽलीकवादीति । मां मुकुंदोऽपि वेत्स्यति ॥ प्रत्युता. स्या यशोवादो । नविष्यत्यखिलेष्वपि ॥ १०० ॥ प्रसिधाया महासत्या । मुर्घ्यन्याख्यानमुत्कटं ॥ तत्प्रदानभवं पापं । ममापि च लगिष्यति ॥ १ ॥ एवं संकल्पपायोधि । मुरारेखि मन्नतः ॥ लक्ष्मीखि समुत्पन्ना । नारदर्षेश्च शेमुषी ॥२॥ दृष्ट्वा कुतश्चिदेतस्याः । सपत्नीमानयामि च ॥ सपत्नीज स्त्रिया सुखं । महाशल्यमिवास्ति हि ॥३॥ संचिंत्येति ततः स्थाना-दुबाय नारदो मुनिः ॥ स्फारताढयं च वैताढ्यं । जगाम तां विलोकितुं ॥ ४ ॥ तस्मिंश्च दक्षिणश्रेण्यां । राजकन्या मृगी ।
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न दृशः ॥ राझामाझामवाप्याशु । नारदेन निरीक्षिताः ॥ ५॥ सत्यनामाक्रमांगुष्ट-कलामपि न ता
दधुः ॥ कटा नार्हति चंद्रस्य । ताराणामिव कांतयः ॥ ६ ॥ उत्तरस्यां द्वितीयस्यां । भृशं तेन नि.
रीदिताः ॥ परं न धर्मिणाऽशुध-क्रियेव कापि सेदिता ।। ७ ।। चापनीडश्रुतां चित्र-लतामि | वोयमेन तां ॥ अप्राप्यातीवखिन्नोऽनु-नारदश्चिंतयान्वितः ।। ७ ।। यस्य स्थानस्य विश्वासो-5.
नवत्तत्प्रविलोकितं ॥ अर्थसिधिन में जाता । कुत्रापि किं करोम्यथ ।। ए ॥ उद्यमे स्यान दारिद्यं । चिंतयन्निति चेतसि ॥ चराणां नरेशानां । स प्राप्तश्च समांतरं ॥ १० ॥ ब्रांत्वा राझा प्रतानां । शुधांतेषु च सद्मसु ॥ सुसूदमे दिकया तेन । मानिना प्रविलोकितं ॥ ११ ॥ कुमारी तरुणी वाध-जस्ती कापि कामिनी ॥ तस्या रूपाधिका क्वाप्य-नूढा तेन च नेक्षिता ॥ १५ ॥ इतश्च व. मता तेन । प्राप्तं पद्मानिकेतनं ।। रत्नमिवास्तचिंताकं । श्रीकुं; कुंडिन पुरं ॥ १३ ॥ अहर्निशं प्र. तापेऽपि । काकारीनिव वासरे ।। घृकारीनिव रात्रौ च । विपक्षेशान करोति यः ॥ १४ ॥ तत्रातिमात्रमाहात्म्य-दानशौर्यादिकैर्गुणैः ।। चित्रं कुर्वन्निदं राजा । यो वर्योऽस्ति बुधैरपि ॥ १५ ॥ ना. ना भीष्मोऽप्यभीष्मश्च । स्वप्रजापालनोद्यमे ॥ संतापनाऽिपुस्त्रीणां । नामसत्यार्थतां धरन् ।। १६ ॥
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न त्रिनिर्विशेषकं ॥ राज्ञस्तस्य प्रिया राज्ञी । रूपलावण्यसंयुता । श्रीमती प्रीतिमंती च । यानारतं प चरित्रं तिंप्रति || १७ || वर्यचातुर्यगांभीर्य - शीलौदार्यखसद्गुणैः ॥ ख्याता सा रुक्मिरुक्मिण्यौ । खाखयंतीसुतां ॥ १८ ॥ तयासौ देववद्दिव्यं । गुंजानो जोगमद्भुतं || साम्राज्यं पालयन् राजा । सायां संस्थितोऽन्यदा || १५ || जनतापूरितामेतां । सभां तूर्ण समागतः ॥ तस्य दमाधिनाथस्य । नारदः कलिदोददः || २० || आगचंतं तमालोक्य । उपादयः सभासदः । सर्वेऽप्युचितवंतो हि | विनयो महतामयं || २१ || सारसिंहासने सौवे । नृपालेन निवेशितः । स श्रीगुरुखि प्रीत्या | ब्रह्मचर्यविनृषणः ॥ २२ ॥ यपरेऽपि क्षमापाला -दयः सर्वेऽपि पार्षदाः । विनयेन पुरस्तस्य । सुशिष्या व संस्थिताः || २३ || क्षेमप्रश्न कुर्वति । प्रवृत्तिं वाचनामिव ॥ तावशीष्मपतेः पुत्रो । नारदेन निरीक्षितः || २४ ॥ तं दृष्ट्वा तस्याहृष्यत् । प्रफुल्लं नयनदयं ॥ उन्त्रवसितं शरीरे च | रोम्णामध्यष्टकोटिभिः || १५ || नवाच पृथिवीनाथं । नारदर्षिः प्रदर्षतः ॥ कस्यासौ विद्यते सूनु – पाशेषप्रमोदकः || २६ ॥ उत्तमा मानिनो न स्यु – रित्यधोवदनोऽवदत् ॥ दमाजा निस्तवैवायं । प्रसादो मम केवलं ॥ २७ ॥ संतुष्टः पृथिवीन - मृष्टवाक्येन नारदः । तच्चिरं जीवतादे:
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | प । इत्याशीर्वचनं जगौ ॥ २० ॥ अस्य मातुरपत्यानि । कियंति संति ते नृप ।। पृष्टं तेनानुरूपा
याः । सुताया ज्ञानहेतवे ॥ श्ए ॥ अजल्पपतिः स्वामि-स्तवादभ्रप्रसादतः॥ अपत्ययुग्ममेवा
स्ति । मातुरस्य सुतस्य तु ॥ ३० ॥ एकोऽयं तनयो वालः । पुरस्ताद्यः स्थितस्तव ॥ विद्यते तनएए | या चैकै-तस्मादालकतो लघुः ॥ ३१ ॥ रूपिणोऽस्य कुमारस्या-नुसारेण मनोइता ॥ सुताया
यदि रूपस्य । फलिष्यति मम स्पृहा ॥ ३२ ॥ ध्यात्वेत्यस्य पुनः पृष्टं । तेनापि नारदर्षिणा ॥ परिणीतास्त्यनूढा वा । किं सा रूपवती सुता ॥ ३३ ॥ नृपोऽनाणीन्महानाग । परिणीता न सा सुता ॥ पालशिशुपालाय । किंतु चास्ति समर्पिता ॥ ३४ ॥ साधु साधु तदावादी-नारदो हृष्टवान हदि ॥ सत्यभामापमानाय । सपल्येषा भविष्यति ॥ ३५ ॥ परं वीक्षे कुमारी तां । सा रूपेणास्ति कीदृशी ॥ ध्यायन्निति कियत्या च । वेलया स समुचितः ॥ ३६ ॥ नत्तिष्टन सोऽवदपं । त्व. दीयाज्ञा भवेद्यदि ॥ गत्वा सद्मनि तां कन्यां । पश्याम्यंतःपुरं च ते ॥ ३० ॥ बनाण धरणीजानिः । पृलसीदं मुनीश किं ॥ नान्येनैव नवेहे । क्रमरेणुनवादृशां ॥ ३० ॥ सद्यः प्रसद्य शुधात्म। स्ततस्त्वं मां पवित्रय । मदीयगृहयानेन । शुद्यांतर्दर्शनेन च ॥ ३५ ॥ भृवचनमासाद्य । संतु
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ष्टिपुष्टमानसः ॥ जगाम नारदो नीष्म-नृपालनवनं वरं ॥ ४० ॥ तत्रास्ति नगिनी बाल-विधचस्त्रिं वा नृपतेर्न वा ॥ मंमिता पंडितस्त्रीषु । पांमित्येन निजेन च ॥ १ ॥ तया पंमितया वीदया
गतमृषिनारदं ॥ विनयैर्वहुमानैश्चा-ज्युबायासनमर्पितं ।। ४२॥ स विष्टरे स्थितो याव-पुरश्च ए६
स्थितया तया ॥ तावदाकारिताः सर्वा । यपि नंतुं नृपांगनाः ॥ ४३ ॥ रुक्मिण्यपि समाहूता । तया तानिः समं मुदा ॥ रूपसौंदर्यवामादी-प्रीतिकृपधारिणी ॥ ४ ॥ समा अपि समागत्य । प्रमोदभरपूरिताः ॥ नेमुर्नारदपादौ हि । नम्यो मुनिः समैरपि ॥ ४५ ॥ नतानामपि सर्वासां । स भाशीर्वादमन्यधात ॥ तस्याशीर्वचसा तेन । समस्ता अप्यमुमुदन् ॥ ४६ ॥ शिशुपालाय दत्तास्ती -तीव ब्रांतिमपासितुं ॥ रुक्मिण्यास्तु पृथक्त्वेन । तेनाशीर्वचनं ददे ॥ ४ ॥ कृष्णाग्रमहिषी वसे । न्यास्त्वं किल रुक्मिणि । महिलानां चतुःषष्टि-कलागुणविशारदे ॥ ४ ॥ नारदपैरसं. भाव्यं । निशम्य सहसा वचः ॥ रुक्मिण्या विस्मयेनाशु । दृष्टं पितृस्वसर्मुखं ॥ ४ ॥ तन्मुखाभिमुखं वीदय । संझया झापितं तया ॥ किमुक्तं मुनिनानेन । पृड पितृस्वसुर्घतं ॥ २०॥ रुक्मिण्या जनितां संझा-मवगम्य नृपानुजा ।। विनयात्स्नेहलैर्वाक्यैः । पप्रब मुनिनारदं ॥ ११ ॥ स्वामिन |
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
g
प्रद्युम्न | सत्यवचोधारिन् | ब्रह्मचर्यातिवर्यत || रुक्मिण्याशीर्वाग्दाने । त्वया यत्प्रतिपादितं ॥ ५२ ॥ तत्किं मुनिपते हास्या - सहसाकारतोऽथवा ॥ किंवा सत्यतया प्रोक्तं । त्वयैतस्याः प्रणामतः ॥ ५३ ॥ सोऽवादीत्सुभगे नैव । दास्यतः कथितं मया । सहसाकारतो नैव । किंतु सत्यतयोदितं ॥ ५४ ॥ मोघं मुनिना प्रोक्तं । जानती पार्थिवानुजा || तमेवार्थ दृढीकर्तुं । पुनरप्यवदन्मुनिं ॥ ९५ ॥ प्रणमावसरे नाथ । रुक्मिण्या यो न्यगद्यत ॥ स कोऽस्ति मयका त्वद्य यावदज्ञातनामकः ॥ ॥ ९६ ॥ कुलं शीलं सनाथवं । विद्या वित्तं वपुर्वयः ॥ एवं सप्तगुणान्वीतः । प्रायो वरो बरो भवेत् || १ || पितृन्यां च विवेकेन । स्वकीयैः सुजनैः पुनः ॥ तस्यैव दीयते कन्या । पृष्टश्चेति तया मुनिः ॥ ५० ॥ तस्य का जननी चास्ति । कल्याणजननी नृणां ॥ कोऽथवा जनको दर्ष
नको नको ॥ ९५ ॥ तस्य वा कीदृशं शीलं । पदः समस्ति कीदृशः ॥ विद्या कीदृग्वयः कीदृग्वपुः कीदृग्धनं पुनः || ६० || कटकं कीदृशं तस्य । बलं धैर्ये च कीदृशं ॥ अर्थिनां कीदृशं दानं । श्रुत्वेति निजगाद सः ॥ ६१ ॥ जननी देवकी तस्य । देवकीर्तितसगुणा || जनको वसुदेवस्तु । वसुदेवसमांगभृत ॥ ६२ ॥ श्रीमन्ने मिजिनाधीशः । सहोदरो विवेकवान || जैनध
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
សុច
मरतेयस्य । शुधाचारप्रवृत्तयः ॥ ६३ ॥ यस्य पक्षे प्रवर्तते । दशार्दा बलिनो दश ॥ सहस्रशोऽपरेऽनेके । कौटुंबिकाश्च यादवाः ॥ ६४ ॥ विनयादर्यचातुर्य-युकलाचार्यसन्निधौ ॥ दासप्ततिकलान्यासः । कृतोऽस्ति येन हर्षतः ।। ६५ ॥ विनवानां प्रचतानां । दानकीर्तिविधायिनां ।। वर्तते देव ता यस्य । पूरका निजशक्तितः ॥ ६६ ॥ कुलिशर्षजनाराच-संहननेन यद्दपुः ॥ सत्समचतुरस्रण। संस्थानेन च राजते ॥ ६७ ॥ भुंजानो यौवनावस्था-मेव देव शावनौ ॥ मानुषत्वेऽपि देवीनां । जोगसंयोगकारकः ॥ ६ ॥ संति यत्कटके युक्ताः । शत्रुजयसमुद्यताः ॥ वीरा नृपतयः प्राज्याः पत्तयश्च गजा हयाः ॥ ६ ॥ एकतो लदशो वीरा । एकतः स जनार्दनः ॥ नभयोरपि संग्रामे । जयश्रीगुते हारं ॥ ७० ॥ नदपाटयत्पाणिभ्यां । बाल्ये गोवर्धनं गिरि ॥ जघान पूतनां चासौ । मसौ चाणुरमुष्टिकौ ॥ ११ ॥ वबंध कालियं व्याल-मगाधे यमुनांबुनि ॥ स दुष्टस्यापि कंसस्य । शिरः कोशमिवाचिदत् ॥ १२ ॥ अचलोऽपि चलेचार-रथो चामीकराचलः । न त्वसौ पुंडरीका.
दः । स्वकीयधैर्यवीर्यतः ॥ १३ ॥ दशजातिनवाः कल्पा । युग्मिनो ददतीहितं ॥ पूर्ण दत्ते स ए. | कोऽपि । यसामर्थिनामपि ॥ १४ ॥ अदभ्रद्रव्यदानेन । सोऽकाचिनिनोऽर्थिनः ॥ आगाद्यो |
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
चरित्र
VU
न्यपदा कश्चि-तं बंधुमिव मानयेत ॥ ७५ ॥ वासयित्वा निवासाय । हारिकानगरी वरा ॥ सुराः । धीशाझ्या यस्य । धनदेन समर्पिता ॥ १६ ॥ एतत्सार्वजनीनं च । प्रथितं कथितं मया ॥ अन्य त्तस्यास्ति यत्किंचि-माहात्म्यं वर्ण्यते कथं ॥ ७ ॥ धैर्यशौर्यादिकानन्यान् । गुणान् वर्णयितुं म. या। नैकया जिह्वया विष्णोः । पुरस्तात्तव शक्यते ॥ ७० ॥ नारदोक्तमिति श्रुत्वा । स्वरूपमद्भु. तं हरेः । दधौ तन्मयतां चित्ते । पितृस्वसा च रुक्मिणी ॥ ए॥ अभूउत्कंठिता तस्य । दर्शनाय नृपानुजा ॥ रुक्मिणी तु तदुद्दाह-करणाय समुत्सुका ॥ ७० ॥ मनागपि विहस्योचे । रु. क्मिणी जनकानुजां ॥ अन्यत्रैवास्मि दत्ताहं । मिलिष्यत्यस्य वाकथं ॥ १ ॥ साप्यभ्यधत्त वत्से य-दनेन नारदर्षिणा ॥ प्रत्यपादि च तत्सर्व-मपि जानाहि सूनृतं ॥ २ ॥ यतो वासर एकस्मिन । भिदार्थमागतोऽभवत् । अस्मद्गृहेऽतिमुक्ताख्यो । मुनिझीनी श्रुतान्वितः ॥ ३ ॥ दत्वा शु. घानपानानि । गृहीत्वा सुकृतं च सः ॥ मुनिमामंत्रयामासो-पवेशयितुमासने ॥ ४ ॥ श्रागृह्य तव तातेन । संस्थाप्य चासने दणं ॥ स्थित्वा च पुरतस्तस्य । वारिन्यत सौकृती ॥ ५॥ ताव| तस्य मुनेश्चतु-र्गोचरे सहसापतत ॥ वृंदारककुमारीव । रूपमादधती तनौ ॥ ७६ ॥ गौरवर्णयुतां
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
१००
1
प्रद्युम्न | मह्यां । वाणीमिव विपश्चितां ॥ त्वामालोक्य मुनिः प्रोचे । कस्येयं तनया नृप || 9 || पाखोऽन्यदधत्स्वामिं - स्त्वत्प्रसादादियं सुता || ममास्ति परमेतस्या । विवोढा को नविष्यति ॥ ८८ ॥ मुनिः प्रोवाच नृपाल | यदि मां पृछसि डुतं । व्याकर्णय सकर्ण त्वं । लब्धवर्ण कृतस्तुति ||८|| यदूनामन्वयां भोधि – समुहासे शशीव यः ॥ चित्रं कलंकितामुक्तः । कृतारातिरपि स्फुटं ॥ [ ७० ॥ दुष्टानामपि देवाना -मन्वयैकप्रमाधनः ॥ शिष्टानामपि मर्त्यानां । पालनं विदधाति यः ॥ ७१ ॥ दोषयुक्तः स्वकीयोऽपि । त्यज्यते येन शत्रुवत || निर्दोषः परकीयोऽप्या - द्रियते च स्वमित्रवत् ॥ ॥ ९२ ॥ नवमो वासुदेवेशो । द्वारिकानगरीपतिः । एतस्याः परिणेता स । नावी नृपाल नृपणं ॥ ॥ ९३ ॥ इत्यतिमुक्ततातान्यां । क्रियमाणा मिथो मुदा । किंवदंती समीपे तु । संस्थितया मया श्रुता ॥ ७४ ॥ कृत्वा वार्तामिमां ताव - तातेन सह ते शुने || जगाम मुनिरध्यात्म – तेजा नि तपोवने ॥ ५ ॥ हिर्निबद्धं सुबद्धं स्यादिति न्यायं बुधोदितं । विदंत्यातो मयावादि । सत्यं नारदाषितं || ६ || यथातथं विजानीहि । ततस्त्वमपि रुक्मिणि । लोकेऽप्यस्ति प्रसिद्धं हि | नार्षजाषितमन्यथा || १ || रुक्मिणी तु तदावादीत । सत्यं ब्रूषे पितृस्वसः । किंतु त्वमपि जा
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | नासि । शिशुपालार्पितास्म्यहं ॥ ए ॥ सोचे जानाम्यहं पुत्रि । माकार्षीश्चित्तमाधिमाक् ॥ पितृ । नही त्यां त्वं न दत्तासि । शिशुपालमहीभृते ।। एए । शिशुपालावनीपाल-पार्श्वेऽन्येार्गतेन तु ।। मु.
दितेन त्वदीयेन । भ्रात्रार्पितासि रुक्मिणि ॥ २०० ॥ रुक्मिण्युवाच मद्रंधु-गैतस्तत्रामवत्कथं ॥ तं सर्वमपि वृत्तांतं । प्रसादय ममादितः ॥ १॥ पितृस्वसावदवत्से । शृणु तत्कथयाम्यहं ॥ शिशु. पालोऽन्यदाचाली-ज्जेतुमुत्कटपार्थिवान् ॥ ॥ तदा त्वदीयतातस्य । स्वीकृतसौहृदस्य च ॥ प. त्रिका सह दृतेन । प्रेषिता तेन जा ॥ ३ ॥ तमत्र समेतव्यं । युष्माभिः प्रीतिधारिन्नः ॥
योबलेन साकं हि । पारीदयोऽवसरे सुहृत् ॥ ४ ॥ पत्रिका वाचयित्वा स । तत्र गंतुमना नृपः ॥ राज्येऽभिषेकयामास । रुक्मिणं निजनंदनं ।। ५ ।। रुक्म्यप्यन्यदधत्तात । सतोऽपि तव गोपतेः ॥ सत्वरमास्पदे सूर्या-श्मेव स्थाप्ये त्वहं कथं ॥ ६॥ नीष्मोऽवादीदनीष्मोक्त्या । समाकर्णय नंदन ॥ कृत्ये प्रबलकालीने । नृपेण यदि गम्यते ॥ ७ ॥ तदा स्वकीयसाम्राज्ये । न्यस्यते निजनं. दनः ॥ महतामपि पानां । प्रायशो विधिरस्त्ययं ।। ७ ॥ समाचख्यौ कुमारोऽपि । प्रऋतकालकर्म|णि ॥ यथा राज्ञां विधिस्तात । तथा मे त्वत्प्रसादतः ॥ ए॥ यिष्टे विषमे कार्ये । विनयी नंद
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रम्ननो उवि । न दत्ते सर्वथा गंतुं । तातं मूर्धशिरोमणिं ॥ १० ॥ नंदनस्य विनीतस्य । सैव चास्ति विधिर्यतः ॥ ततस्त्वं वद मे तात । किमस्ति कृत्यमीदृशं ॥ ११ ॥ भीष्मनृपोऽवदद्दत्स । शिशुपा चरित्रं लोऽस्ति मत्सुहृत् ॥ दुर्धरं नृपतिं जेतुं । चलितः सबलो बली ॥ १२ ॥ सौहार्देनैव तेनाद - मा १०२ कारितोऽस्मि सत्वरं || यदा न गम्यते तत्र । किं सौहार्द तदा मम || १३ || ततस्त्वामनिषिच्याहं | कटकेन महीयसा । पुत्रं तव प्रयास्यामि । पक्षपातविधित्सया || १४ ||
समाकर्ण्य वचो वस्तुः । कुमारोऽपि व्यजिज्ञपत || मयि सत्यपि हे तात । त्वया नूनं न ग म्यते ॥ १५ ॥ लोकायपि वदत्येवं । तिर्यक्सिंहोऽपि सुंदरः ॥ य एकेनैव पुत्रेण । सुखी स्या त्सर्वजन्मनि || १६ || ममादेशप्रदानेन । प्रकटीकुरु मां ततः ॥ स्याद्वचनीयता वा न । यथा खोasa मे पितः ॥ १७ ॥ नृपोऽन्यधात्कुमार त्वं । सुकुमारश्च बालकः || कठोरं रणकर्मास्ति । येन तेन न जन्यते ॥ १८ ॥ ततस्तवास्ति योग्यं न । कृत्यमेतत्सुतोत्तम || गेह एव स्थितो राज्यं । पालय त्वमकंटकं || १५ || प्रजजल्प कुमारोऽपि । विनयात्पितरंप्रति । प्रसादितं त्वया तात । तत्सर्वमपि नृतं ॥ २० ॥ कविनाः पर्वताः प्रौढा । प्रभेद्याश्च यथा तथा ॥ लघुनापि हि वज्रेण ।
1
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | नेद्यते किं न हेलया ॥ २१ ॥ शुंडादंडेन जूयिष्ट-मान नापयतां भृशं ॥ भिनत्ति हस्तिनां
कुन-स्थलानि किं न केसरी ॥ २५ ॥ त्वया पुनः पितः प्रोक्तं । राज्यं धाम्न्येव पालय ॥ लोकैस्तदपि नो साधु । सर्वथा कथयिष्यते ॥ १३ ॥ पुत्रस्य कामना पित्रा । सुखार्थ प्रविधीयते ॥ प्रस्तावे शर्मणे नानृत् । किं सूतेन सुतेन तत् ॥ २४ ॥ ततोऽकृशकृपां कृत्वा । दत्वा चाझा पितमम ॥ परीदाम्व स्वरूपं च । वयोयोग्यात्मकं पुनः ॥ २५ ॥ सहजेनैव पाल-शिशुपालेन मां सह ॥ प्रेषयित्वा रणे पश्य । पश्चाद्राज्यव्यवस्थितिः ॥ २६ ।। श्त्यंगजवचः श्रुत्वा । संतुष्यन् नीमनृपतिः ॥ एतस्याहो विनीतत्वं । मनस्येवं व्यचिंतयत् ॥ २७ ॥ सवैरपि प्रवर्तिव्य-मस्याझायां विशेषतः ॥ मेलयित्वा बलं सर्व । शिदा दत्तेति बेलुजा ॥ २ ॥ अत्याग्रहप्रसंगेन । तातेनाझा समर्पिता ॥ कुमारस्यापि पुत्रस्य । विनयेन महीयसः ॥ २७ ॥ प्रेषणाय ततो दत्ता । जनकेन व. रूथिनी ॥ यस्तरपदातीन-तुरंगमरथैर्युता ॥ ३० ॥ शिरस्यारोप्य पित्राझां। नत्वा पित्रोः पद
द्वयं ॥ भवद्भिः शकुनैनव्यैः । कुमारः प्रचचाल सः ॥ ३१॥ अविचिन्नप्रयाणेन । कुमारो वर्त्मनि | व्रजन् ॥ शिशुपालेशसेनायाः । सोचिरेणैव चामिलत् ॥ ३२ ॥ कुमारे मिलिते रि। सान्निध्यं
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न प्रविधायिनि ॥ चचाल शिशुपालेश-स्तदनंतरमंजसा ॥ ३३ ॥ कुमारेण समं मार्गे । प्रवर्तयस्त. न तः सुखं । दुष्टपल्लीपतेः पल्ली-सीमनि समुपेयिवान् ॥ ३४ ॥ शिशुपालं समायातं । श्रुत्वा सी
मनि वेगतः ॥ मेलयित्वा बलं प्राज्यं । सोऽपि सन्मुखमागमत् ॥ ३५ ॥ समेतेऽनिमुखं तस्मिन् । १०४
शौर्य दर्शयितुं निजं ॥ शिशुपालवधो वह्नि-निर्यज्ज्वालो बनव च ॥३६॥ दुरात्मास्त्येष. पा. लः। सावधानतया ततः ॥ विशेषेण निशि स्थेयं । महीशोऽकथयरले ॥ ३७ ॥ वराकोऽयं कि यन्मात्रं । स्वामिस्तवानुभावतः ॥ समनात युघाय । ब्रुवाणा इति तटाः ॥ ३७ ।। गेहे शूरा न. वंत्येके । तथैके चैव पंडिताः ॥ अन्यस्य मिलिते पुढे । यस्तिष्टेद्रलवानसौ ॥ ३५ ॥ ततो गंधेभसंकाशे । कटके समुपेयुषि ॥ शिशुपालवलं जातं । निर्मदं परहस्तिवत ॥४०॥ युध्यमानेषु वीरेषु-नयोरप्यभिमानतः ॥ हास्तिशिशुपालस्य । नष्टं सैन्यं समंततः ॥ ४१ ॥ जयामि निखिला. नेता-नित्ययुः समुचितः ॥ तदने शिशुपालोऽपि । शिशुपाल वाजवत् ॥ ४२ ॥ तत्स्वरूपं समालोक्य । रुपा रुक्मी समुचितः । चक्रे पल्लीपतेः सैन्य-मर्यमेव तपोन्वितं ।। ४३ ।। दिनांध. | मिव काकारि-मेकाकित्वेन संस्थितं । बध्वा पल्लीशमानिन्ये । नागपाशैर्नृपांतिकं ॥ ४ ॥ गृ.
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न हीत्वा शिशुपालोऽपि । प्राह रे किं करोम्यथ ।। सोऽवादीन्मार्गयेर्यत्त्वं । दद्यां मां किंतु मावधीः ॥ |
॥ ४५ ॥ प्रतिवर्षमियान दंडो । देय नक्तवेति रुक्मिणा ॥ शिशुपालसमीपात्स । मोचितः कृपया |
तदा ॥ ४६ ॥ नद्राणि जीवतां पुंसां । विमृश्येति प्रपद्य च ॥ दंडे मुक्ताफलस्वर्ण-गजाश्वान स' १०५ प्रदत्तवान ॥ ४ ॥ रुक्मिसांनिध्यतो जित्वा । पल्लीवामिनमुत्कटं । प्राज्यं च दंम्मादाय । शिशु
पालः प्रतीयिवान ॥ ४ ॥ एकं निजवयस्यस्य । सूनुर्दितीयमस्य हि ॥ साहाय्ये नैव पल्लीश-जयोऽवृवि नृपतेः॥ ए ॥ ततः सन्मानयामास । रुक्मिणं जुपति शं॥ मिथश्वाकृत्रिमा प्रीति -स्तयोरध्वन्यजायत ॥ १०॥ एको दत्ते द्वितीयोऽपि । प्रतिगृह्णाति हर्षतः ॥ एको भुक्ते परो नोज-यत्यादरविशेषतः ॥ ५१ ॥ एको गुह्यं वदेदन्यः । प्रजति बलोनितः ॥ इति पालदणैः प्रीति-स्तयोः समभवद् दृढा ॥ १२॥ जित्वा पल्लीपतिं दुष्टं । शिशुपालेश पागतः ॥ इति ज्ञात्वा पुरे लोकैः । प्रवेशस्योत्सवः कृतः ॥ ५३ ॥ कुमारेण समं नृपः । समागत्य पुरे निजे ॥ परस्परवि नोदैश्च । प्रीत्या कालमवाहयत् ॥ २४ ॥ प्रारज्याद्यदिनादन्य-दिनसादृश्यमेव हि ॥ जानन प्री. । तौ कियंतं स । कालं तत्र स्थितो मुदा ।। ५५ ।। गेहं जिगमिषू रुक्मी । मिलितुं पितरौ निजौ।
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदम्न | संमदादन्यदादत्त । त्वां सुरूपवती कनीं ॥ १६ ॥ विशेषेण ततोऽपीष्ट-गजाश्वादिप्रदेशनैः ॥ सं.
तोषितस्ततोऽचालीत । कन्यादानं हि तुष्टये ॥ ७ ॥ सन्मानितो महीशेन । यदा रुक्मी निकेत ने ॥ युझे जयं समादाय । दत्वा त्वां समुपागतः ।। ५७ ।। तदा नत्वा पितुः पादान् । स्थित्वा च सूचितास्पदे ।। वृत्तांतं शिशुपालेश–मिलनाद्यमचीकथत् ॥ २७ ॥ प्रवृत्तौ क्रियमाणायां । कुशल. प्रश्नपूर्वकं ॥ रुक्मिणी शिशुपालाय । मया दत्तेति सोऽवदत् ॥ २ए । साधु साधु त्वया रुक्मिन् । कृतमेतन्मनीषिणा ॥ सर्वेऽपि बांधवास्ते चा-वीवदन्निति हर्षतः ॥ ६० ॥ संतुष्टेन तव भ्राता । शिशुपालाय भृते ॥ रुक्मिणैव प्रदत्ता त्वं । त्वपित्रा न तु रुक्मिणि ॥ ६१ ।। अत एव पुरस्ता. ते । पुमरीकादाचेतसः ॥ असंभाव्यमपि प्रोक्तं । नावि नारदभाषितं ॥ ६ ॥ पितृभ्यामेव कन्या तु । प्रदत्ता याति सर्वया ॥ सहोदरादिनिर्दत्ता । सतोस्तयोर्न हि व्रजेत् ॥ ६३ ॥ करिष्याम्यहम प्युच्चै-रनियोग तथांगजे ॥ भविष्यति यथा ताव-कीनचित्तविचिंतितं ॥ ६४ ॥ पितृस्वसुरिति .
श्रुत्वा । वचनं दुःखमोचनं ॥ विषामेव वहत्युच्चै-मानसे चैव केवलं ।। ६५ ॥ योषितः पुरुषे चिः | । तं । पुंसश्च यदि योषिति ॥ ननयोरपि वीवाहः । समीचीनस्तदैव हि ॥ ६६ ॥ लात्वेति रुक्मिा |
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
१०१
प्रद्युम्न | चित्तं । कृत्वा विष्णोश्च वर्णनं || निजापमानदुःखस्य | शांत्यर्थमुचितो मुनिः ॥ ६१ ॥ कैलाशिखरे गत्वा । स्थित्वा कियदनेहरूं || खिलेख रुक्मिणीरूपं । पटे स्वकलया मुनिः ॥ ६८ ॥ पटे लिखितमप्याशु | मनोहारि सतामपि । व्यादाय रुक्मिणीरूपं । चचाल नारदस्ततः ॥ ६७ ॥ वन वत्रेण । धृत्वा जांतरे भृशं ॥ विष्णोदेर्शयितुं रूपं । सोऽचलद् द्वारिकां पुरीं ॥ ॥ ७० ॥ चारणर्षिमिवाकाश- मार्गेणायातमादरात | वीदयान्युचितमात्मीय - सभास्थेन मुरारिणा ॥ ७१ ॥ गुणान् वर्धयितुं सौवा - नभ्छायासनादिभिः ॥ मुनिमामंत्रयामास । विनयेन जना - र्दनः ॥ ७२ ॥ यामंत्रितो मुनिस्तत्रा - सने दत्ते मुरारिणा ।। दर्षादाशीर्वचो दत्वो - पविष्टः सुस्थिरो यदा || १३ || तदा पृष्टो मुकुंदेन । स्वामिन् विचरसीया ॥ वीदितं कौतुकं किंचित | कापिकले त्वया ॥ ७४ ॥ मया त्वं परमानीष्ट - मित्रत्वेन विचित्यसे ॥ ततो मदर्थमानीतं । किंचिदाश्चर्यकारणं ॥ ७५ ॥ इति प्रोक्ते मुनिर्मोन - माधाय संस्थितो मुदा ॥ पटे लिखितमाकारमदर्शयतनार्दनं ।। ७६ ।। तं समालोक्य गोविंद - श्चित्ते तन्मयतां धरन् । मेषोन्मेषावंत्रकयोचित्रपुमानिव ॥ 99 ॥ दृष्टचरविज्राजि - कुतूहलिमनुष्यवत् ॥ पटस्वरूपमालोक्य । सोऽ
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
१०
प्रद्युम्न | नवच सविस्मयः ॥ ७ ॥ तथा नृत्वा कियदेलां । दैत्यारिरपि तं मुनिं ॥ पप्रब विकलः किंच ।। चमि स्त्रीदृष्ट्वा विकलो न कः ॥ जए॥ स्वामिन्निदं किमालेख–मात्रमस्ति पटेऽत्र च ॥ अथवा विद्य
मानं किं । कलया चित्रितं त्वया ॥ ७० ॥ इति पृष्टेऽब्रवीत्सोऽप्या-लेखमात्रं हि नास्त्यदः ॥ किं. तु दृष्टं वरं रूपं । मया चित्रितमच्युत ॥ ७१ ॥ पुनरप्यच्युतः प्राहा-कर्णितं रूपमीदृशं ॥ त्रिविष्टपेऽसुरीणां वा । सुरीणां वडवामुख ॥ २ ॥ तावकीना गतिस्तत्र । प्रवर्तते न सर्वथा ॥ मर्त्यलोके गतिस्तेऽस्ति । न तत्र रूपमीदृशं ।। ७३ ॥ ततः सम्यक्प्रकारेण । ममाग्रे ब्रूहि सुनृतं । समा नीतमिदं रूपं । कुतः कस्याः स्त्रियाः स्फुरत् ।। ४ । प्रतिबद्धं मनस्तत्र । रूपे मत्वा वृषाकपेः॥ माधवं नारदोऽवादी-दिहस्य च मनागपि ॥ ५ ॥ मनुष्यलोक एवास्ती-दृशं रूपं मनोहरं ।। चिंतारत्नमिवानीतं । ढोकनाय पुरस्तव ॥ ६ ॥ दर्श दर्श च तपं । कृष्णः संस्थितलोचनः ॥ कांतेयं चेन्मया नाप्ता । तदाहं मुषितोऽस्मि च ॥ ६ ॥ वर्तते मर्त्यलोकेऽपी-दृशं रूपं मृगीह
शां ॥ न चेद् दृग्गोचरीनृतं । वंचितोऽस्मीत्यचिंतयत् ।।७॥ वेणीदंडोऽप्यहो ह्यस्याः । कृष्णजं. | गमायते ॥ दृष्टमात्रोऽपि चेतांसि । हरते कामिनां नृणां ।। ७७ ॥ सत्षोमशकलाधारित्वेन माः ।
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०॥
प्रद्युम्न | बुद्धिोः स्मयः ॥ पार्वणेदुकलाख । ध्याते वा स्यादथोऽलिके ॥ ७ ॥ कंदर्पस्य धनुःशास्त्रे । श्रुः ।
यते दृश्यते न च ॥ श्तीव चैमिषादस्या । धन्वकामेन दर्यते ॥ ७० ॥ एतस्या नेत्रसौंदर्य-यो. गेनैव जिता श्व ॥ सारंग्यो नगरं त्यक्त्वा । वनवासं सिषेविरे ।। ५१ ॥ यस्य नासा गता तस्य । न क्के किमपि स्थितं ॥ अनया नासया कीराः । खे ब्राम्यति जिता श्व ॥ ए॥ विस्य वा प्रवालस्य । मात्स्वशोणतास्मयः ॥ धात्रेवास्याः कृतावोऽष्टौ । रक्तत्वेन योरपि ॥ ए३ ॥ अनयैव गृहीतः स्व-खरेण कोकिलध्वनिः ॥ श्तीव कालिका देहे । मुःखेन प्रदधे पिकः ॥ ए। ॥ व. हृत्सरलतोज्ज्वल्य-सूचनार्थमिवानया ।। दंतपंक्तौ धृते कुंद-वत्सरतत्वशुनते ॥ ५ ॥ रावावेव कला मेऽस्ति । मुखस्यास्यास्त्वहर्निशं ॥ श्तीव लऊया नूनं । न दिवा नाति चंद्रमाः ॥ ए६ ॥ अस्या एव वरं रूपं । सर्वस्त्रीवियसौ गले ॥ रेखां कंबुरिवादधे । हृदि किंतु न वक्रतां ॥ ए ॥ मध्ये काठिन्ययोगेन । सौकुमार्येण वा बहिः ॥ एतस्या श्व कल्याण-कुंनायेते पयोधरौ ॥ए॥ महाबाहुलते अस्या । विभातःस्म मनोरमे ॥ अद्भुतं कंटकैर्मुक्ते । सौकुमार्येण संयुते ॥ एए ॥ | गंभीरत्वेन पाथोधि–समानं मानसं भृशं ॥ एषा च प्रदधानापि । दारत्वेन विवर्जिता ॥ ३०० ॥
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रहास | सरसाहारसंप्राप्ता – वप्येषा स्ति कृशोदरी || निखिलैरामयैर्मुक्ता । संयुक्ता संस्फुरगुणैः ॥ १ ॥ कटि भागतनुत्वेन । सिंहवसौ प्रवर्तते ॥ नानिकूपेन लावण्य - पानीयदीर्घिकेव च ॥ २ ॥ नितंबयोश्च पृष्टत्वं । धरत्येषा समांसयोः ॥ रंजास्तंनसमानत्व - मूर्वोर्जान्वोश्च गूढतां || ३ || कूर्मपृष्टसमा - ११० नेनौ - नत्येन च विशेषतः ॥ पादान्यां राजमानाभ्या - - मेतस्याः शोभते वपुः ॥ ४ ॥ पादपापितलाशेष - नखेष्वेषा च शोणतां । सारमादाय पद्मा दे - ते मत्तेनगामिनी ॥ ५ ॥ पादमस्तकं स्त्रीणां । दक्षलक्षणलक्षितं ॥ व्यस्ति कस्या खदो रूपं । समस्तेंद्रियसुंदरं || ६ || व्यंतरी किन्नरी वापि । राजत्सर्वसुरीवरा || पातालसुंदरी विद्या - घरी रूपाधिकं त्विदं ॥ ७ ॥ अहो नारदपांडित्यं । कुत एतद्द्लिोकितं ॥ वीदितं च पटेऽनेन । रूपमालिखितं कथं || ८ || इति प्रत्यक्षमानेना - पीक्षमाणो मुहुर्मुहुः ॥ संशयाश्रितचेतस्कः । केशवो विह्नलोऽभवत् ॥ ९ ॥ पुनरप्यच्युतोऽवोच – कल्पनैः किं प्रयोजनं ॥ हस्तै ककंकणादर्श - प्रयोजनमिवावनौ ॥ १० ॥ प्रत्याग्र
हामि । नारदमेव केवलं । चिंतयित्वेति गोविंद - स्तमपृत्प्रयत्नतः ॥ ११ ॥ स्वामिन र म्यमिदं रूपं । समानीतं कुतस्त्वया || सद्यः प्रसद्य हृद्यात्मन् । डुतं मे वद तुष्टये || १२ || पटस्थे
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नाप्यनेनाशु । रूपेण मम मानसं ॥ यदोभ्यमपि केनापि । दोजितं हस्तिकर्णवत् ॥ १३ ॥ स्तं.
नितं स्तंभनेनेव । मोहनेनेव मोहितं ॥ यंत्रितं यंत्रकेणेव । मंत्रकेणेव मंत्रितं ॥ १४ ॥ पृष्टे स तीति यिष्ट-तुष्टिमरिष्टनाशिनी ॥ विददवशुभ्रार्चि-रमदो नारदोऽवदत् ॥ १५ ॥ कृष्णना. माप्यकृष्णास्य । समाकर्णय निर्णयं ॥ अपि दोलायमानात्त्वं । दुःखतां चेतसस्त्यज ॥ १६ ॥ न | नैर्जर न गांधर्व । न विद्याधरगं ननु ॥ त्वं विजानीहि मानुष्य-रूपमेतद् वृषाकपे ॥ १७ ॥ श्री. कंगनपुरे स्फारे । हारे मायोषितो गले ॥ विनाति नृपति ष्म-नामा धामाखिलश्रियां ॥१७॥ तस्य राझी कलाप्राझी । नृता नूता विशारदैः ॥ तस्याश्वास्ति ह्यसौ पुत्री । पवित्रीकृततला १ए। रुक्मिणी नामतः ख्याता । प्रदधाति स्ववर्मणि ॥ यावाव्यादपि रूपेण । रेखा लेखांगनेव च ॥ ॥२०॥ वैताव्यपर्वते गत्वा । श्रेण्योईयोरपि खलु ॥ रूपं विद्याधरस्त्रीणां । मयका प्रविलोकितं ॥ ॥ २१ ॥ ऋतलेऽपि च सर्वस्मि-निरीक्षिता नृपस्त्रियः ॥ रुक्मिणीक्रमणांगुष्ट-शोलां कापि वि. नति न ॥ २२ ॥ किं न सा पुण्यलावण्या । त्वया श्रुतवती हरे ॥ तत्किं श्रुतं सन्नासद्व्यः । सजायां पुरुषोत्तम ॥ २३ ॥ दृष्टा कांता न सा येन । न सा श्रुतवती शुवि ॥ अवतारो मुधा तेषा- |
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मवतीर्णास्तु निष्फलाः ॥ २४ ॥ चरित्र नारदोदितमाकर्ण्य । रुक्मिण्या रूपमद्भुतं ॥ ऊढानूढास्त्यसौ नारी । माधवेनेति नाषितं ।। | ॥ २५ ॥ निशम्य नारदः प्रोचे । सोढा नास्ति परं हरे ॥ शिशुपालमहीशाय । ख्यातायास्ति स. मर्पिता ॥ २६ ॥ शिशुपालेशितुः पार्श्वे । जेतुं जिगमिषो स्पूिन ॥ वजितं रुक्मिणा प्रेम्णा । पदापातचिकीर्षया ॥ २१ ॥ जित्वा प्रत्यर्थिनः प्रत्या-गबतोः स्वनिकेतने ॥ भृत्कुमारयोः प्रीति
रिंधं समजायत ॥ २० ॥ शिशुपालाय तुष्टेन । बंधुना तत्र रुक्मिणा ॥ अनापृच्छ्यैव पित्रादीन । प्रदत्ता रुक्मिणी स्वसा ॥ शए ॥ शिशुपालोऽपि नृपालो । विशालकरवालभृत ॥ वैरिकालो मनःकालो । वीरमान्योऽस्ति सांप्रतं ॥ ३० ॥ अचिंत्यशक्तिधाराणां । देवानामपि उर्लभा ।। जीवता तु न सा तेन । मुच्यते रुक्मिणी करात ॥ ३१ ॥ समाकण्यति वैकुंठो । रोमचांचव्यधारणात ॥ लोके यथार्थनामा-न्मतिचंचलतायुतः ॥ ३५ ॥ सुकृष्णवदनं कृष्णं । निरीदय नारदोऽभ्यधात् ॥ सर्वथा मा कृयाश्चेत–श्चिंतयान्वितमच्युत ॥ ३३ ॥ सत्वमेवावलंबस्व । मुख्यः सत्ववतामयं ॥ यस्यावलंबने नैव । सिध्यंत्यर्थी हि देहिनां ॥ ३४ ॥ सत्वोद्यमविधातॄणां । फलंत्यर्थाः समीहिः ।
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
ताः ॥ तस्मात्सत्वोद्यमौ कार्यो । सुखैषिणा मनीषिणा ॥ ३५ ॥ तत्पाणिग्रहणे विष्णो। कामना | चरित्रं
तव चेद्भवेत् ॥ यावदूढा न सा ताव-त्वमेव तां वृणीष्व तत् ॥ ३६ ।। कुमार्या हि विवोढणां ।
शतानि पुनरोकसः ॥ दमातले समस्तीद-मपि प्रसिध्मच्युत ।। ३७ ॥ तस्मात्त्वमेव गोविंद । स११३ | वीरशिरोमणिः ॥ द्राक्पाणिग्रहणं तस्याः । कुरुष्वाश्रित्य साहसं ॥ २७ ॥ एकतः शतशो नार्य ।
एकतस्ते सहस्रशः ॥ रुक्मिण्याः पुरतो भाति । न कापि स्त्री मनागपि ॥ ३५॥ सर्वासामपि कां. तानां । नोगा व्यर्थास्तथा तव ॥ इंद्रियाणां यथा नोगा । जीवतामंतरेण तु ॥ ४० ॥ बहुधा व.
नैस्तस्या । मोहयित्वेति माघवं ॥ समुचितस्ततः स्थाना-नारदः कलिकामुकः ॥ १ ॥ समु. बिते मुनौ तस्मि-मूर्गमापत त्रिविक्रमः ॥ शीतलैरुपचारैश्च । यादवैः सा निराकृता ॥ ४ ॥ मूर्गयां विनिवृत्तायां । तस्याः संगममेव हि ॥ वांगंश्च विकलीनूतः । शून्यचित्त श्व स्थितः ॥४३॥ श्तश्च शिशुपालेन । समं नैमित्तिकं वरं ।। थापृच्छ्य रुक्मिणी मंपित्रादिभिरुपाददे ॥ ४ ॥ रुक्मिण्यापि च तबग्नं । विनिश्चितं श्रुतं यदा ॥ तदा चिंतातुरा जाता । सा कृष्णवरणेबया ।।। कृष्णस्य शरणं घ्या-मरणं शरणं व मे ॥ स्वचित्तालोचमात्रेण । निश्चिकायेति रुक्मिणी (४६)
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रटाम्न तयापि कथयामास । पुरतः सा पितृस्वसुः ॥ कृष्णो गृहातु मां वामि-नान्यः कोऽपि महीतले ॥
॥ ४ ॥ समाकण्यति रुक्मिण्या । वचनं दुःखगर्भितं ॥ पितृम्वसा जमा वत्से | माकार्षीर्दुःखमुच्च | कैः ॥ ४ ॥ यदि त्वं कथयेस्तर्हि । दुःखं त्वरितमेव ते ॥ निराकर्तुमुपायं च । विदधामि मनीष११५|
या ॥ भए । श्रुत्वा पितृस्वसुर्वाक्यं । वरमित्यनिधाय सा ॥ रुक्मिण्युवाच तत्तर्ण । कुरु वं मम शर्मणे ॥२०॥
नजाभ्यामवि गोविंद-संगहृद्न्यां ततो मुदा ॥ मिलित्वा लिखितं पत्रं । झापयितुं वृषाक| पेः ॥ ५१ ॥ घनाश्रये सहस्रांशु-रे यद्यपि तिष्ठति ॥ तथापि नलिनी भानोः । सरःस्था कर मीहते ॥ २२ ॥ द्वारिकायां तथा विष्णोः । संस्थितस्य तवैव हि ॥ समीहते करस्पर्श । रुक्मिणी कुंमिनस्थिता ।। ५३ ।। पत्रिकायां लिखित्वेति । ताभ्यां प्रेषयितुं ददे ॥ नाम्ना च परिणामेन । दूताय वत्सलाय सा ।। ५४ ॥ पत्रिकां तां समादाय । चचाल सोऽपि सत्वरं ।। अतिक्रम्य बहुं मा.
गै। हाखतीमवाप्तवान् ॥ ५५ ॥ किमिंद्रस्य पुरी रम्यो-तीर्णास्ति किं त्रिविष्टपात ॥ तस्याः शो| जां समीदयेति । दध्यौ संदेशहारकः ॥ ५६ ॥ त्रिनुमानिखिलेन्योऽपि । प्रामादांश्च लघीयसः ।।
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रद्युम्न समालोक्याभवत्तत्र । दुतो विस्मितमानसः ॥ २७ ॥ श्रीमुकुंदनरेंद्रस्य । प्रासादोऽयं भविष्यति ।।
पाशंक्य गमनात्तत्र । निषिध्यते जनैस्ततः ॥ २७ ॥ यत्र यत्र व्रजत्येष । नद्दीश्य म्खमनीषया । नेत्ययं कृष्णराजस्य । निषिष्ट्यते ततस्ततः ॥ एए ॥ एवं पर्यटतस्तस्य । तत्रानवद्दिनत्रयी ।। पृष्टं जिझसया तेन । तदा मर्त्यस्य कस्यचित् ॥ ६०॥ तेन सर्धि समागत्य । प्रासादो नरकदिषः ।। दर्शितो दूरतस्तस्य । दूतस्योदंतवादिनः ॥ ६१ ॥ राजहारं समायातो । यावत्संदेशहारकः ॥ प्रती हारेण तावत्स । जल्पितः कुत थागतः ॥ ६ ॥ सोऽप्युवाच प्रतीहार-महं वैदेशिकोऽस्मि वा ॥ दुरदेशात्समायातः । कृत्यमुद्दिश्य सुंदर ।। ६३ ॥ ततस्तवाधिनाथस्य । हुतं परोपकारक ॥ त्वं समागमनं गत्वा । मामकीनं निवेदय ।। ६४ ॥ नाय वचसा तस्य । दृतो वैदेशिकः प्रनो ॥ दिदृकुर्दर्शनं तेऽत्रा-यातोऽस्तीति व्यजिज्ञपत् ॥ ६५ ॥ युष्माकं चेनवेदाज्ञा । ममादेशविधायिनः॥ युष्माकं दर्शनं दृष्टुं । समागंतुं ददामि तं ॥ ६६ ॥ आकर्य वचनं तस्य । जगाद पुरुषो. त्तमः ॥ देहि देहि समागंतुं । तं वैदेशिकमुत्तम ॥ ६७ ॥ शिरस्यारोप्य गोविंद-वचनं द्वारपाल कः ॥ प्रत्यागत्य च तं दृतं । समानयन्नृपांतिकं ॥ ६७ ॥ दान्यामपि समागत्य । सत्रा कृत्वा शि. |
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न रोंजलिं ॥ देवेंड व देवान्यां । सन्नास्थः प्रणतो हरिः॥६॥ स्वामिन् वैदेशिकः सोऽयं । यो मया |
प्रतिपादितः ॥ संसत्स्थपुंडरीकादं । प्रतीहारोऽब्रवीदिति ॥ ६ ॥ कृष्णस्तदर्शनेनैव । समुलसित. लोचनः ॥ समेतस्त्वं कुतो दूते-त्यपादीत्स्वयमेव च ॥ ७० ॥ कृष्णराजं तदीयां च । पर्षदं प्रवि. लोक्य सः ॥ दूतः दमासर्व मैश्वर्य-मत्रैवास्तीत्यचिंतयत ।। ७१ ॥ ज्ञः प्रस्तावोचितं जल्पे-नत्वे. ति विनयेन सः ॥ श्रीकुंमिनपुरादेत । श्त्यवोचत्स संसदि ॥ १५ ॥ तदा कृष्णेन विज्ञातं । रु. क्मिण्यनिधया जनः ॥ अन्येन प्रेषितो मान-न्मम झापयितुं पुतं ।। १३ ॥ स्वचेतसीति संक
प्य । पृष्टं तं विजने ततः ॥ संसदिसर्जनोपायं । चिंतयामास केशवः ॥ १४ ॥ दूतेनाप्युदितं स्वामि-नेकांते किंचिदस्ति ते ॥ कथनीयं महाह्लाद-विनिर्मितिपरायणं ॥ १५ ॥ विसृज्य सं. झया शीघं । समस्तामपि संसदं । समादाय समं दूत-मुचितः सबलो हरिः ॥ १६ ॥ विजने नवने गत्वा । स्थित्वा योग्यासने च तौ ॥ अप्राष्टां रामगोविंदौ । तं योग्यासनसंस्थितं ॥ १ ॥ दृत त्वं प्रेषितः केना-यातो वा केन हेतुना ॥ हान्यामपीति पृष्टः स । संयोज्य हो करौ जगौ। || निवेदयामि यत्स्वामि-नहं तव पुरो वचः ॥निःशेषमपि विज्ञेयं । त्वयका सत्यमेव तत् ।।
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
११७
श्रीकुंमिनपुरे कुंडा-नुकारे संपदंबुन्निः ॥ राजते निजतेजोभि–ीष्मराजो जिताहितः ॥ ७० ॥ तस्य प्रिया प्रियालाप-कलापाठविचदणा ॥ वलदौर्खदाणैर्देवी-वास्ति किंतु पतिव्रता ॥ १ ॥ तया पतिव्रताधर्म-भाक्त्वेन सुषुवे जयः । समग्रोदग्रसंग्राम-राजविजयराजितः श शंकरस्य यथा सूनुः । समलिखिवाहनः ॥ यथेंद्रस्य जयंतश्च । तस्य रुक्मिसुतस्तथा ॥३॥अ. न्याच तनया न्याय-यो विनयसंयुता ॥ योगिनामपि चेतांसि । कंपयंती कलावती ॥ ४ ॥ पुरंदराद्यथोत्पन्ना । जयंती नामतोंगजा ।। पारावाराद्यथा लक्ष्मी-हिमाचलाधथा शिवा ।। ७५ ॥ य. था सरस्वती धातु-श्चंद्रतश्चंद्रिका यथा ॥ तथा नीष्मनुपाजाता । रुक्मिणी विश्रुता सुता ॥ ६ ॥ शिशुपालाय सा दत्ता । सहोदरेण रुक्मिणा ॥ गतेन नवनं तस्य । मानितेन मुहर्मुहः ॥ ७ ॥ मणीवात्यद्भुताभानी । रुक्मिणी रमणीषु सा ॥ बापृष्ट्वैव स पित्रादीन् । ददे संग्रामानतः || तां दत्वा यावदागत्य । स्वजनानां पुरो जगौ । समस्तैरपि तत्ताव स्वीकृतं योग्यताक्शात जणा मिथस्तयोर्विवाहाय । लामं पित्रादिभिः शुभं ॥ पृष्टं नैमित्तिकस्यासा-वपि तहीदय दत्तवान् गए। माघश्वेताष्टमीघरे । नदत्रे च शुने विधौ ।। समस्ति लममादत्तं । रुक्मिणीशिशुपालयोः ।। ए० ॥
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | अत्रांतरे मुनिः प्राप्तो । नारदो नृपपर्षदं ॥ तत्राशीर्वाददानेन । संतोष्य संस्थितः दाणं ॥ १ ॥।
स्थित्वा मिविभोः शीघ-मंतःपुरदिदृदया । पृष्ट्वा जिगमिषुस्तत । प्राविशनारदो मुनिः॥५॥ | अंतःपुरेऽनवदीष्म-जूपस्य विधवा स्वसा । तयासनादिदानेन । मुनिः सन्मानितो भृशं ॥३॥ सत्कारितः स्थितस्तत्रा-सने पुरस्थया तया ॥ श्राकार्य निखिला राझो । राश्योंयोन मिता मुनेः ॥ ४ ॥ आशीर्वचःप्रदानेन । यावत्तास्तोषिता भृशं । पृथक्सा रुक्मिणी ताव-त्पातिता क्रमयामले ॥ ५५ ॥ प्रणतोऽहं पृथक्त्वेना-नया यदि पददये ॥ यस्याः पृथग्ददाम्याशीर्वचस्तेनेति तद्ददे ।। ए६ ॥ दारवतीपुरीराजा । यदुकोटिनिषेवितः ॥ त्रस्तसमस्तविद्वेषी । हरिवंशदरिद रिः ॥ 5 ॥ स स्तात्तव धवस्त्वं तु । तदप्रमहिषी भव ॥ इत्याशिषमसं नाव्यां । श्रुत्वा सा विस्मिताभवत ।। ए ॥ कथयित्वेति रुक्मिण्या । नारदर्षिः समुखितः । त्वदेकमनसा विष्णो । यत्तया. कारि तन्णु ।। एए॥ ____ न धान्यादि कुधा टुक्ते । सखीजिः सह वक्ति न ॥ न च नाति जर्दैहे । परिधत्ते न सा | स्रजं ॥ ४०० ॥ वजने विजने वाप्यु-द्याने नैव च कानने ॥ प्रासादे सा विषादेन । न कापि
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न लभते रति ॥ १ ॥ अंगारानिव शृंगारान् । विदत्यंगे दधाति न ॥ मिलोठनतश्चेयं । धूलिलेप
नधारिणी ॥२॥ सदासीवासिता रात्रि-स्तस्या अस्ति नयंकरी ॥ शुक्वायां निशि चंद्रोऽपि । पा.
दैरेव निहंति तां ॥ ३ ॥ ततो नान्नरुचिर्विष्णो । तस्याः समस्ति वासरे ॥ वियोगिन्याश्च योगि. ११ए न्या । श्व निद्रापि नो निशि ॥ ४ ॥ चक्रवाकी रविं दृष्ट्वा । दिवसे बनते सुखं ।। चकोरी च वि.
धुं सा तु । त्वां विना कमपीह न ॥ ५॥ तवैव नामध्येयेन | ध्यानेन च तवैव हि ॥ अखिन्यपि मुकुंदास्ते । जीवति सा च केवलं ॥ ६ ॥ ततः स्वदर्शनेनैव । पयोदेन लतामिव ॥ तत्र गत्वा ह. रे त्वं तां । प्रेम्णा पल्लवय पुतं ।। ७ ।। दृतप्रोक्तवचः श्रुत्वा । शृएवाने नीलवाससि ॥ दूतं त्रिवि क्रमः प्राह । वरीतुं तां यियासया ॥ ७ ॥ श्रीकुंडिनपुरे तत्र । दूत बजाम्यहं कथं । कथंचिद्यदि गामि । तदा सा मे मिलेकथं ॥ ए॥ इति पृष्टे मुकुंदेन । दुतो विज्ञपयत्यलं ॥ श्रीकुमिनपु. रोपांते । प्रमदाख्यं वनं महत ॥ १० ॥ सफलाः सहकाराश्च । सरसाः सुरपर्णिकाः ॥ सुरंगा नाग रंगाश्च । वर्तुला मातुलिंगकाः ।। ११ ।। नागवल्ख्यः कदव्यश्च । कुवल्स्यो गिरिमल्लिकाः ॥ राज तेऽनेकजातीया । वने तत्रेति शाखिनः ॥ १५ ॥ प्रतैः पादपैस्तत्र । तरुवृत्तः समंततः ॥ अशो
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | कनामधेयोऽस्त्य-स्तोकशोकविनाशकः ॥ १३ ॥ वैजयंती निवघास्ति । तस्योपरि महत्तमा ॥ द्रा| क्त्वामाकारयंतीव । वायुना कंपनबलात् ॥ १४ ॥ नृपालस्वसृपुत्रीन्यां । पूर्वमेव नरायण ॥ त्वदर्थे स्थापिता तस्या-धस्तान्मूर्तिमनोवः ॥ १५ ॥ उपकाररतेनाथ । तत्रागम्यं त्वया पुतं ॥ तस्या जीवितदानार्थ । स्वयं गुल्मांतरालके ॥ १६ ॥ कामारीपूजनव्याजा-स्वजात्रादीन् प्रतार्य च ॥ रुक्मिण्यपि विभो तत्र | संकेतेनागमिष्यति ॥ १७ ॥ युवयोर्निनिरं स्वांत-स्नेहयोरुनयोरपि ॥ मिलनं नाथ तत्रैव । नविष्यति सुखावहं ।। १० । केनचित्कारणेनापि । यदि त्वं नागमिप्यसि ॥ त्वदियोगेन सा बाला । मरणं तर्हि लप्स्यते ॥ १५ ॥ ममोपरि कृपां कृत्वा । त्वदागमनसूचकं ॥ देहि देहि हुतं किंचि-द्यथा यामि निजे पुरे ॥ २० ॥ इत्युक्ते तेन दूतेन । पत्रं सुवर्णनूषितं ॥ स्वहस्तमुद्रिकां दत्वा । श्रीपतिर्विससर्ज तं ॥ २१ ॥ वस्त्रालंकारदानेन । कृष्णेन तोषितो भृशं ॥ प्रणत्य पुंडरीकादं । स दूतश्वलितस्ततः ॥ १२॥ दृतेऽथ प्रस्थिते तत्र । तन्मयः पुरुषोत्तमः ॥ अविलंब स्वयं गंतु-मुपायं हृद्यचिंतयत् ॥ २३ ॥ चेद्रलेन युतो यामि । तदार्ता प्रसरिष्यति ॥ दुःखिनी सत्यनामापि । नविष्यति च मस्त्रिया ॥ २४ ॥ एकाकित्वेन वा यामि ।।
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | न तद्ध्यायतिप्रियं ॥ दुःखिताया यपि तस्याः । सांत्वनेचा महीयसी ॥ २५ ॥ यहं संकर्षणश्चापि | द्वावेवात तो डुतं । यावः स्यंदनमारुह्य । केनाप्यज्ञातगोचरौ || २६ || समारुह्य रथं रंगं । ध तावसमं हृदि || निशीथे रामगोविंदौ । ससन्नाह। प्रचेतुः ॥ २७ ॥ रहोयाने बलानीव | शस्त्रा१२१ एव बलाच्युतौ ॥ जानंतौ उरिशः शीघ्रं । साथै तान्येव वज्रतुः ॥ २८ ॥ प्रद्योतनरथैौपम्य । धरतं वेगतो रथं || समारूढौ बलोपेंडा - वेयतुः कुंडिनांतिकं ॥ २५ ॥ दृश्यते रिपुसंचारो । महानावां तु रंहसा || द्वावेवाल समायातौ । पद्यतिः का करिष्यते ॥ ३० ॥ विचारे क्रियमाणे च । समाचख्यौ दली हरिं ॥ यत्रैकाकी भवेत्सिंह- स्तत्र किं श्वापदैः परैः || ३१ || राममुवाच कृष्णोऽपि । भ्रातस्तवानुभावतः ॥ मनागप्यावयोर्जी तिर्नास्ति कुतोऽपि वैरितः ॥ ३२ ॥ द्वौ तौ च सत्वकलित बलधैर्यवर्या-वात्मीयशक्तिविजिताखिलदुष्टदस्यू | श्रीकुंडिनानिधपुरस्य समीपवर्त्य - द्यानं समेतुरनोकहराजमानं ॥ ३३ ॥ इति पंडितचक्रचक्रवर्तिपंडितश्रीराजसागरगणिशिष्य पंमितश्रीरविसागरगणिविरचिते श्रीसांवप्रद्युम्नचरित्रे रुक्मिणीपाणिग्रहणाय श्रीकृष्णराजस्य कुंमिनपुरोपांतकाननागमनकथनो नाम चतुर्थः सर्गः समाप्तः ॥ श्रीरस्तु ॥
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदाम्न
चरित्र
॥अथ पंचमः सर्गः प्रारज्यते ॥ श्रीकुंडिनपुरे शिष्ट-त्रिविष्टपानुसारिणि ॥ मेरूत्तीर्णमिदं किं नु । नंदनं नंदनं वनं ॥१॥ वृदैरनेकजातीयैः । सौरन्यपरमैः सुमैः ॥ श्रौषधीभिरनेकान्नि-रिदं हि राजते वनं ॥ ५॥ स्वरूपेणाश्विनीपुत्रा-विव तौ दितिराजिनौ ॥ लसहनस्थली शोगां । दृष्टुं विविशतुर्मुदा ॥३॥ प्र. विश्य तत्र यावत्तौ । वीक्षेयातामितस्ततः ।। अशोकस्तावता दृष्टो । नृणामशोकताप्रदः ॥ ४ ॥ दू. तोक्तचिह्नसंसूचा-प्रपंचनपरायणा ॥ वैजयंती तरोस्तस्योपरि चार विराजते ॥ ५॥ तस्यायो मान्मथी मूर्तिः । सारस्फूर्तिसमन्विता ।। कांतानां कामसंपूर्ति-दायिनी च तदा बभौ ॥ ६ ॥ स्य दनं बोटयित्वा च । ततान्यत्र तुरंगमौ ॥ मुक्त्वा तौ संस्थितौ बन्नं । रुक्मिण्यागमकामुकौ ॥ ७ ॥ श्तश्च द्वारिकापुर्या । नारायणः करोति किं ॥ गत्वा पश्यामि तं चेति । संजगामर्षिनारदः ॥ ७ ॥ राजलोके समागत्य । पप्रबे नारदर्षिणा ।। युष्माकं स्वामिनो नउं । वर्तते क च केशवः ।। ५ ॥ रामकृष्णावितस्तूर्णं । रथमारुह्य वेगिनं ॥ चलिताविति तत्रत्यै–स्तस्य प्रकथितं जनैः ॥ १० ॥ नारदोऽनुपविष्टोऽसौ । श्रुत्वेति चलितस्ततः ॥ श्रीचेदिनगरे प्राप्तः । शिशुपाल निकेतनं ॥ ११ ॥ ।
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न| विनयासनदानेन । नारदस्तेन तोषितः ॥ अजानन्निव पान । शिशुपालमहीपतिं ॥ १५ ॥ शिः ।
| शुपालमहीपाल । त्वत्पाणिग्रहलमकं ॥ गृहीतमस्ति रुक्मिण्या । सार्धमिति श्रुतं मया ॥ १३ ॥ त
किं सत्यमसत्यं वा । वदतात्पुरतो मम ॥ श्युक्तो नृपतिः स्मित्वा । प्राह सूनृतमेव तत ॥ १४ ॥ | नवाच नारदस्तर्हि । त्वमेतलमपत्रकं ।। शुधाशुविचाराय । प्रदर्शयाविलंबतः ॥ १५ ॥ मुनिनेत्युदिते मि–पाल आनाय्य पत्रकं । लपने लज्जमानोऽपि । प्रादर्शयन्मुनीशितुः ॥ १६ ।। मुनिलम समालोक्य । वाचयित्वा विचार्य च ।। नृपतेर्मानसे शंकां । प्रविधातुं शिरोऽधुनात् ॥ १७ ॥ कंपिते मस्तकेऽकस्मा-न्मुनिना नारदेन तु ॥ समनचकितस्वांत-स्त्वरितं वसुधाधवः ॥ १७ ॥
पोऽन्यधान्मुने केन । हेतुना कंपितं शिरः ॥ सोऽप्युवाच दमानाथ । किमप्यस्ति न कारणं ॥ ॥ १५ ॥ शिशुपालोऽवदत्तूर्ण । मुने कारणमंतरा ॥ न भवेन्महतां चेष्टा । विशिष्टाचारधारिणां ॥ ॥ २० ॥ ततः प्रसद्य सद्यस्त्वं । निवेदय निबंधनं । प्रसह्येति नृपेणोक्ते । जगाद मुनिनारदः ॥ ॥ २१ ॥ मया विलोकितं लमं । गमं च मम मानसं ॥ यतो लग्नेऽत्र यानेन । शरीरे कष्टमस्ति ते ॥ २१ ॥ यतो यत्नेन गंतव्यं । त्वयका कुंमिने पुरे ॥ अन्यथा ते महीनाथ । मृत्युरेव न सं.
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न शयः ॥ २५॥ शरीरे विद्यमाने च । समस्तमपि संनवेत् ॥ इंद्रियाणां गणे नष्टे । निःशेषमपि नरम नश्यति ।। २३ ।। ततस्तव हितायाहं । निरूपयामि रिशः ।। गंतव्यं महता तत्र । बलेन भवता
सह ॥ २४ ॥ रक्षणीयं शरीरं ते । महीपते यथातथा ॥ यात्मीयं हि तदेवात्रा-वसरे कृत्यमेति १४
यत् ॥ २५ ॥ इत्युदित्वा कलिं घोरं । समुत्पाद्य च नारदः ॥ प्रचचाल ततोऽन्यत्र । धरित्र्यां वेशमीदितुं ॥ २६ ॥
नारद| गते राजा । शिशुपालान्निधस्ततः । मेलयित्वा बलं प्रौढं । प्रतस्थे कुंडिनं पुरं ।२७। चलनानंतरं खटप-कालेनागत्य तत्र सः ॥ अवेष्टयत्स्वसैन्येन । समंतात्कुंडिनं पुरं ॥ 7 ॥ मा. गादत्र दूराह्वानः । कोऽपि नृपो रिपुर्मम ॥ श्तीव कटके नैवा-कारयत्परितो वृतिं ॥ श्ए ॥ लवणोदधिना जंबू-दीपो यथा समंततः ॥ तारकैर्वा यथा मेरु-स्तत्पुरं वेष्टितं तथा ॥ ३० ॥ पुरं तहेष्टितं श्रुत्वा । रुक्मिणी चिंतयान्विता ।। कृष्णपाणिग्रहोकंग । जाता च जनकानुजा ।। ३१ ।।
आगम्यते मुकुंदेन । मां वरीतुं कथं दुतं ॥ तमेव रमणं कर्तुं । मयापि गम्यते कथं ॥ ३२॥ त. | तो दीनमुखी सासी-हिषासंगमनेन्चया ॥ स्नेहिन्यमिलिते प्रायः । स्त्रीणां कष्टं महत्तनौ ॥३३॥
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | विज्ञायवदनां वीक्ष्य । तामुवाच पितृखसा || पुत्रिके सर्वथा दुःखं । माकार्षीत्वं मनागपि ॥ ३४ ॥ चरित्र पूर्वमेव मया प्रोक्तं । वर्तते पुरतस्तव । तथोद्यमं विधास्यामि । यथा नावि तवेप्सितं ॥ ३५ ॥ मदीयं वचनं किं नु । कथितं विस्मृतं तव || एकमेव वराणां तु । वचनं दृढतायुतं ॥ ३६ ॥ सं१२५ | तोष्यैवंविधैर्वाक्यैः । कोमलैर्दुःखिनीं कनीं ॥ मुकुंद मिलनोपायं । पितृस्वसा व्यचिंतयत् ॥ ३७ ॥ एकाकिनी त्रियामायां | लात्वैनां यदि याम्यहं । कलंकिता तदा गुर्वी । जविष्यत्युभयोरपि ॥ ३८|| छानापृच्छ्यैव पित्रादी – नथवा सह केनचित । व्यहं किं प्रेषयाम्येतां । न तदप्यस्ति शोजनं ॥ || ३ || विचारे हृदयेनैवं । क्रियमाणे स्वबुद्धितः ॥ प्रादुर्भूता मतिस्तस्याः । शस्या मार्गानुगामिनी ॥ ४० ॥ ध्वस्तांगिदर्पकंदर्प - मूर्तिपूजन के तवात् ॥ वाद्येषु वाद्यमानेषु । समादाय व्रजाम्यमूं ॥ ४१ ॥ वादित्रेषु पवित्रेषु । वाद्यमानेषु वादकैः ॥ गीतेषु गीयमानेषु । तां लात्वा सा ययौ बहिः ॥ ४२ ॥ चित्रवादित्रसंगीत - गीतध्वानपुरस्सरं ॥ सुवासिनीवृता याव - न्निर्ययौ साथ रु. क्मिणी ॥ ४३ ॥ तावता शिशुपालेश - सेवकैः समुपेत्य च ॥ बहिर्गमनतः सर्वा । यपि कांता निवारिताः ॥ ४४ ॥ निवार्य च चरा गया । शिशुपालस्य सन्निधौ ॥ डुतं विज्ञपयामासू । रुक्मि
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न गीगमनं वने ॥ ४५ ॥ गीयमाना वटीनी । रुक्मिणी कापि कानने ॥ याति नाथ यथाज्ञा ते ।
| तथा वयं प्रकुर्महे ॥ ४६ ॥ यदि प्रसाद्यते स्वामि-स्तदा गंतुं प्रदीयते । नो चेत्तदा तयास्माकं । त्वरितं त्वं प्रसादय ॥ ४ ॥ सेवकैरिति विझतो । जगाद वसुधाधवः । न देया सर्वया गंतुं । युष्माभी रुक्मिणी वने ॥ ४ ॥ इति श्रुत्वा निजस्वामि-मुखादेशं च सेवकाः ॥ न्यवारयंत .ते सद्यः । रुक्मिणी गमनाइने ॥ ४ ॥ जीष्म नृपानुजाजल्प-दाक्रोशवचनैस्तदा ॥ विना शुनं विचार किं । भवद्भिः क्रियते विदं ॥ ५० ॥ ते प्रोचुः को विचारोऽत्र । स्वाम्याझास्माकमीदृशी ।। ततो नूनं न चास्मानिर्यातुमेषा प्रदास्यते ।। ५१ ॥ नृपालभगिनी कोपा-टोपेन पुनरप्यवक ।। रे कथं न यथाजाता । समस्त्यत्र विचारणा ।। ५२ ॥ यतोऽन्येार्गता पूर्व-मेवाद् रुक्मिणी व. ने ॥ रममाणा वयस्यान्निः । समं शैशवचेष्टया ॥ ५३ ॥ तदा तत्र वने दृष्टा । तया मूर्तिमनोनुवः ॥ रागेण पूजयित्वा ता-मिदं वाक्यमनाष्यत ॥ १४ ॥ यदि स्वामिश्च मे भर्ता । निःशेषदुःख नाशकः ॥ शिशुपालो भवेत्तर्हि । सेत्स्यति मम चेप्सितं ॥ ५५ ।। तदा लग्नदिनेऽवश्यं । स्वर्ण | रूप्यमयैः सुमैः ॥ पूजयिष्यामि ते मूर्ति । समस्तार्तिविनाशिनी ॥ ५६ ॥ ततोऽसौ मानितां पूजां |
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
प्रद्युम्न । कर्तु मूर्तेर्मनोलवः ॥ सुवासिनीयुता याति । पादपाकीर्णकानने ॥ २७॥ वांनितोऽनुत्पतित्वेन ।।
शिशुपालो नृपः पुरा ॥ यस्य मूर्तेः प्रसादेन । याति साद्य तमर्चितुं ॥ २७ ॥ ततः कथं निषेध्यैषा-नंगयात्राविधानतः ।। स्वनाथस्यापि युष्मानि-पुतं गत्वा निरूप्यतां ॥ २५ ॥ तया निगदितं श्रुत्वा । गत्वा च पार्थिवांतिकं । सेवकाः कथयामासुः । सर्व वृत्तांतमादितः ।। ६० ॥ रुक्मिपीमनुरक्तां च । स्वस्मिन् कुशलकामनात् ॥ जानता शिशुपालेन । यात्राझा प्रददे मुदा ॥ ६१ ।। प्रमाणीकृत्य निर्देशं । सेवकैर्वसुधाविनोः ॥ कंदर्पमूर्तिपूजार्थ । दत्ता गंतु च रुक्मिणी ॥ ६३ ॥ अंतराले समुत्पन्न–प्रत्यूहव्यूहनाशनात् ॥ मोदमाना चचालासा-वपि पूजनदंनतः ॥ ६४ ॥ गी. यमाना मृगादीजिावत्सा कानने गता ॥ स्थित्वान्यस्त्रीयुता ताव-देतां जगौ पितृस्वसा ।। ॥ ६५ ॥ निकुंजे त्वरितं गत्वा । मनोन्मूर्तिपूजया ॥ त्वमेवैकाकिनी नडे । माधयस्व समीडितं ॥ ६६ ॥ प्रायः कामवशा कांता । परिवारमपि त्यजेत् ॥ निर्यात्येकाकिनी चापि । करोति वित्तचिंतितं ॥ ६॥
परित्यज्य ततः सर्व-मप्यात्मनः परिचदं ॥ पूजोपहारमादाय । मंदं मंदं विनिर्गता ।। ६० ।।
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
प्रद्युम्न | ध्यायंती हृदि गोविंद - मितस्ततस्तमेव च ॥ वीक्षमाणा दृशागड - सार्थभ्रष्टेव कामिनी ॥ ६५ ॥ चरित्रं जरानी स्फुरन्मूर्ति - पार्श्वे सा यावदागता || गुल्मांतर स्थितेनापि । तावन्मुरारिणैक्ष्यत ॥ १० ॥ किं देवी किन्नरी किं वा । विद्याधरी समस्त्यसौ || शशंके तां निरीक्ष्येति । मानसे पुरुषोत्तमः ॥ १२८ ॥ ७१ ॥ श्यामम्मिलचिह्नेन । पार्वणेन कलाभृता || सहाननेन तुल्यत्वं । प्रदधौ सा कुमार्यपि ॥ ॥ १२ ॥ नेत्रयोः खंजनौपम्यं । कंठे कंबुसमानतां ॥ कुचयोः कलशाकारं । विव्रती शुशुने च सा || १३ || सौकुमार्ये च रक्तत्वं । पाएयोः कोकनदोपमं ॥ नृजयोर्मालतीमाध्य - समानत्वं दधार सा || १४ || हंसगेन समादाय | स्थूलत्वं जठरादिव || नितंबौ विहितावस्या - स्ततोऽस्त्येषा कृशोदरी || १५ || जंघयोः कदलीस्तंभ - सन्निभत्वमथातुखं । कूर्मपृष्टतुला मंत्रो - स्ताम्रस्निग्धवविं नखे ॥ ७६ ॥ यदा सा दूरतो दृष्टा । तदा देव्यादिकल्पना || जनिता पद्मनानेन । रुक्मिण्यागमचेतसा || 99 || पार्श्वे स्थितवती जाता । यदा च सा तदा हरिः । नारीयमिति निश्चित्य । तस्या रूपे विस्मितः || १८ || देहे षोडशभृंगार - परिधानाय युक्तितः ॥ किमीदृश्यप्यहो नारी । धावा रूपेण जन्यते || १५ || रूपलावण्यचातुर्ये । सर्वासामपि योषितां । समादाय विधाता - मे.
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
प्रद्युम्न व वा किमजीघटत ॥ ७० ॥ सर्वलदाणसंपूर्ण । तामालोक्येति माधवः ॥ चित्ते विचिंतयन यावबस निकुंजतो विनिर्गतः ॥ १ ॥ यदि मत्सुकृतेनाता-गतः स्याद् द्वारिकेश्वरः ॥ दीयतां च वनांता
न्मे । सोंतर्हितश्च दर्शनं ।। २॥ पत्यौ सा स्नेहसूचार्थ-मेव यावऊगाविति ॥ विविक्ते मिलि. ता कांता । स्वमनो हि प्रकाशयेत ॥ ७३ ॥ मामेवागिलपत्येषा । नान्यमिति त्रिविक्रमः ॥ निर्ग: त्य पुरतो भूत्वा । तस्थिवान् बलदेवयुक् ॥ ४ ॥ सापि तं सुंदराकारं । रूपेण स्मरसन्निनं ॥अ. नुमानेन वैकुंठं । रमणं तमकट्पयत् ॥ ५ ॥ प्रकटप्य रमणत्वेन । तमेव गुणसेवधिं ॥ मत्वा स्वं तत्कलनत्वं । इिया सास्थादधोमुखी ।। ६ ।। मा लग्यात्तुष्टिदृष्टिौ । तस्यानीदणं निनालनात् ।। श्तीवाधोमुखी ऋमि-मंगुष्टेन लिखत्यन्त ॥ ७ ॥ श्यं प्रवर्तते कन्या । धन्या लावण्यशालिनी ॥ एतया सह जल्पामि । ददोऽहं प्रथमं कथं ॥ ७ ॥ इति संचिंत्य कृष्णेन । संस्थितेन महास्मना ।। प्रजटिपता न सा बाला । वांत्यपि प्रजल्पनं ॥ ७ ॥ अंगुष्टलिखनव्याजादु । झापयं. तीव जल्पनं ॥ जटिपता सा मुकुंदेना-तीवस्नेहलया गिरा ॥ ५० ॥ अहं त्वदचनेनात्रा-या. | तोऽस्मि दारिकावितुः ॥ ततः स्नेहलया दृष्ट्या । पश्य मां मृगलोचने ॥ ए१ ॥ इति प्रोक्तापि
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नापश्यत् । सन्मुखं तस्य लज्जया ॥ शिशुपालेशभीत्येव । कंपमानतनूलता ॥ ए२ ॥ रामोऽप्यवः ।
ग रथं सज्जी-कृत्य तावत् त्रिविक्रम ॥ स्वभावेन त्रपां कांताः । कुर्युः कन्यास्त्वतीव तां ॥ ३ ॥ स्वयमेव समादाय । पाणिन्यां त्वमिमां कनीं ।। सजीकृते रथे विष्णो । समारोपय सत्वरं ॥ए। अद्यापि कामिनीनाय-स्वरूपं न हि वेत्सि यत् ॥ गोपालेष्वधितो गोप-पछतिमेव वेत्सि तत ॥ एए ॥ रामवाक्यं समाकर्य । प्रौढप्रेमा जनार्दनः ।। रुक्मिणीमालिलिंगात्म-रयारोपणकैतवात । ए६ ॥ थारुह्य बलमण । डाक् तावचालितो रथः ॥ रथेऽथ चालितेऽजल्प-संकर्षणमधोदाजः । एy ॥ पूरयित्वात्मनो मान्यं । पांचजन्यं महाध्वनिं । झापयामि महीशादेः । स्ववृत्तां तं सविस्तरं ॥ ए७ ॥ अन्यस्तान्यविचारेण । विन्यदप्यच्युताग्रजः ॥ बंधुवाक्येन संतुष्ट । नमिति प्रतिपन्नवान् । एए॥ प्रपन्ने बलन्नण । दशार्हेण बलीयसा ।। पूर्यमाणे महाशंखे । प्ररूपितमिदं वचः ॥ १०० । शिशुपालबले ये स्युः । कुंमिनपुःस्थिताश्च ये ॥ वीरंमन्याः समुल्लासा-ते ,
एवंतु वचो मम ॥ १ ॥ पुराणपुरुषेणापि । मया हृतास्ति रुक्मिणी ॥ यूनां येषां भवेबक्ति-स्ते | मोचयंतु मत्करात् ॥ २ ॥ विद्यमानेषु वीरेषु । गृह्यते रुक्मिणी यदि ॥ युष्माकं वीरमानित्वं । किं
NAGAR
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न गेहेनर्दिनां तदा ॥ ३ ।। सेवकीन्य वा सेवा-वृत्त्या किं कुर्कुरा श्व ॥ नपजीवयथ नृत्वं । विदं.
तो हृदि सेवकाः ॥ ४ ॥ प्रस्तावे यदि शूरत्वं । दर्यते न हि सेवकैः ।। तदा किं वृत्तिदानेन । तेन्यः प्राप्तं सुखं नृपैः ॥ ५ ॥ शिशुपालमहीपाल । प्रदत्ता तव या कनी ॥ त्वयि सा वर्तमानेऽपि । हठेन हियते मया ॥ ६ ॥ जीवितव्येन तत्किं ते । हृत्कल्पिताभिमानिनः ॥ शिशुपालेत्याख्या लोका । वदयंति शिशुपालनात ।। ७ ।। भो नीष्म तव पुती चे-ददत्ता हीयते मया ॥ तर्हि ना. नैव जीष्मलं । न तु ते रणकर्मणा ॥ ७ ॥ रुक्मिन्नपि कुमारत्वे । स्वकीयशौर्यगर्वतः ॥ शिशुपा लेशसैन्ये चे-साहाय्यं जनितं त्वया ॥ ए । रुक्मिणी या स्वसा ते सा । मया हृता तथापि हि ॥ तदां न विधत्से तत् । किं बाढ्यं पुनरप्यन्त ॥ १० ॥ दावेवामने के च । भवंतो वीरमानिनः ॥ तथापि हियते ह्येषा । किं युष्माकं बलं तदा ॥ ११ ॥ कृत्वा कापट्यमेतान्या-मपाहियत चे. कनी ॥ तदा किं क्रियतेऽस्माभि-वाच्यं केनापि नो मनाक् ॥ १२ ॥ वीरमानित्वसामर्थ्य-मदुखतं यदि वो हृदि ॥ तदावान्यां समं युद्धं । कृत्वा तदपि दर्यतां ॥ १३ ॥ इत्युक्त्वा झापयित्वा च । सर्वेषामपि शृण्वतां ॥ शंखनादं रथो निन्ये । तान्यां योधुं वनादहिः ॥ १४ ॥ संग्रामकृति
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न योग्यायां । स्थापयित्वा दितौ रथं ॥ किंजावीतिविदंती स्त्री-माश्वास्य संस्थितौ च तौ ॥ १५ ॥
श्तः स्त्रांतोदले केचि-द्देवार्चनचिकीर्षया ॥ कृत्वा देवार्चनं जावा-दाहरंतश्च केचन ॥ १६ ॥
केचित्परस्परं वार्ता । कुर्वाणा सुखदुःखयोः ॥ लीलया केचिदासीना । गतः केचिदध्वनि ॥१७॥ १३५ | दीयंतः शारिपाशान्यां । केचिन्मित्रैः समं मुदा ॥ रमंते प्रमदासाकं । केचित्सुप्ताः प्रमीलया ।।
॥ १७ ॥ जन्मत्तान विरदान केचि-क्रीडयंतो हयान पुनः ॥ रथांश्च सजीकुति । केचिद्युठाभिलाषिणः ॥ १५ ॥ तावदाकस्मिकं वाक्यं । श्रुत्वा दोगकारकं ॥ रुक्मिण्याश्च हृतिं ज्ञात्वा । स. र्वेऽपि चुक्षुर्जनाः ।। २० ॥ सन्नह्य स्वस्वशस्त्राणि । समादाय च वेगतः ।। येन तत्र श्रुतं श्रुत्योस्ततस्तेन विनिर्गतं ॥ २१ ॥ हृतवान् रुक्मिणी कन्यां । दुरात्मा यो मलिम्बुचः । गृह्यतां तं च सं. ग्रामात् । कांदिशीकमिति ब्रुवत् ॥१५॥ भागीरथ्याः प्रवाहः किं । वेला कि मरितां विभोः ॥ निर्यदिशोदिशं सैन्यं । लोका दृष्ट्वेत्यचिंतयन् ॥ ३ ॥ युग्मं । केचिद् दिपांस्तथा केचि-छाजिनश्च मदोत्कटान् ॥ प्रेरयंतो रयाने के । गबंत्येकेंहिचारिणः ॥ २४ ॥ अग्रगा अग्रतो यांति । मध्यगा मध्यतस्तथा ॥ अंत्यगा अंत्यतो गवं-त्येवं ते च मिलंति न ॥ २५॥ वीराणां शूरताधिक्यं ।
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न! कातराणामशूरतां ॥ कुर्वाणैरिनिःस्वान-वादित्राणां महास्वैः ॥ २६ ॥ धनुष्टंकारवैः स्फोरै-ईषा. चरित्र निर्वृहितैस्तथा ॥ रथानां चित्रचित्कार-क्रंदनैस्तुमुलोऽभवत् ।। २७ ॥ युग्मं । एकतः शिशुपाले.
शः । कटकेन महीयसा ॥ निर्ययौ भीष्म पालो-ऽप्यन्यतो निजसैन्ययुक् ॥ ॥ धावमानावदूरे च । संप्राप्य राममाधवौ ॥ ते च संवेष्टयामासुः । मदिका मधुपिंडवत् ॥ श्ए॥ परितोऽतीवदुष्टेन । यःसैन्येन वेष्टितौ ॥ दावे वैकाकिनौ वीदय । चुदोन हृदि रुक्मिणी ॥ ३० ॥ हाहा स कलकांतासु । मंदनाग्यास्मि सर्वया ॥ रहसि ग्रहणं मे हि । भाव्येतयोः दयोऽपि च ॥ ३१ ॥ सिंधुकलोलवत्तवैतत । कटकं शशुपालिकं । सुकुमारी कुमारानौ । क चैतौ द्वौ सहोदरौ ॥ ३ ॥ मदर्थ जायते युद्ध | मदर्थ वानयोर्मतिः ॥ मत्तस्ततो न कापि स्त्री। जाग्यहीनास्ति सर्वथा ॥३३॥ विचिंत्येति विषादं च । जनयंती स्वचेतसि ।। रुदंती रुक्मिणी पोच्चै-बलभजेण वीक्षिता ॥ ३४ ॥ तां तु तथाविधां वीदय । संकर्षणो जगौ हरिं ॥ विषीदंतीमिमां पश्य । मुंचती नयनोदकं ॥ ३५ ॥ प्रवृतं कटकं दृष्ट्वा । बलिनि त्वयि सत्यपि ॥ बिभेति हृदि चेदेषा । तव शौर्येण किं वद ॥ ३६ ।। कथंचिदपि तहिष्णो । समाश्वासय सुंदरों ॥ एषापि प्रत्ययं विद्या-त्तवातुलबलस्य च ॥ ३१ ॥ -
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
प्रदाम्न युक्तोऽन्यदधविषणुः । समाश्वासयितुं हि तां ॥ विखिन्ना सर्वथा मानः । सुतु त्वमपि संप्रति ॥२०॥ न अंधकारेण सादृश्यं । दधानं प्रबलं बलं । निरीदय सहसारीणां । हे देवि त्वं बिनषि किं ॥३॥
एतस्मिन कटकाकाशे । मयि सूर्ये समुद्गते ॥ सहसैव दिगंतेषु । तत्सर्वमपि यास्यति ॥ ४० ॥ य. दोडा तव चित्ते स्यात् । पश्यंत्यामेव हि त्वयि ।। प्रेषयामि बलं चैत–सनायकं यमालये ।।४।। स्वार्थसिधिकृते चित्तो-नतिः कस्य समस्ति न ॥ विदंतीति हरिप्रोक्ता-प्येषा खेदं मुमोच न ॥ ४२ ॥ तदादाय करात्तस्या । मुडिकावज्ररत्रकं ॥ लीलयैव मुकुंदेन । चूर्णीचक्रे चिरंतनं ॥३॥ तच्चूर्णेनातिसूक्ष्मेण । स्वस्तिकः स्वस्तिकटपकः ॥ तस्या हस्ते मुकुंदेना-लिलिखे प्रत्ययाप्तये ॥ ॥४४॥ एकपंक्तिगतान सप्त । तालांश्च पुरतः स्थितान् ।। अर्धचंजेण गोविंद । ईकुखंडानिवाडि दत् ।। ४५ ॥ लोकातिगं बलं वीदय । रुक्मिणी निजनर्तरि ॥ प्राप्ता विस्मयतां चित्त-ऽचिंतयन्त्र क्तिमतां ॥ ४६॥ ईदृग्समस्ति चेत्याण-वल्लभस्य पराक्रमः ॥ कोपेन मावधीदेष । तर्हि मे तातबांधवौ ॥ ४ ॥ चिंतयंतीति चित्ते सा । दुःखिनी पुनरप्यनृत् ॥ प्रायशो हि भवेस्त्रीणां । | पितृवंधू अतिप्रियौ ॥ ४ ॥ मबक्तिदर्शनेनापि । म्लानमुख्येव यद्यसौ ॥ तत्पूलाम्यहमेतस्या ।।
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न! दुःख किं वर्तते तव ॥ ४५ ॥ मत्वेति सा मुकुंदेन । पृष्टाद्यापि किमीशी ॥ नूतनायाः स्त्रिया.
| श्चित्त-स्थैर्य कार्य हि कोविदैः ॥ ५० ॥ नच्यमाने मया माभू-काचिदस्य विचारणा ॥ क.
रूपमानेति नाजप-त्सा प्रतिवाक्यमीशितुः ॥ ५१ ॥ पपड पुनरप्येष । कथं प्रतिब्रवीषि न ॥ १३५ | त्युक्ता सा विनीताश्रु । पातयंती जगौ हिया ॥ ५५॥ स्वामिस्तवातुलं स्थाम । चमत्कारकरं चुवि
॥ कारुण्येन त्वया मोच्यौ । युझे मे पितृबांधवौ ॥ ५३॥ एतावदेव याचेऽहं । सांप्रतं युष्मदंतिकात् ॥ तयोरजयदाने मे । वचः प्रदीयतां प्रभो ॥ १४ ॥ ख्यातिमंतं विहायापि । शिशुपालं मदोतं ॥ यदेयमुररीचक्रे । मामेवानुपलदितं ॥ ५५ ॥ मय्ये वैकांतरागिण्या । अस्या एवाद्यवासरात ॥ वचस्तर्हि मया मान्य-मिति तेनाप्यदायि तत् ॥ १६ ॥ व्याचष्ट रुक्मिणी हृष्टा । प्रकृष्टा स्पष्टवाचया ॥ जयो जयाच ते नाय । संग्रामे रिपुपूरिते ॥ ५७ ॥ रिपुं सबलमालोक्य । जानता. वि हरेर्बलं ॥ जगदे बलदेवेन । ज्येष्टो हि लघुचिंतकः ।। ७ ।। वरीवर्ति बृहत्सैन्यं । शिशुपालोअपि दुर्धरः ॥ वातस्ततस्त्वया तुर्ण । कार्या काचिस्यवस्थितिः ॥ १७ ॥ शिशुपालो दुरात्मास्ति । | व्रातस्त्वां च वदामि तत् ॥ अहं तमेव जेष्यामि । समस्तामपि तच ॥ ६० ॥ रामप्रोक्तं समाक. )
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न एर्य । कृष्णोऽवादीदमर्षतः । वराकोऽयं कियन्मात्रः । शिशुपालः पुरस्तव ॥ ६१ ॥ परमेनं दुरात्मा चरिश नं । मुधाभिमानमालिनं ॥ अहमेव च जेष्याम्या-रोप्य स्पंदन एव तां ॥६॥ संस्थाप्य रुक्मि
णीं कांतां । शतांग एव वेगतः ॥ योधुं वीराधिवीरौ तौ । सत्वमालंब्य निर्गतौ ।। ६३ ।। प्रचचाल बली विषणुः । शिशुपालेशसन्मुख ॥ संकर्षणोऽप्यमर्षेणो-द्दिश्यापि निखिला चमूं ॥ ६४ ॥ एकाकिनं समायांतं । समालोक्य त्रिविक्रमं ॥ दर्शनादुल्लसद्वैरः । शिशुपालः समुचितः ।। ६५ ॥ युद्धं दृष्ट्वा तदा घोरं । मुकुंदशिशुपालयोः ॥ सैनिका अपरे क्षुब्धा । नष्ट्वा दूरं स्थितास्तदा ॥ ६६ ।। कंठीवस्य गोविंदे । हिपस्य शिशुपालके ॥ समालोक्योजयोयुठं । कल्पनां चक्रिरे जनाः ॥६॥
अपरां श्वापदाकारां । वाहिनीं बलिनीमपि ॥ चिंतयन्नात्मनः सिंह-साम्यं च युयुधे बलः ॥१०॥ दवेमयेव च हुंकार-वाचयैव तदीयया ॥ प्रणष्टाः सर्वतः केचि-सुन्नटाः कातरा श्व ॥ ६ ॥ खोन खंडिताः केचित् । केचिद्राणेन मर्दिताः ॥ अर्दितास्त्वर्धचंण । मर्दिता मुद्रेण च ॥४०॥ श्रोत्राभ्यां रहिताः केचि-केचिच्चकृर्विना कृताः ॥ केचिन्नक्रविहीनाश्च । केचिदुनिन्नमस्तकाः ।। ॥ १ ॥ स्वीयेष्टदेवतां केचित् । केचित स्मारंति मातरं । केचिच जनक केचि-वंदंति करुण
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्वरं ॥ १५ ॥ उष्टेनैकाकिनानेन । व्यापादिता वयं यदि ॥ पुनयुट्यामहे केचि-काटपंतीति परही स्परं ॥ १३ ॥ गोधिकापुनवदीरा । निर्जीवा अपि केचन ॥ पाणीन् प्रकंपयंति स्वान् । विविधायु
धसंयुतान् ॥ १४ ॥ सर्वस्यामपि वाहिन्यां । समीदय दोनमुत्कटं ॥ क्रोधेन धावितो रुक्मी। ह. १३७
कारयन् स्वसेवकान् ॥ ७५ ।। याकर्ण धनुराकृष्य । बलेनागत्य रुक्मिणा | मुमुचे निशितो बाणो । राममारणहेतवे ॥ १६ ॥ यस्य पुण्यबलं तस्य । कस्यापि न परानवः ॥ शरेणेति तदीयेन । विनो नाकारि तत्तनौ ॥ 9 ॥ पर्वेशस्यापि वंशस्यो–घर्षणेऽमिर्यथैधते ॥ मुशलिरुक्मिणोर्यु । क्रोधश्चंऽस्तथैवत ॥ ७० ॥ अतीववर्धमानेन । प्रकोपचित्रनानुना ।। ज्वालयामासतुः सैन्य-वनं तौ दावसन्निनौ । ए॥ तयोलियतोस्तत्तु । यावत्कालोऽभवन्महान् ॥ तावपुषाहिपाशाह । शरं संकर्षणोऽमुचत् ॥ ७० ॥ पदापातकरेणापि । जनकेन समन्वितः ॥ तेन संवेष्टितो रुक्मिकुमारो बलवानपि ॥ १ ॥ यदा संवेष्टितो तेन । कुमारजनको दृढं ॥ तदारोप्य रथे तौ तु । रुक्मिण्यै प्रददे बलः ॥ २ ॥ दत्वा रामोऽब्रवी । बंधुताताविमौ तव ॥ अथैतयोर्मुखान्मोहान्मदिकोड्डायनं क्रियाः ॥ ३ ॥ कृष्णोऽपि शिशुपालेन । बलिनापि समं तथा ॥ चक्रे नानायुधैर्यु.
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राम्न ं । यथा दोभोऽभवदवि ॥ ८४ ॥ क्रियमाणं रणं रौड - मुनान्यामपि कोपतः ॥ दर्श दर्शननर्तोच्चै —र्नारदो व्योमसंस्थितः ॥ ८९ ॥ विरमेनाप्यथो यावत । संग्रामादेक एकतः ॥ तावद्वाणः चरित्रं क्षुरप्राख्यो । मुमुचे नरकद्दिषा ॥ ८६ ॥ शिशुपालशिरः श्मश्रु - केशान्निखिलानपि ॥ व्यादाय १३८ | तेन गोविंद - जयश्री द्विगुणी कृता ॥ ८७ ॥ केशयानेन नो याताः । कुंतला एव केवलं । किंतु याता रिपोः शौर्य - चैतन्यकांतयोऽखिलाः || ८ || देहाचौर्यादिकं नष्ट - मेतस्य यदि ननुजः ॥ तदा किं मारयाम्येनं । निर्वार्ये गतचेतनं ॥ ८ ॥ इति संचिंत्य गोविंदो । विछायं च दिवेंदुवत || विमुच्य शिशुपालेशं । जीवंतं कृपयाचलत ॥ ० ॥ भवेद् धापि नृष्टि - बलोऽपि वसुधाध वः ॥ नूनं पुण्यदाये सोऽप्य - धिकपुण्येन जीयते ॥ ५१ ॥ एकाकिनापि कृष्णेन । प्रनृतपुण्यधारिणा । शिशुपालो बलिष्टोऽपि । हेलयैव जितस्ततः ॥ ९३ ॥ कातराणां च वीराणां । राजिनां वाजिनां पुनः ॥ कबंधैर्दतिनां दंतैः । पूरिता रणरत || ४ || तीर्थकराः क्षमाशूरा | दानशूराः सितोदराः ॥ वासुदेवा रणे शूराः । साधवश्च तपोधनाः || ४ || रौडमेवं रणं कृत्वा । दत्वा चारिकदंबकं ॥ इति सत्यापयन् कृष्णो । बलगर्व न चाकरोत् ॥ ८६ ॥ युग्मं ॥ ततो द्यावपि गोविंद
1
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न -सात्वतौ जितकासिनौ ॥ यागातां रुक्मिणीपाचँ । संग्रामाप्तजयश्रियौ ॥ ७ ॥ राममाधवयो
स्तत्र । जयं प्राप्य समेतयोः ॥ विनयेनाभितस्थौ सा । हियाधःकृतलोचना || ए ॥ संप्राप्यावसरं |प्रोचे । रुक्मिणी रमणंप्रति ॥ बलेन बई मे बंधुं । सतातं मुंच कष्टतः ।। ए७ ॥ हसित्वा वक्रह१३० ष्टिन्यां । रुक्मिण्या वीक्ष्य सन्मुखं । मुमोच रुक्मिणं नाग-पाशबंधाऊनार्दनः ॥ २०० ॥ प्रोवा.
च च हरी रुक्मिन् । वर्तसे त्वमतः परं ।। मदीय एव तेनाथ । चिंता कार्या न च त्वया ॥ १ ॥ जगाद बलदेवोऽपि । तदा कोमलया गिरा ॥ त्यज रुक्मिन् विरोधित्वं । कुरुष्व हृदि संमदं ॥२॥ त्रिविक्रमवृतेनव्यं । रुक्मिण्या विहितं यथा ॥ तथा त्वमपि जानीहि । भव्यमेव स्वमानसे ॥३॥ वीराणामेकतः कोटि-नवेच्च हरिरेकतः । तथापि हरिणा साधे । तया योधुं न शक्यते ॥४॥ ततः स्वसेवकीनावं । प्रतिश्रुत्य वृषाकपेः ॥ भगिन्या नपरि स्नेहं । चिंतय प्रत्युतातुल ॥ ५॥ स. कलान्योऽपि कांतान्य-स्त्वदीया रुक्मिणी स्वसा ॥ वरीवर्ति गुणझा यद् -वृणोति रमणं हरिं ।। ॥ ६॥ एतस्या नपरि स्नेह-स्ततः कार्यो विशेषतः ॥ मां च मिलितुं प्रेम्णा । समेतव्यं त्वया | निशं ॥ ७ ॥ विष्णोदेशे पुरे ग्रामे । स्खलना नास्ति ते मनाक ॥ प्रणामार्थ मुकुंदस्या-गंतव्यं
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
मुहुर्मुहुः || || वाक्यैर्बहुविधैरेवं । यः प्रेमरसालयैः ॥ रुक्मिणीप्रीतितो रुक्मी । बलन देण चरित्र मोदितः || ९ || गोपावेतौ पुरा राम- - गोविंदौ कथितौ जनैः ॥ तयोश्च पुरतो रुक्मी | हारितः त्रियोsहं | १० || स्वापि मे महीपाल - शिशुपालार्पिता मया । यान्यामेव दाद् वान्यां | गृहीता रुक्मिणी च सा ।। ११ ।। विलवदनो रुक्मी | चिंतयन्निति चेतसि ॥ योऽभिमानलकन्यां । न प्रत्युत्तरमप्यदात || १२ || युग्मं || महत्वहानितो दुःखं । जानासीदयं हृदि ॥ मत्वेत्यमुंचतां राम-कृष्णौ तत्रैव रुक्मिणं || १३ || मुक्त्वा जीष्ममपि रामो । द्वारिकाभिमुखं रथं ॥ मुकुंदर क्मिणीराज - बोनं शीघ्रमवादयत् ॥ १४ ॥ प्रत्यूहव्यूह योगेऽपि । रुक्मिणी कन्यकासितः ॥ नाते रामगोविंदा-वात्मनोश्च कृतार्थतां ॥ १९ ॥ विविक्रमपतिप्राप्त्या । रुक्मिण्यपि च चेतसि ।। धन्यंमन्या समस्तासु । कांतासु च मुमोद सा ।। १६ ।। रामोऽवादीदिदं सर्वे । भाग्यतस्तव माधव ॥ माधवोऽप्यवदातः । प्रासादोऽयं तवैव च ।। १७ ।। प्रशंसा मिति कुर्वाणौ । परस्परं सहोदरौ ॥ कौतुकं पथि पश्यंतौ । प्राप्तौ रैवतकाचलं ॥ १८ ॥ दृष्टचरमालोक्य । प्रोत्तुंगं तं शिलोच्चयं ॥ रु क्मिणी पुंरीकाक्षं । विनयेन व्यजिज्ञपत || १७ || स्वामिन्नयं गिरिस्तुंगः । किमाह्वयः प्रवर्तते ॥
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। स्वरूपमस्य कीददं । विस्तारः कीदृशस्तथा ॥ २० ॥ दामोदरो जगौ देवी-मस्ति खेतकानिधः चमि ॥ निर्जराणामने केषां । क्रीडास्थानमयं गिरिः ॥ २१ ॥ विमलाचलतीर्थस्य । द्वितीयं श्रृंगमस्त्यदः
शतयोजनविस्तार-समन्वितशिलोच्चयः ॥ ॥ स्वरूपमुकायंताजे-रीहगाकार्य रुक्मिणी ॥
यत्र यातां करिष्यामि । कल्पमानेत्यमूमुदत् ।। २३ ॥ नुवनानंदनं तस्य । वनं नंदनसनिनं ॥ व | हुजातितरुवात-फलपुष्पलतायुतं ।। २४ ।। चंडादिभिः शुने लगे । तत्र पवित्रकानने ॥ रामेण | रुक्मिणीहयोः । कारितं पाणिपीमनं ॥ २५ ॥ जातं तदादितस्तस्य । महत्त्वं निखिले वने । कस्य कस्य दितौ स्यान्न । महत्त्वं महताश्रितेः ॥ २६ ॥ क्रीडां कर्तुं वने तत्र । रुक्मिणीरमणीयुतौ ॥ कालं कियंतमानंदा-द्रामत्रिविक्रमौ स्थितौ ।। २७ ॥ कृष्णेन बलभद्रोऽपि । बलदेवेन माधवः ॥ रुक्मिणी विषणुनर्ता च । कुटुंब सर्वमप्यवेत् ॥ २७ ॥ वनेऽपि वसतां तेषा-मरति प्यजायत ।। प्रत्युतानंदसंदोह-प्राउ वोऽभवद् भृशं ॥ २७ ॥ रुक्मिणीवलनद्राभ्या-मनेकतां विजानता ॥ स्थितं तत्र मुकुंदेना-मंदसमदसंपदा ॥ ३० ॥ दाखत्यां तदा लोकैः । शुश्रुवे स्वजनैरपि ॥ न. हाह्य रुक्मिणी जित्वा । शत्रु च हरिरागमत् ॥ ३१ ॥ तोरणैश्चंदनांभोनि–नानाकुसुमकेतुन्निः ।।
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न जनार्दनप्रवेशार्थ । शृंगारिता पुरी नरैः ॥ ३५ ॥ गांभीर्यौदार्यचातुर्य-रूपयौवनसंयुता ॥ नृपणै
पिता नाति । कांतयोगेंगना यथा ॥ ३३ ॥ हावत्यपि पूरेषा । तयोरुतोरणादिभिः ॥ समन्विता तदा रेजे । नयनानंददायिनी ॥ ३४ ॥ पुरीशोनां विधायैवं । विस्तरेण महीयसा ॥ विष्णोः सन्मुखमायाताः । सर्वेऽपि नागरा नराः ॥ ३१ ।। माधुर्यवर्यतूर्याणां । निर्घोषैः पूरितांवरैः ॥ प्रमो दिवंदिवृंदानां । यो जयजयारवैः ॥ ३६ ॥ सुवासिनीमृगादीणां । लसवलमंगलैः ॥ हर्षोत्कर्षे ण पौराणां । प्रवेशं कृतवान् हरिः ॥ ३५ ॥ युग्मं । हट्टे विक्रीयमाणानि । क्रयाकान्यनेकशः॥ नाणकानि च वासांसि । केचिद्विमुमुचुस्तदा ॥ ३० ॥ विहाय निर्ययुः स्थान-मधू पानं च नोजनं ॥ मंडनं खम्नं ध्यानं । काश्चिद्गानं विलेपनं ॥ ३५ ॥ द्राग्मूर्धवेष्टनं कंठे । केचिद् अवेयकं कटौ । मुद्रिकां करयोरंध्योः । केयूराणि च पर्यधुः ॥ ४०॥ वादित्रध्वनिवासिन्या-तस्मिन्नवसरे स्त्रि यः ॥ चक्रुश्चेष्टा विशेषेण । संक्षेपतो ब्रवीमि ताः ॥ ४१ ॥ दधाना काचिदौत्सुक्यं । वधूवरदिदृदाया ।। पदणोश्चिक्षेप पुंमार्थे । घृष्टे कुंकुमचंदने ॥ ४२ ॥ ललाटपदके काचि-दंजनेन महीयसा | ॥ तिलकं रचयामास । काचित्कपोलमंझनं ।। ३ ।। मुकुटस्थानके काचि-च्चूमामणिमुपादधत् ।।
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मुकुट श्रवणस्थाने । काचिद्वैयय्ययोगतः ॥ ४ ॥ कुचयोपरि स्फारे । कुंडले काचिदंगना ।। हार न चरणयोः काचि-निनदन्नू पुरं गले ॥ ४५ ॥ वस्त्राणां परिधानं तु । वैपरीत्येन यत्कृतं ॥ नपहा.
स्यकरं पुंसां । किमुच्यते मयात्र तत् ॥ ४६॥ हावनावविलासान स्व-भा सत्रा वितन्वती ।। १४३
ननयोरपि वैकल्या-काचिदुबाय निर्गता ॥ ४ ॥ सीमंतं रचनावर्ज । मुक्त्वा काचिद्विनिर्गता। मुखाग्र भागतैः केशै । रादासीव जयंकरी ॥ ४ ॥ काचित्रकारयंती स्त्री। स्तन्यपान निजांगज।। धृत्वा कटीप्रदेशे च । समायाता सकौतुका ॥ ४ ॥ काचिनिजसुततांति । दधानौत्सुक्यतो हदि
॥ स्वगेहे पालितं चोतु-पोतं धृत्वा समागता ॥ १०॥ काचित त्रुटितहारा च । काचित्स्फुटितकं | कणा ॥ प्रालंबरहिता काचि-नूपुरेण विवर्जिता ।। ५१ ॥ काचित्स्फाटितवस्त्रा च । काचिद् घर्षहपुर्खता ॥ प्राप्तमुक्ताफला काचि झोकसंमर्दतोऽन्नवत ॥ ५ ॥ काचिज्जालांतरे स्थित्वा । वी. दमाणा वधूवरौ ।। मुक्ताफलसमन्वीतै-वर्धापयददतैः ॥ ५३ ॥ रुक्मिणीकेशवालोके । वीदय पौरांगनाकृतं ॥ चित्रं कुतूहलं लोका । जहसुहेत तालकैः ॥ ५५ ॥ रुक्मिणीकृष्णयोर्योगं | दृष्ट्वा ब्रुवंति नागराः ॥ अहो विवेकिना धाता । रत्नं रत्नेन योजितं ॥ ५५ ॥
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न अनंगमंगयुक्त व । माधवं वीदय मानवाः ।। रुक्मिणी च रतिप्रीत्या । प्रत्यदतोऽप्यचिंतयन् ।। चसि ॥ २६ ॥ काचिद्रवीति नारीषु । रुक्मिण्येव वरीयसी ॥ यदर्थ पुंमरीकादो । जग्मिवान कुंडिनं पुरं
॥ १७ ॥ काचित्समस्तमत्र्येषु । भाग्यवान् पुरुषोत्तमः ॥ शिशुपालनृपं जित्वा । जग्राह यो हादि| मां ॥ २७ ॥ काचिच्च बहुविध्नेऽपि । फलितश्चेन्मनोरथः ॥ महानाग्यं वरीवर्य-चित्यं तदोनयो. रपि ॥ ५५ ॥ काचित्तीर्थकृतां पूजा । या कृता पूर्वजन्मनि ॥ सानयोः फलवत्यासी-दत्र जन्म नि सर्वदा ॥ ६० ॥ काचित्पूर्वकृतं दानं । ध्यानं च विविधं तपः ॥ सफलं तद्वन्वान । दंपत्योरेतयोरलं ।। ६१ ॥ लोकैः संस्तूयमानान्यां । दंपतीन्यां प्रमोदतः ॥ द्वारिकायां सशोभायां । प्रवेशो विहितस्तदा ॥ ६ ॥ अस्त्येषा त्रिदशाधीश-नगरी किं गरीयसी ॥ तां वीदय रुक्मिणी दध्यौ । सविस्मयमना इति ॥ ६३ ॥ प्रासादांस्तत्र जैनेडान् । समालोक्य च रुक्मिणी ॥ मुमुदे जगवत्पू. जा-धर्मकर्मचिकीर्षया ।। ६४ ॥ अहो नाग्यं महन्मे यत् । कृत्वा पूजनमर्हतां ॥ अवतारं करि प्यामि । फलाढ्यमत्र मानुषं ॥ ६१ ॥ पाणिग्रहणमासाद्य । समेतस्य वरस्य तु ॥ याहविधीयते | कृत्यं । मांगल्यं विघ्नशांतये ॥ ६६ ।। तादृक्कृत्यं कृतं प्राप्य । सुवासिनीभिरुत्सवैः ॥ रुक्मिणीसंयु.
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | तः कृष्णः । प्राविशत्स्वनिकेतने ॥ ६१ ॥ स्वप्रासादं गते विष्णौ । कृतकृत्योऽपि सात्वतः ॥ रेवतीचरित्र दर्शनोत्कंठः । प्रासादं प्राप्तवाजिं ॥ ६८ ॥ प्राप्य प्रासादमात्मीयं । रेवतीप्रियया समं ॥ शशीव बुजे भोगान् । रामः कलंकवर्जितः ॥ ६५ ॥ प्रासादं नवमं च । वासाय रुक्मिणी स्त्रियाः ॥ १४९ विचित्ररचनायुक्तं । ददौ च पुरुषोत्तमः ॥ ७० ॥ दासीदसांश्च धान्यानि । गोकुलानि धनानि च || हस्तिनो वाजिनो ग्रामान् । रुक्मिण्यर्थ हरिर्ददौ ॥ ११ ॥ जनार्दनप्रसादेन । प्रासादेन विलासिना || तथा रुक्मिण्यवेत सौख्यं । पितृसद्मापि नास्मरत् || १२ || लावण्येनाग्ररूपेण । गुणेन विनयेन च ॥ शीलेनापि तथा विष्णो मनः संमोहितं तया || १३ || स्त्रियामन्यत्र कुत्रापि । पवित्रायामपि गुणैः ॥ यथा वाचा शरीरेण । तस्य स्नेहो बभूव न ॥ ७४ ॥ नवीनत्वेन रुक्मिण्यै । यद्ययं तनुचेतसी ॥ दत्तवान् प्रचुरं प्रीत्यै । दीयतां तर्हि दीयतां ॥ ७५ ॥ वृछाया धीप्रबुकाया । विशुद्धाया मुदे मम || वाङ्मात्रमपि नो दत्ते । धिग्धिग्प्रेम वृषाकपेः || १६ || गतेषु दिवसेष्वेवं । कतिचित्स्वतिदुःखतः ॥ कांतालाप वियोगेन । सत्यानवद्दियो गिनी ॥ 99 परिधानं सुवाससां । न च साकरोद्रमल्यो हि । उषिताः कांत संगमे ॥ ७८ ॥
॥
स्नानं शरीरशुश्रुषा । रुक्मिणी मालती पुष्प
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदान -माघायाच्युतषट्पदः ॥ ऐबकरीरपुष्पाभां । सत्यनामां हृदापि न ॥ ४ ॥ रुक्मिण्या अधिकं |
| मानं । श्रावं श्रावं जनोक्तितः ।। सत्यभामा सपत्नीत्वाद् । दुःखिनी समद् भृशं ॥ ७० ॥ वियो| गाद्दुःखिनी पश्ये-सत्यनामां यया यथा ॥ तुष्येदभीष्टसंप्राप्ते-नारदोऽपि तथा तथा ॥ १ ॥ एकस्य जायते दुःख-मेकस्य जायते सुखं ॥ अहो पश्यत संसार-स्वरूपं विषमं जनाः ॥७॥ कुलीनापि मुकुंदेन । सत्यभामापमानिता ॥ सपनीमानसंश्रुत्या । समजायत दुःखिनी ॥ ३ ॥ ए. काकिनी समानीता । स्वयं गत्वा मुरारिणा | रुक्मिणी गुणयोगेन । प्रनतैरपि पूजिता ॥ ४ ॥ पूजनीया गुणा लोके । शरीरं न शरीरिणां ॥ कर्तव्य नद्यमस्तस्मा-जुणानां समुपार्जने ||५|| नवनाञ्चित्तवाकाये । स्वप्ने च जागरे हरेः ॥ यासीद/गसेविन्य-प्येषा सर्वांगसेविनी ॥ ७६ ।। स्नानं च नोजनं घने । शयनं मोहनं निशि ॥ रुक्मिण्या एव समन्य-का नारायणो मुदा । ॥ 6 ॥ नग्रसेनसुता कांता । सत्यनामाख्यवल्सना । केनानेनागुणेनैवं । परित्यक्ता मुरारिणा ।।
| 1 || विज्ञायापगुणं चित्ते । परित्यजतु मां हरिः ॥ तं पृनामि सति स्नेह । जन्मस्नेहवांछि| नी ॥ नए ॥ विशेषेणैकदोत्पन्न-रसस्य सुरतस्य तु ॥ प्रांते त्रिविक्रमः पृष्टो । रुक्मिण्या चाटुः ।
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न वाचया ॥ ५० ॥ स्वामिस्तवोग्रचातुर्य-लावण्यरूपपारगा। मयाग्रमहिषी पत्नी । सत्यनामा श्रुता.
नवत् ।। ५१ ॥ मया तव प्रिया सा तु । कदाचिदपि नेक्षिता ।। कथं त्वमपि तह-मद्य याव
तोऽसि न ॥ ए॥ नारीत्वान्मानिनी मातृ-देषापि मम मानतः ॥ विमृश्येत्यवदत्कृष्णः । सू. नृतमेव तत्पुरः ॥ ३ ॥ रूपवत्यपि सा देवि । प्राज्याहंकारधारिणी ॥ अहंकारखती कांता । स्व. प्रियाय न रोचते ।। ए। ॥ वपुर्जुषाकरं लोके । प्रऋतसुखकार्यपि ॥ कर्णत्रुटिकरं स्वर्ण । केनापि परिधीयते ॥ ५५ ॥ एतद्वचः समाकर्ण्य । विष्णुना प्रतिपादितं ।। मानसे रुक्मिणी नीता । न का पत्युर्विनेति हि ॥ ६ ॥ ____ एवं मामपि माकार्षी-कदाचिन्माननिर्मितेः ।। अहंकारो बलिष्टोऽयं । विभ्यतीति ह्युवाच सा ॥ एy ॥ यत्त्वया कथ्यते नाथ । तत्सर्वमपि सुंदरं ॥ अहं जानामि नाथत्वात् । प्रमाणं हि प्रनो. वचः ॥ ए ॥ त्रुटिः श्रवणयोर्येन । जातरूपेण जायते ॥ केनापि यद्यपि श्रुत्यो-स्तन्नैव परिधी
यते ॥ एए॥ तथापि हस्तयोर्लनं । पूर्वकर्मानुभावतः ॥ सर्वथा मुच्यते तन्न । सुवर्ण हि मनीषि. | णा ॥ ३०० ॥ अदो वचनमाकर्य । रुक्मिण्या वदनोद्भवं ।। अमंदानंदसंदोह-स्तं जगाद जना
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
१४८
प्रद्युम्न | नः || १ || यदि ब्रवीषि देवीचं । स्नेहिनी तद्दिदाया ॥ त्वदीयवचसा तुष्ट - स्तस्या यास्यामि मंदिरं ॥ २ ॥ अन्यदा शुक्लशर्वर्या । स्थितमस्ति शिरोगृहे ॥ मिथः प्रेमप्रपूर्णान्यां । दंपतीन्यां यया || ३ || परिपक्कान्यशुष्काणि । कीटकामदितानि च । नागवल्लीदलानीह । तदा दासी वराणि च || ४ || एलालवंग कर्पूर - पूगीखदिरसारयुक् ॥ वर्ण्यजातिफलाद्याढ्यं । ऽव्यमप्यानयहरं ॥ ५ ॥ युग्मं ॥ कृष्णेन निजहस्तेन । रुक्मिण्या मुक्तमानने ॥ तांबूलमतिवाल्लभ्या - डुक्मिण्या च हरेर्मुखे ॥ ६ ॥ चर्वयित्वा रसालत्वा - तांबूलं मुखमध्यतः । विकिरत्यवनीपीठे । यावता रुवधूः || १ || विचालादेव तांबूलं । तावदादाय विष्णुना । बद्धं निजांचले शौचा— शौचधीः प्रेम्ण नास्ति हि ॥ ८ ॥ ग्रंथौ निवच्य तत्तस्मात | स्थानादुच्छाय माधवः ॥ गत्या प्रोत्तुंगदस्तीव । सत्यनामागृहं ययौ || ९ || खागतं समालोक्य | पुंडरीकाक्ष्मीर्ष्यया || जजल्प सत्यना - मापि । दग्धा विना ॥ १० ॥ यादि यादि च वैकुंठ । तत्रैव धाम तावकं ॥ यत्र दास श्व प्रीत - स्तिष्टसि त्वमहर्निशं ॥ ११ ॥ सत्यभामावचः श्रुत्वा । वक्रोक्त्या हास्ययोगतः || जगाद पुं. मरीकाक्षो । प्रांत्यात्रादं समागतः ।। १२ ।। यदि त्वं प्रथमं मुग्धे । मम दासीव वर्तसे ॥ तदा
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
१४
प्रद्युम्न कथमायामि | नवत्या न निकेतनं ॥ १३ ॥ इत्युक्त्वा सत्यभामाया । वासौको जग्मिवान् हरिः ॥ शय्यासनादिदानेन । तयापि विनयः कृतः ॥ १४ ॥ वर्या शय्यां समासाद्य । कापट्येन जगौ हरिः ॥ निडायाः पारवश्येन । समायातोऽस्मि संप्रति || १५ || भवेद्यदि त्वदीयाज्ञा । शय्यायामल सां|| प्रकरोमि तदा । प्रयासयहेतवे ॥ १६ ॥ नास्ति भोगार्थमेतोऽयं । निद्राघूर्णितलोचनः ॥ इत्यमर्षानुषंगेन | सत्यनामा जगौ हरिं ॥ ११ ॥ सत्यं सत्यं त्वया स्वामिन् । पुरस्तान्मम भाषितं ॥ निsi कर्तुं न दत्तोऽसि | सीमंतिन्या नवोदया || १८ || निद्रां कर्तुमपीहेश | समेतव्यं वानिशं ॥ न सात नवीनत्वा - निद्रां कर्तुं प्रदास्यति ॥ ११५ ॥ त्वयैवाहं तु क्तास्मि | चि कावं जनार्दन ॥ ततो जोगस्पृहा नास्ति । मम चित्ते मनागपि || २० || त्वयका सैव संतोष्या । परिणीता नवा वधूः ॥ कर्तव्यं हि प्रबुद्धेन । नवीनायां मनःस्थिरं || २१ || परं निद्रां विनाहारो । नोपैति परिपाकतां ॥ समाधिश्व शरीरे न । न च श्रमपरियः ॥ २५ ॥ ततो वच्मि हितार्थं ते । समागत्य निरंतरं ॥ पत्र निद्रा प्रकर्तव्या । समाधिविधये त्वया || २३ || मुकुंदोऽप्यत्रवी देवि । त्वमग्रमहिषी मम || कथं न चिंत्यते नृयो । हितं त्वया प्रिये मयि ॥ २४ ॥ संतोष्य वचनेनेति ।
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यभामां मनस्विनीं ॥ मुखमाबाद्य सुष्वाप । कृष्णः कपटनिध्या ॥ २५॥ कृष्णेन सुरनिद्रव्यं ।। यद्धमुत्तरीयके ।। तस्य गंधेऽन्नितो बुब्धा-स्ताव गाः समागताः ॥ २६ ॥ द्राक्कुसुमवनादेतां। | सुगंधीत्कट्यलोभिनीं ॥ गालों वीदय जालेषु । सत्यनामा वकुप्यत ॥ २७ ॥ अहो पश्यंतु का. मिन्यः । पुंसां संमोहमीदृशं ॥ ज्येष्टाप्युपेक्ष्यते ह्येका । लघुरन्या च मन्यते ॥ २ ॥ मम धाम समागत्य । सुप्तस्याप्यस्य शाङ्गिणः ॥ एतावानपि नो स्नेहो-ऽनवन्मयेदमर्यते ॥ ॥ तस्या एवातिलावण्य-रूपसौंदर्यसंपदे । इदं तु सुरन्निद्रव्यं । गत्वा यत्तत्र दास्यति ॥ ३० ॥
चिंतयंतीति कोपेन । सत्यनामात्ममानसे ॥ निद्रागतं हारं मत्वा । ग्रंथिमनगेटयजनैः ।। ३१॥ छोटयित्वा च तद् द्रव्यं । सुरभिसंयुतं मुदा ।। कुंकुमचंदनोपेतं । मर्दयामास नामिनी ॥३॥ म. दयित्वा च तद् ऽव्यं । मस्तके च पदद्वये ॥ रुक्मिणा अधिकं रूपं । धर्तुं लिप्तं वपुस्तया ।। ३३।। रुक्मिणीतोऽधिकं मेऽस्तु । सौगाग्यं च हरिर्वशः ।। विलिपंती मुखं सोचे । पतिमानाभिलाषिणी ॥ ३४ ॥ सत्यभामाप्रजयंती । समाकण्र्येति नारती ॥ सहसा मुखमुद्घाट्य । निजगाद जनार्दनः ॥ ३५ ॥ अये प्रिये परं मुग्धे । किं प्रारब्धमिदं त्वया ॥ एतत्समस्ति तांबूलं । सपनीमुखसंभवं ॥
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न! ॥ ३६ ॥ त्वया किमविचारेण । कलासंपूर्णयापि च ॥ तेन लिप्तं वपुर्वकं । वंचितासि मनस्विनि
॥ ३१ ॥ कथयित्वेति गोविंदः । करतालान ददरहून ॥ सत्यभामां जहासोञ्चैः । कपोलादणोः स.
मुझसन् ॥ ३० ॥ पूगीफलालवंगादि-सुरनिद्रव्यसंयुतं । चर्वितं च तया वके । वांतं चैतन्मुखात्त १५१ तः ॥ ३५॥ द्रव्येण तेन निंद्येन । समस्तैरपि जुतले ॥ त्वया लावण्यशालिन्या। लिलिपे स्वं
वपुः कथं ॥ ४० ॥ पद्मिनीजातयः कांता–श्चित्रिणीजातयस्तथा ॥ हस्तिनीजातयश्चापि । शंखि नीजातयो मम ॥ ४ ॥
परं मम त्वमेवासि । सर्वान्योऽपि गरीयसी ॥ त्वमेव पुण्यलावण्या । त्वमेव प्राणवल्सना ।। ॥ ४२ ॥ त्वमेव परमानीटा । त्वमेवाग्रमहिष्यसि ॥ तांबूलस्य विलेपेन । ददापि वंचिता कथं ॥ ॥४३॥ यजीदणं कथयन्त्रेवं । त्रिविक्रमोऽहसद्यदा ॥ सत्यनामा तदोवाच । रे त्वं हससि मूढ किं ॥ ४ ॥ पुरा नुक्ता चिरं कालं । भीष्मपालनंदिनी ॥ शिशुपालाय दत्ता सा ! हरेन जगृ हे त्वया ॥ ४५ ॥ उत्तमो यो नवेल्लोके । कन्यां रूपवतीमपि ॥ परादत्तां न गृह्णाति । सर्वथा हि | हरेन सः ॥ ४६ ॥ मयैव मलमूत्राणां । दालनेन पवित्रिता । लालिता मयका दुग्ध-पानका
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१
प्रद्युम्न रणपालिता ॥ ४ ॥ अध्यापिता चतुःषष्टि-स्त्रीगुणा वर्धिता मया ॥ समीचीनं तदा जातं । सा न चेत्त्वया गुरुकृता ॥ भए। स्नेहात्तस्या मलेनापि । शारीरेण विनो त्वया ॥धानीतेन च चेद्देहो
|| विलिप्यतेतमां मया ॥ २० ॥ तदापि परमं सौख्यं । जायते मम विग्रहे ॥ किं पुनर्मुखवतेन । | तांबूलेन हसस्यरे ।। ५१ ॥ लज्जितापि मनोधार्य । कृत्वा सत्या जगी हरिं । सर्वथा न सतां यु. क्तं । हसनं कारणं विना ॥ ५२ ।। वचनं सत्यभामोक्त-मिति श्रुत्वा सनातनः ॥ निजगाद ह. सित्वा तां । साधु साधु त्वयोदितं ॥ ५३ ॥ मया देवि न विज्ञात–मेतावतमनेहसं । भगिन्या मुखतांबूल-मीदृशं तव वल्लनं ॥ ५५ ॥ यदी वर्तते तस्या-स्तांबूलं वहनं तव ॥ थानीय प्र. सहं तर्हि । तुन्यं दास्यामि नामिनि ॥ २५॥ सत्योचे रुक्मिणीवक्र-संन्तं खांशुकांचले ॥ब. ध्वानीतं त्वया नाथ । तत्कथं न प्रियं मम ॥ ५६ ॥ मिथो वार्ता विधायेति । दंपतीभ्यां स्थित दणं । तावत्सत्यावदहिष्णुं । नवां दर्शय मे वधू ॥ २७ ॥ जगदे च मुकुंदेन । भगिनीदर्शनस्पृ हा । वर्तते तव चित्ते चेत । पूरयिष्यामि तां तदा ॥ २७ ॥ इत्युक्त्वा कियती वेलां । यात्स्थि वा हरिस्ततः ।। नबाय रुक्मिणीगेहे । ययौ स्नेहं वहन् बहु ॥ एए॥ विषणुमायांतमालोक्य ।
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न - जंगमं सुरशाखिनं । विनयात्सदसोच्छाय | रुक्मिण्या दत्तमासनं ॥ ६० ॥ तत्र स्थित्वा दणं कृष्णो चरित्रं | बनाण रुक्मिणींप्रति । परिवेहि प्रिये रम्य - वासांसि च सुकंचुकं ।। ६१ ।। षणान्यपि निःशेषा - एया शिरश्चरणावधि ॥ उचितानि वितृषार्थं । परिघेदितमां तनौ ॥ ६२ ॥ न ज्ञायते यथा १५३ जेदो | लक्ष्म्याश्च तव मूर्तितः ॥ परिवेदि तथा देहे । शृंगारान् सुनु षोडश ।। ६३ । परिवायांशुकादीनि । शोजनानि मया सह || ज्येष्टायाः सत्यभामाया । एहि प्रमदकाननं ॥ ६४ ॥ प्रमाणं स्वामिनो वाक्य – मित्यभिधाय रुक्मिणी || देहं श्रृंगारयित्वा चै - निर्ययौ हरिणा समं ॥ ६५ ॥ रुक्मिणी यावदायाता । वने तव मनोहरे । तावत्पतत्रिणां ध्वानै - जयजयाखायितं ।। ६६ ।। समीरचालिताशेष— शाखाग्रैः शाखिसंचयैः ॥ पवित्रचित्रवादिता - यितं कोमलनिःखनैः ॥ ६७ ॥ कोकिलैर्मधुरध्वाने - गीतगानायितं भृशं || ऊर्ध्वकृत्य कलापांश्च । मयूरैर्नर्तकायितं ॥ ६० ॥ रुक्मिणीहृषीकेशाभ्यां । शोभितं काननं च तत् । यथेंद्राणी सुरेशान्यां । वनं हि नंदनाह्वयं ||६|| पुष्करिणीव देवानां । खारिसमन्विता ।। तत्रैका वापिका चास्ति । पुंमरीकैर्मनोरमा ॥ ७० ॥ वेदिका जातरूपस्य । वररत्नमहीतला || शातकौंनानि सोपाना - न्याधत्ते परितश्च या ॥ ७२ ॥
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न) विराजिरा जिहंसाद्यै - ईदचारैर्विहंगमैः ॥ स्वेडया क्रियते क्रीमा । जयत्रीडाविनाकृतैः ॥ ७३ ॥ तस्य शस्यांतिके नाख -दशोकस्तत्र पादपः । छाया निषेवणां पुंसा - मशोकता विधायकः ॥ ७४ ॥ व्यधस्तस्य तरोरस्ति । स्फटिकस्योज्ज्वला शिला । निवेश्य रुक्मिणीं तत्र । साक्षाद्देवीमिवावनौ ॥ १९४ ॥ १९ ॥ तातं प्रसुनानां । स्वहस्तान्यां विधाय च ॥ वारणायैव भृंगाणां । तत्करे प्रददौ हरिः || ७६ ॥ कृत्वा श्रीदेवतारूपं । दत्वा च व्यजनं करे || तव तु स्थापयित्वा तां । सत्यास गतोऽच्युतः ॥ 99 ॥ तत्र गत्वा वदद्दिष्णुः । प्रिये चेत्तव चेतसि ॥ रुक्मिणी मिलनोत्कंठा । मेलयामि तदा डुतं ॥ ७८ ॥ सोवाचैका स्वसा मे सा । त्वया या चातिमानिता || मेव्यते यदि सा नाथ । प्रसादस्तन्महान् मम || ७ || इति प्रोक्ते हरिः प्राह । यद्येवं हरिणेदाणे || याच प्रथमं तर्हि । व त्वमेव सत्वरं ॥ ८० ॥ पश्चानिकेतने तस्या । गत्वाहमविलंबितं ॥ नगिनीमानयिष्यामि । मेनार्थं तव प्रिये ॥ ८१ ॥ कृष्णोक्तमेवमाकर्ण्य | सत्यनामात्रवीदथ || यथा प्रसादयस्यार्थ । प्रमाणं मे वचस्तथा || २ || सत्यनामोदितं श्रुत्वा । निर्ययौ श्रीपतिर्वदिः ॥ सत्यनामापि रुक्मि एैयै । कृष्णेन सह निर्गता ॥ ८३ ॥
I
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न थागंतव्यं त्वया देवि । तामाह्वातुं प्रयाम्यहं ।। इत्युक्त्वा पुरतो त्वा । गुल्मांतर्गतवान हरिः हो ॥ ४ ॥ कां कां करिष्यतश्चेष्टां । सपत्न्यौ मिलिते नभे ॥ इति कौतुकतः कृष्ण-स्तत्रैव रहसि
स्थितः ॥ ५ ॥ वने यावत्समागत्य । सत्यभामा विलासिनी । एकाकिन्यपि नो जीता । समीद१५५ त इतस्ततः ॥ ६ ॥ दर्शनीयां प्रसन्नां चा-शोकदितिरुहादधः ॥ श्रीदेवी रुक्मिणीरूपां। साक
स्मात्तावदैवत ॥ ७ ॥ किमेषास्त्यसुरी देवी। किमेषा व्यंतरी तथा ॥ एषा ज्योतिषिकी किंवा । किंवा वैमानिकी सुरी ॥ 1 ॥ यदा नाग्यं भवेरि । देवतादर्शनं तदा ॥ प्रसन्नं तदपि प्रोच्चैदृश्यते तन्महोदयः ।। नए ॥ बहुशः पूजिता पूर्व-माराधिताश्च रिशः । एवंविधा प्रसन्नैषा । म. या दृष्टा न जातुचित ॥ ५० ॥ देवाश्च गुरखो देव्यः । पूजिता मानिताः स्मृताः ॥ समस्तचिंतितार्थानां । पूरणाय भवंत्यलं ॥ १ ॥ ततोऽहमप्यमूं देवीं । पूजयामि सुखाप्तये ॥ चिंतयित्वेत्यग बत्सा । वापिकावारिसन्निधौ ।। ए ॥ पूतं वापीजलं लब्ध्वा । हस्तांहिमुखधावनैः ॥ तस्याः पूजाकृते तूर्ण । सा देशस्त्रानमाचरत ॥ १३ ॥ देशस्त्रानं विधाय पाए । गृहीत्वा जलजानि च ॥ तां मूर्ति पूजयामास । नार्थिनी विदधाति किं ॥ ए४ ॥ शतपत्रैः सहस्राग्र-पत्रैश्च सरसीरुहैः ॥ ताः |
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मर्चित्वा जगौ साशु । रुक्मिण्यागमभीतितः ॥ ६ ॥ दुर्लनं पुण्यहीनानां । देवतादर्शनं जुधि ।
| देवतादर्शनं प्रायः । पुण्येनैव प्रजायते ॥ एy ॥ यद्यद्य विद्यते प्रोद्य-द्योग्यं भाग्यं ममामलं ॥
तदा ते दर्शनं जातं । देवि लोचनगोचरे । एज् ॥ पूजयित्वा स्मितांनोजै-स्तस्याः पादौ प्रण| म्य च ॥ स्तुवती सत्यनामावि । संयोज्योचे करयं ॥ एए ॥ दर्शनं देवदेव्योश्च । मुधा स्यान्न
कदाचन ॥ ततः प्रसद्य देवि त्वं । मे प्रसन्नं हरिं कुरु ॥ ४०० ॥ स्वामिन्या वचनं सर्व । मानये. किंकरः पुमान ॥ त्वं विधेहि तथा नाथो । यथा मे कुरुते वचः ॥ १ ॥ रुक्मिण्या नपरि स्नेहरक्तत्वेन करोति न ॥ मय्येव स्नेहमासक्त्या । कुर्यादेहि तथा वरं ॥२॥ तं रुक्मिण्यामनासक्तं । विरक्तं भक्तवर्जितं ।। मय्येव रक्तमासक्तं । भक्तपानकरं कुरु ॥ ३ ॥ मंत्रेण यंत्रितो मत्तो । यथा याति न कुत्रचित ॥ मत्प्रेमरसमंत्रेण । वदं कुरुष्व केशवं ॥ ४ ॥ देहि देहि वरं मात–दैवि स. त्वरमर्तिनित ॥ रुक्मिणी च सपनी मे । पश्चात्समागमिष्यति ॥ ५ ॥ इत्युदित्वा मुकुंदस्य । वशीकरणवांछया । रुक्मिण्यधिकसौजाग्यं । याचितुं साबुद् वि ॥ ६ ॥ नक्तवेत्यतीवचाटूनि । व. | चनानि पुनः पुनः ॥ सत्यनामाबुग्द्याव-मुक्मिणीपादपंकजे ।। ७ ।। गुटममध्यान्मुकुंदस्तु । ता. ।
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | वन्निर्गत्य कौतुकी ॥ हस्ततालान् ददघास्या-सत्यभामामवीवदत् ॥ ७ ॥ साधु साधु प्रिये प्रोक्तं
। रुक्मिणीचरणाचनात ॥ नविष्यति सुसौजाग्य-वशस्ते केशवोऽपि च ॥ ए॥ ततस्त्वं पूजयै
तस्याः । शस्यं चरणवारिजं ॥ मुहुर्मुहुर्नमैतां च । माकामिनसि मदं ॥ १० ॥ मुकुंदोदितमाक १५७
ये । ज्ञात्वा च तस्य चेष्टितं ।। सत्यभामा प्रबुझावि । चकिता लज्जिता भृशं ॥ ११ ॥ अहो दुः रात्मनानेन । गोपालेन मुरारिणा ॥ वंचिताहं कुलीनापि । सपत्नीपादपातनात् ॥ ११ ॥ विषादं प्र. दधानेति । क्रोधं संवृत्य चेतसि ।। प्रसन्नवदनेवोचे । शृणु मातृमुखाच्युत ।। १३ ॥ यशोदास्तनपा. नेन । गोपालो गीयसेतमां ॥ यादृश एव गोपाल-स्तादृश एव वर्तसे ॥ १४ ॥ गोपालेन वि. ना दृष्टां । चेष्टामीदृशमुत्तमः । न नरः कुरुते कश्चि-तथा हास्यमपीदृशं ॥ १५ ॥ सत्यं मयाद्य विज्ञातं । गोपालो वर्तते भवान् ॥ कुचेष्टा योषिता साकं । गोपालेनैव जन्यते ॥ १६ ॥ दीयते किमुपालंनो । दुष्टस्य तस्य वेधसः ॥ त्रिखमाधिपतिर्येन । कृतो मूर्खस्त्वमीदृशः ॥ १७ ॥ मूर्खत्वं
यदि ते स्यानो। तदपि ज्ञायते तव ॥ समस्ति समयः कोऽयं । मम हास्यविनिर्मितौ ॥ १७ ॥ | पूर्व मया पुरस्तात्ते । वर्तते प्रतिपादितं । श्यं तु मयका मान्या । रुक्मिण्यस्ति ममानुजा ॥१॥
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न अनुजायाश्व मान्यायाः । प्रणामेनार्चनेन च ॥ को दोषो मे विनीतायाः । किं हास्यते मुधा हरे
॥ २० ॥ देवतापूजया यत्र । द्राग्याचितोपयाचिते ॥ मृगीदृशः प्रकुर्वते । तत्र नैति विवेकवान् ।। ॥२१॥ वैरिणी तरुणी नैव । प्रकर्तव्या विचदाणैः ॥ इति सत्या विलदास्या । ततो यावत्समुचि ता ॥ ॥ पूर्व मत्तोऽप्यसौ मान्या । वृछा वावृषाकपेः ॥ प्रपूज्या विनयेनेयं । सत्यनामा ममावि च ॥ २३ ॥ विझायेति समुदाय । रुक्मिणी विनयान्विता ॥ ननाम सत्यनामांही। विनीता हि कुलोद्भवा ॥ २४ ॥ श्यं मम सपत्नीति । विजानत्यपि चेतसि ॥ रुक्मिणी सत्यभामाप्यालिलिंग व्यवहारतः ॥ २५ ॥ सावीवदच्च कल्याणि । कुशलं तव वर्मणि ॥ रुक्मिण्यप्यवदत्क्षेममेवास्ति त्वत्प्रसादतः ।। २६ ॥ परस्परं मिलित्वा च । निरीक्ष्य रूपसंपदं ।। बाह्यप्रेमरसान्वीते । गते ते निजमंदिरं ॥ २० ॥ रुक्मिण्या बहुमानास्व-नर्तुश्वात्मन्यमानतः ॥ सत्यनामा तु वृधापि ! दुःखिनी संस्थिता गृहं ।। श्ए । मुदिता विष्णुमानेन । रुक्मिणी जवने स्थिता ॥ स्वन हुमानेन । कस्या न स्यादमंदमुत ॥ ३० ॥ प्रवृतदुःखसौख्यान्यां । पत्यपमानमानतः ॥ प्रायो गमयतः कालं । ते हे अपि मृगीदृशौ ॥ ३१ ॥
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न
प्रद्युम्न स्तश्चैश्वर्ययुक्तेन । दुर्योधनमहीभुजा ॥ लिखित्वा प्रेषितो लेखो। दृतेन सह शाङ्गिणः ॥३॥
यनेहसाचिरेणैव । दूतोऽपि द्वारिकापुरि ।। एत्य नत्वा हरि लेख–मर्पयामास मंत्रिणः ॥ ३३ ॥
मंत्रिणापि समादाय । द्रागुन्मुद्य च पाणिना ॥ विनयात्पददे लेखः । सन्नास्थस्य वृषाकपेः ॥३४॥ १५७ सचिवस्य प्रदानेन । गृहीत्वा पाणिनात्मनः ॥ कृष्णोऽप्यवाचयत्तं कः । शुनोदंते हि नोद्यमी ।।
॥ ३५ ॥ वाचयित्वा स्वयं लेख । मंत्रिणोऽर्पयदच्युतः ॥ थानंदकारको लेखो । द्वितीयस्य हि दी. यते ॥ ३६ ॥ सचिवोऽपीशचित्तझः । श्रावणार्थ सनासदां ॥ वाचयामास तं लेखं । स्फुटार्थ प्रमदं वदन ॥ ३७ ॥ स्वस्तिश्रियां महागारं । कल्याणकलशं सतां ॥ निर्मलकेवलालोका-लोकिता लोकलोककं ।। ३० ।। श्रीमंतं तं जिनं नत्वा । तत्वातत्वार्थवादिनं ॥ श्रीमत्यां दारवत्यां च । ह. स्तिनागाभिधात्पुरात् ॥ ३ए । दुर्योधनो भवद्भ्यः । सप्रणाम ससंमदः ॥ लिखति प्रबलप्रेमपूरेण प्रीतिपत्रिकां ॥ ४० ॥ यथा काये समस्त्यत्र । कुशलं कृपया तव ॥ तत्रत्यो नः समस्तोऽप्यु
-दंतो झाप्यो विशेषतः ॥ ४१ ॥ यत्र स्थितोऽप्यहं यौष्मा-कीण एवास्मि सेवकः ॥ यूयं तु | परमाजीष्टा । वर्तध्वे बांधवा मम ॥ ४२ ॥ ततो विज्ञपयाम्युच्चैः । संबंध कर्तुमावयोः ।। महद्भिरपि
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न युष्माभिः । स्वीकर्तव्यं वचो मम ॥ ३ ॥ चिकीर्षुरिह संबंधं । प्रायः सर्वजनो वदेत । अधिमा बासिन्यपि वाक्यं हि । विनयेनात्र नातं ।। ४४ ॥ अपत्ये नाविनी वर्ये । वर्तेते श्रावयोर्यदि ॥ त.
योर्विवाहयोगेन । मैत्री भृयान्मिथो दृढा ॥ ४५ ॥ मिथो भवंति संबंधा । लोकेऽपि बहवो नृणां ।। पुत्रपुत्रीप्रदानं हि । संबंध न विना दृढं ॥ ४६॥ युष्माकं जायते पुत्र-स्तनया च यदा मम ।। अथवा दैवयोगेन | पुत्रो मे श्रीमतां सुता ॥ ४ ॥ तदोभयोरपि प्रौढो-सवेन पाणिपीडनं ॥ विधेयमावयोः प्रीति–प्रवृष्ये परस्परं ॥ ४ ॥ अनेनापि प्रकारेण । संबंध घावयोर्यदि ॥ दूर. स्थयोरपि प्रीति-रब्जियोरिवैधते ॥ ४ ॥ लेखमध्ये समालोक्य । लिखितं चैवमच्युतः ॥ मु. मुदे हृदि संबंध-निर्मिती को न मोदते ॥ भए॥ सनायामपि गोविंदो । जगादामंदसंमदः ।। एवमप्युभयोोग्ये । संबंधे हानिरस्ति का ॥ २०॥ श्रावयित्वेति पार्षद्या-निखिलानपि सादरं ।। वस्त्राचरणदानेन । दूतः संतोषितो भृशं ॥ ११ ॥ दुर्योधनोक्तविज्ञप्ति-स्वीकारसूचनाय च ॥ सं. तोष्योञ्चैर्निजैर्दृत-स्तं विससर्ज माधवः ॥ ५५ ॥ हरिणा प्रेषितैर्दूतैः । समं निश्चयसूचकैः ।। सो. ऽपि दुर्योधनोपांते । गत्वा निश्चयमब्रवीत् ॥ ५३ ॥ केशवप्रेषितैर्दूतैः । सममालाप्य तुष्टितः ॥ दुः।
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न र्योधनोप संबंधं । निश्चिकाय स्वचेतसि ॥ २४ ॥ ततो वस्त्रादिदानेन । तोषितास्ते च ऋतुजा॥ बम विसृष्टाश्च गता दूताः । पुरुषोत्तमसन्निधौ ॥ १५ ॥ समागमेन दुतानां । हर्षपूस्तिचेतसां ॥ अत्यंत
पुंमरीकादोऽप्यन्मुदितमानसः ॥ १६ ॥ वार्ता तां दूतसंवृतां । न विजानाति रुक्मिणी ॥ स. । त्यभामा विजानात्य-नुसारेण मनागपि ॥ २७ ॥ विचक्षणापि मानां । मनश्चौर्यविनिर्मितौ ॥
सत्यभामां विना काचि-नातस्तां वेत्ति कामिनी ॥ २७ ॥ रुक्मिण्या सह झुंजानो। नोगान पं. चेंडियोद्भवान ॥ यादवैर्यादवेशश्च । धृताझः सुखमन्वन्त ॥ १७ ॥ शिशुपालेशदानेन । संकटे पतितापि हि ॥ हरिणा पुण्ययोगेनो-पयेमे रुक्मिणी कनी ॥ ६० ॥ कंदोणीनाथहस्तात्प्रजाता । वंश्या यष्टिः पुण्ययोगेन विद्युत् ॥ पुण्याब्यस्याधीश्वरस्याथवानु-न्मर्त्यदोभोत्पादि वानं कृपाणं ॥ ६१ ।। पुण्याविष्णोर्दारिकां वासयित्वा । यक्षेणाहोरात्रमात्रेण दत्ता ॥ पुण्याज्जित्वा वैरिखारं प्रचं. में। गोविंदोऽसौ रुक्मिणीमाससाद ॥ ६ ॥ वर्य कार्य सुकृतमकृतारंनसंगारदंन्नैः । प्रोक्तं मुक्तपः । | तिघघनतासंगमैस्तीर्थनाथैः । तस्मात्तत्तत्सुकृतकरणात्स्वर्गलोकापवर्ग-प्रादुर्चतं नवति भविनां श. | 1 म कर्मापदारं ।। ६३ ।। इति पंडितचक्रचक्रवर्तिपमितश्रीराजसागरगणिशिष्यपंडितश्रीरविसागरगणि- |
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | विरचिते श्रीशांप्रद्युम्नचरित्रे कृष्णरुक्मिणीपरिणयनशिशुपाल जय सत्यनामा विश्वन प्रजातसुत विद्याचरित्रं दमेलन वर्णनो नाम पंचमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
१६२
॥ अथ षष्टः सर्गः प्रारभ्यते ॥
श्रीपतिमानेन । रुक्मिणी रमणी वरा || केवलं सुखपाथोधौ । ममा तिष्टति सर्वदा || १ || यथा यथा सुखांनोधौ । मनां पश्यति रुक्मिणीं ॥ तथातथेर्ण्यया सत्य - नामा नवति दुःखिनी ॥ ॥ २ ॥ हा मत्तो लघुरप्येषा । बभ्रुव कृष्णमानिनी || यहं वृद्धापि संजाता | स्वामिनश्चापमानि नी || ३ || तेन केनाप्युपायेन । कष्टमस्या भवेद्यदि । तदैव पुंडरीकाक्षा - माननीया जवाम्यहं ॥ ॥ ४ ॥ व्यधत्त सत्यनामाथ । रुक्मिण्यपायचिंतनं । सपत्न्याश्च सपत्नी हि । प्रायोऽपायं विचिंतयेत ॥ ५ ॥ पायं चिंतयंत्यापि । सपत्नीनावतस्तया ॥ न लब्धस्तादृशः कोऽप्य - पायोपायो म नागपि ॥ ६ ॥ सत्याया इति दुःखिन्या । गतः कालः कियानपि || तावद्दुर्योधनेशस्य । सा लेखागममस्मरत् ।। १ ।। श्रुत्वा लेखागमं सत्य - भामा मनस्यमोद || दुग्धसिक्ये विमालीव । रु
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
प्रद्युम्न | क्मिण्यां चिंतयंत्यलं ॥ ७ ॥ यावत्पुण्योदयः पुंसो। योषितोऽप्यथवा नवेत ॥ केनापि वैरिणा ताः ।
व-तदपायो न चिंत्यते ॥ ७ ॥ यद्यपीति विजानंती । सत्यजामा मनीषिणी ॥ तथापि महिषी
त्वेन । तदपि व्यस्मरत्समं ॥ १० ॥ विस्मार्य मनसश्चेति । रुक्मिण्या मानहानये ॥ नपायो मयका १६३ | लब्धः । सत्यनामेत्यम्मुदत ॥ ११ ॥ संतानमपि जायेत । वयोयोगेन योषितां ॥ रुक्मिणी वर्तते
मत्तो । लघुस्तुबवयोयुता ॥ १२ ॥ ततोऽस्यास्तनयस्तूर्ण । भविष्यत्यथवा न वा ॥ वृछाया वयसा भावी । मम ववश्यमंगजः ॥ १३ ॥ वृष्त्वात्प्रथमं नावी । यदि मम सुतोत्तमः ॥ परिणेष्यति जु. यिष्टोत्सवात्कृष्णविनिर्मितात् ॥ १४ ॥ एतस्याः सहजे नैव । दुःखं हृदि भविष्यति ।। मम च प्रचुरं सौख्यं । दुःखमस्या विलोकनात् ॥ १५ ॥ ततोऽपि प्रकटीकुर्वे । कलां कामपि बुद्धितः ॥ लो. कहास्याद्यया सा स्या-विशेषेण विमंदिनी ॥ १६ ॥ सादिणौ रामगोविंदौ । योग्यायोग्यविचारिणौ ।। कृत्वा प्रथमतः पश्चा-कुर्वे बुधिविचारणां ॥ १७ ॥ सत्यभामा विमृश्येति । दुतीमाकारयङावात ॥ स्वामिन्याकारणेनैव । प्रीत्या सापि समागता ॥ १७ ॥ थागतां कथयामास । सत्या | संदेशहारकां ॥ याहि त्वं रुक्मिणीगेहे । गत्वा वद वचो मम ॥ १५ ॥ तव पुण्यप्रसादेन । यदि
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न पुत्रः प्रजायते । स एव प्रथमं पाणि-ग्रहणं विदधाति च ॥ २० ॥ विवाहसमये तस्य । विशु जमि के लमवासरे ।। शीर्षादुत्तार्य सर्वेऽपि । देया मया शिरोरुहाः ॥ २१ ॥ पुण्यान्मम भवेत्सूनु-र्वि
वाहो यदि तस्य च ।। त्वयापि च समर्यास्ते । तदा मे रुक्मिणि ध्रुवं ॥ १२॥ यतीवकृष्णवालज्या-खूपसौंदर्ययोगतः ॥ अभिमानो भवेद्यहि । तदेतदुररीकुरु ॥ २३ ॥ मया प्रोक्तमिदं सर्वमपि त्वं रुक्मिणीप्रति॥ दृति ममकृते गत्वा । गेहे तस्या निवेदय ॥ २४ ॥ रुक्मिण्याः कृष्णमाने. न । गर्विताया ब्रुवे कथं ॥ इति जीतापि सत्याया । वचः स्वीकृत्य सावलत ॥ २५ ॥ प्रतवातयोगेन | कंपमानेव सा नयात् ॥ गत्वा च रुक्मिणीगेहे । मौनमालंव्य संस्थिता ॥ १६ ॥ मौनेन संस्थितामग्रे | तां समालोक्य दूतिकां ॥ रुक्मिणी जल्पयामास । कौटिव्यरहितोज्ज्वला ॥ २१ ॥ यत्कारणं समुद्दिश्य । समागता मदंतिके ।। तत्कारणं ममागे त्वं । जल्पया निर्नया सती ॥३०॥ रुक्मिण्येत्युदिते दूती । विभ्यती प्रस्खलहचाः ॥ सत्यनामोदितं सर्व-मपि वृत्तांतमन्यधात् ॥३१॥ समाकर्ण्य समाचारं । तया स्वमुखभाषितं ॥ हसित्वा रुक्मिणी प्रोचे । किमत्र प्रश्नकारणं ।।३।। | नगिनी सत्यजामा मे । तस्या रुचिर्यथा नवेत् ॥ तद्दचनं तथैवास्तु । प्रमाणगोचरं मम ॥ ३३ ॥
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न गब गेहे च सत्यायाः । सत्यायासविधित्सया ॥ महचः कथयित्वेति । विधेहि तां मुदन्वितां ॥३॥ नसरुक्मिण्या वाक्यमादाय । सांतःसंतोषकारणं ।। गत्वा गेहे नमस्कृत्य । सत्यनामामवीवदत ॥ ३४ ॥
सत्यभामापि तत्प्रोक्तां । वार्तामाकर्ण्य कर्णयोः ॥ चित्ते विचिंतयामास । कुटिलत्वसमन्विता ॥३॥ सादिणौ च प्रकुर्वेऽहं । बलदेवसनातनौ ॥ तस्या विसंस्थलीनृतं । वचनं न नवेद्यथा ॥ ३६ ॥ विचार्येति निजे चित्ते । दूतिका सत्यनामया ॥ प्रेषिता पुंडरीकाद-चलनद्रायोः पुरः ॥ ३७॥ तयापि स्वामिनीवाक्या-त्वा संसदि नृपतेः । यादवानां समदं च । विस्तरेण निरूपितं ॥३॥ बलनऽमुकुंदाज्यां । स्वीकृतं तच्च भाषितं ।। दृत्याः संसत्समदं च । चित्रं दैवविजूंभितं ॥३णा समागत्याथ सा दूती । सर्व व्यतिकरं जगौ ॥ स्वस्वामिन्यै च तत् श्रुत्वा । सत्यनामाप्यमोदत ॥४०॥ कृष्णवाक्यं मुधा मान-जामा क्रोधातुरायवा ॥ इतीव दैवतस्तस्या । अप्यासीजनसंनवः ॥४१॥ पीतातितक्रवत्सत्य-नामादकृशोदरी ॥ अत्युत्तमेन गर्ने । गृढगर्भा तु रुक्मिणी ॥ ४२ ॥ मासर्येण ततोऽन्येाः । सत्यागत्याच्युतांतिकं ॥ यावज्जल्पति रुक्मिण्या । वितथं जल्पितं विभो । ॥ ४३ ॥ महचने प्रतीतिर्न । यदि तेऽय जनार्दन ॥ प्रपश्य जठरं नाथ । इयोरपि मृगीदृशोः॥
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ॥ ॥ तावत्तद्दाक्यमेवात्र । वितथं कर्तुमंजसा ॥ रुक्मिण्या सुषुवे सूनु-दासीति कृष्णमन्यवाचरित्रं
त ॥ ४५ ॥ तर्धापनिकां स्वामिन् । प्रदेहि मम यसीं ॥ सूर्योद्योते सुते जाते । कः कुर्यान
धनव्ययं ॥ ४६॥ राजचिह्न विना रि-द्रव्यानरणचीवरैः ॥ सर्धापनिकां दास्यै । प्रददे मधु. १६६ | सूदनः ॥ ४ ॥ स्वकान् कौटुंबिकान्मा -नाकारितान् समागतान् ॥ श्रीपतिः कथयामास । कु.
र्वतां नागरीं श्रियं ॥ ४ ॥ हट्टे हट्टे ध्वजारोपो। गेहे वंदनमातिका ॥ स्थाने स्थाने च नृत्या. नि । विधीयतां मदाझ्या ॥ ४ए । पूजयंतु जिनाधीश-प्रतिमाश्च विशेषतः ।। अष्टप्रकारया स. स-दशप्रभेदयार्चया ॥ ५० ॥ दीयंतां दीनदानानि । याचकेन्योऽपि रिशः ।। मांगलिकानि कृ. त्यानि । निष्पाद्यतामनेकधा ॥ ११ ॥ लच्या अपि सपल्या मे । संजातस्तनयोंजसा ।। वृछत्वा
न्मे न जातोऽसौ । सत्यपि गर्नसंनवे ॥ १२॥ इति चिंतातुरा श्रुत्वा । सपनीज सुतं क्रुधा ॥ या | तौकः सत्यनामापि । प्रासूत भानुकं सुतं ॥ १३ ॥ रुक्मिणीनिलये गत्वा । कृष्णः पुत्रदिदृदया॥ | सिंहासने समासीन । यानाययत्स्वनंदनं ॥ १४ ॥ समानाय्य कुमारं तं । गृहीत्वा च स्वहस्तयोः | ॥ आसेचनकमानंद-संदोहाइपमैदत ॥ ५५ ॥ किमयं ह्यश्विनीपुत्रः । किं वा बिमहर्पतेः ।।।
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
g
प्रद्युम्न दर्श दर्श कुमारं तं । मुकुंद इत्यचिंतयत् ॥ ५६ ॥ प्राच्या प्रजनितो राज-तेजःपुंजमयोऽर्यमा ।।।
सर्वा अपि दिशो विष्वक् । प्रद्योततेतमां यथा ॥ ११ ॥ रुक्मिण्यापि प्रसूतोऽसौ । बालोऽप्यतीवतेजसा ॥ अधिकेनाखिलेन्योऽपि । प्राद्योततानितो गृहं ॥ १६ ॥ श्रीप्रद्युम्नकुमारोऽयं । तदेत्यूचे मुरारिणा ॥ तत्प्रद्युम्नकुमारोऽसौ । प्रोक्तमित्यखिलैरपि ॥ ७ ॥ रामयित्वा स्वकं सूनुं । कियदेलां प्रमोदतः ।। रुक्मिण्या अर्पयामास । यत्नतो धरणीधरः ॥ ७ ॥
तश्च धूमकेत्वाख्यो । विनंगज्ञानयोगतः ।। स्मृत्वा प्राग्जन्मवैरं च । क्रुस्तत्रागतः सुरः । ॥ ए ॥ आगत्य रुक्मिणीवेषं । कृत्वा चापि जिहीर्षया ॥ दीयमानं मुकुंदेन । रुक्मिण्य स तमग्रहीत ॥ १ ॥ यंतरालाद्गृहीत्वा तं । प्रयुज्य करलाघवं ॥ प्रतिवैताब्यमायातो। धूमकेतुर्जिघां. सया ॥ २ ॥ तत्रागत्य ययौ नृत-रमणं काननं घनं ॥ तत्र टंकशिला चैका । प्रवर्तते महत्तरा ॥ ३ ॥ खंडशः खमशः कृत्वा । बालस्यैतस्य वर्मणः ॥ चतसृष्वपि दिवुच्चै-बलिं दद्यां सुपर्व
णां ।। | शिलायां चाथवास्फाब्य । ह्येनं व्यापादयाम्यहं ।। तत्र स्थित्वा क्रुधामातः। सुरः | स इत्यचिंतयत ।। ७५ ॥ बालहत्यानवं पापं । शास्त्रे महत्प्ररूपितं ॥ बालहत्या न कर्तव्या । स्वहः
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न स्तान्यामतो बुधैः ।। ७६ ॥ अस्यास्ततः शिलायाश्चो–परि मुंचाम्यमुं शिशुं ॥ जुधाक्रांतो निरा
हारः । स्वयमेव मरिष्यति ।। ७७ ॥ स्वचेतसीति संचिंत्य । नाकिना धूमकेतुना ॥ तत्र मुक्तः शि
शुः सैष । सहजान्मरणेबया ॥ 1 ॥ कृतं मया समीचीनं । यद्बरमाददेऽधुना ॥ जानन्निति वरं १६० | तत्र । मुक्त्वा स्थानं गतः सुरः ॥ ७९ ॥ शिशुस्तु चरमांगत्वा-सोपक्रमायुरुनितः ॥ पपातामात्र
पत्राढये । प्रदेशे न पुनर्मतः ॥ ५० ॥ अमिज्वालपुरात्प्रातः । स्वकीयनगरंप्रति ॥ हृद्यदेहो धराधीश-श्वचाल कालसंवरः ॥ १ ॥ मार्गे विमानमारूढः । सार्ध कनकमालया ॥ कुर्वन वार्ता वि. नोदेन । याति प्रमोदमेपुरः ॥ ५५ ॥ तस्य प्रचलतस्तूर्ण । विमानं यावदतं ॥ बालकस्योपरि प्रौढं । समेतमस्खलद् पुतं ॥ ए३ ॥ तावत्तत्स्खलयामास । वायुवेगमपि स्फुटं । स्खलितं च वि. मृश्यादो-चिंतयत्कालसंवरः ॥ ४ ॥ युग्मं ॥ अधस्ताज्जगदीशस्य । किं प्रासादः प्रवर्तते ॥ कायोत्सर्गेण वा कश्चित । संस्थितः किं मुनीश्वरः ॥ ५५ ॥ अथवा पुण्यवान् कश्चि-दधश्चरमविग्रहः ।। वर्तते पुरुषः स्त्री वा । शिशुदिभ्रकष्टनाक् ।। ६ ।। अत एव विमाने मे । स्खलनं सम | जायत ॥ अन्यथा मदिमानं हि स्खव्यते नापि केनचित् ॥ ७ ॥
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न विमानादहमुत्तीर्य । प्रपश्यामि ततो पुतं ॥ अस्मिन् शैले स्वरूपं किं । समस्ति वापरबिदं ॥ नाए ॥ ज्ञात्वेति हापरोबित्त्यै । समुत्तीय विमानतः ॥ यावत्समंततः पश्येत । दितौ पतितरत्नवत
|| ए ॥ श्रादराहीदमाणेन । निरीदय तेन बालकं । पर्वतप्राप्तरत्नेन । पुंसेव मुमुदे हृदि ॥१०॥ १६०
महर्म्यमणिसंघाता-द्रनं लब्ध्वा परीदकः ॥ यथा समीदतेऽभीदणं । तं बालं स तथैदात ॥ १ ॥ ज्रमरीकालिमोपेत-स्निग्धसूक्ष्मकचावलि ॥ ब्राजष्पीकसंयुक्तं । विवाजतेऽस्य मस्तकं ॥२॥ अष्टमीचंऽमस्तुल्यं । भालमेतस्य वर्तते । नुवौ च दर्पिकंदर्प-वरकोदंडसन्निभे ॥ ३ ॥ दोलौपम्यं शिशोरस्य । दधाति श्रवणयं ॥ अतिविस्मेरराजीव-पवित्रं नेत्रयामलं ॥ ७ ॥ पार्श्वयोरुन योरस्य । कपोलौ दर्पणाविव ॥ वित्राजेते विषाभि-आत्कारप्रविधायिनौ ॥ ५ ॥ तिलप्रसूनसंकाशा । नासौष्टौ हेमकंदलौ ॥ कुंदवू देंदुपाथोधि-कबोलधवला रदाः ॥ ६ ॥ कंबुकंगगे घटौपम्यं । धत्ते जुजशिरोनुगः ॥ मृणालीयति दोर्दडः । पत्रीयति करांगुली ॥ ७॥ कपाटपाटवं वित्र-द. दःस्थलं विराजते ॥ श्रावर्त व गंजीरो । नाजिरेतस्य दृश्यते ॥ ॥ हस्तिहस्तोपमे जंवे । नि| गृढे जानुनी पुनः ।। कूर्मपृष्टसमावंही । तले रक्तोत्पले श्व ॥ ॥ दर्श दर्श शिशोरस्य । रूपं ल.
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
प्रद्युम्न दालदितं ॥ स्वमानसे चमत्कार-मधरत्कालसंवरः ॥ १० ॥ पार्वणेऽरिवैतस्य । वदनं तु प्रशः ।
स्यते ॥ स्वकीयकायतेजोनिः । पूषेव द्योततेऽभितः ॥ ११ ॥ तत्प्रद्युम्नकुमारोऽय-मित्याख्यास्य प्रयतां ॥ परितो द्योतमानस्य । खद्योतैश्च दिशः समाः ।। १५ । विद्यायोगात्कुतश्चिदा । विज्ञायैव तदाह्वयं ॥ कृष्णदत्तैव तेनाख्या । दत्ता प्रद्युम्नसंहिता ॥ १३ ॥ प्रदाय नाम संपाद्य-माने महोत्सवे सति ॥ गूढगर्भानवन्मे स्त्री-त्यन्यधात्स्वजनेषु सः ॥ १४ ॥ स्वजातस्येव पुत्रस्या-तु. लस्तस्योत्सवः कृतः ॥ विद्याभृत्स्वामिना काल-संवरेण प्रमोदिना ॥ १५ ॥ पुण्यवंतो नरा यत्र । गति शैशवादवि ॥ तत्रैव संपदस्तेषां । सत्यीकृत्येति स स्थितः ।। १६ ।। अथैत्य रुक्मिणी कृष्ण -मूचे क्वास्ति तवांगजः ॥ विष्णुराख्यप्रिये तुन्यं । संप्रत्येव ददे मया ॥ १७ ।। रुक्मिण्यन्यदधत्स्वामिन् । मां च त्वं किं वितर्कसे ॥ नास्ति वितर्कणावेला । दुःखदात्री ममाधुना ।। १० ।। ह. रिरप्यन्यधादेवि । मया त्वं न वितर्यसे । तवैव हस्तयोर्दत्तो । वीट्येषदपि बालकः ॥ १५ ॥ वि. ब्णोनिष्कपटं वाक्य-मेवं निशम्य रुक्मिणी॥ हस्तयोरपि शय्याया-मपश्यंती च मूर्षिता ॥२०॥ | जातपुत्रवियोगेन । मूर्बितां पतितां सुवि ॥ निरीक्ष्य रुक्मिणी कृष्ण-श्वलितोऽस्मीत्यवीवदत् ।।
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ॥२१॥ मया येन जिता देवा । देव्यो विद्याधरा यति ॥ व्यंतोऽन्येऽपि पाश्च । सोऽप्यहो के. नसन वंचितः ॥ २५ ॥ रुक्मिण्यै दीयमानोऽसौ । हृतश्चेन्मम बालकः ॥ तदा कोऽपि दुरात्मायं । म.
त्तोऽपि सबलः खलु ॥ २३ ॥ नव्यमाने हरावेवं । राजलोकोऽखिलोऽपि च ॥ रुक्मिणीकृष्णदुःखे. न । सदुःखः समवृत्तमां ॥ २४ ॥ ततः प्रधानमयैन । सर्वत्रापि गवेषणा ॥ कारिता निजदूतौघप्रेषणेन समंततः ॥ २५ ॥ दूतैरप्यभियोगेन । जरतस्य त्रिखंडके ॥ नगरे नगरे विष्वक । हट्टे हट्टे गृहे गृहे ।। २६ ॥ शैले शैले च सर्वस्मिन् । दर्या दर्या विशेषतः ॥ प्रपायां च प्रपायां च । ग्रामे ग्रामे वने वने ॥ २७ ॥ बहुशः शोधनेनापि । चिंतारत्नमिवानकः ॥ श्रीप्रनकुमाराख्यो। भाग्यही नैरवापि न ॥ २७ ॥ शुहिं विधाय सर्वत्र । स्वकीयोद्यमयोगतः ॥ श्रागत्य कथयामासु
ता अतीवदुःखिताः ॥ ३० ॥ प्राप्यते न यथा प्रायो। नष्टो गतो मृतो पुतं ॥ तथायमपि नो लब्धो-ऽस्मानिस्तावकनंदनः ॥ ३१ ॥ दृतरित्युक्तमाकर्ण्य । कृष्णः सर्वेऽपि यादवाः ॥ रुक्मिणी. दासिका दासा । विशेषाद् दुःखिनोऽनवन् ।॥ ३२ ॥ सप्तन्निः कुलकं ॥ पुण्यं विजूंनतेऽद्यापि । म. दीयं च महावलं ॥ स्त्रीषु सर्वास्खपि प्रीतिं । सत्यभामा विति व्यधात् ॥ ३३ ॥ यथानया मया सा.
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | कृष्णस्य विरहः कृतः ॥ तथास्या जातमात्रस्या - यजवत्तनयस्य सः ॥ ३४ ॥ जातिमस्ति लोकेऽपि । यादृग्विधीयते परे ॥ पल्पेनैव च कालेन । ताहगात्मनि जायते ॥ ३५ ॥ रुक्मिणीदुःखमाकर्ण्य । पुत्रापहारजं घनं ॥ अरिष्टनिलये सुप्ता - यत्सत्या निनंदिता ॥ ३६ ॥ प्रद्युम्नस्य ११२ कुमारस्या - प्रहारदुःखदुःखितः ॥ सत्यां तत्परिवारं च । विना लोकोऽपि तिष्टति ॥ ३७ ॥ मम पुत्रापहारवे - द्रव दुःखदायकः । पुत्रस्य सत्यनामाया । माच्च जननोत्सवः || ३८ ॥ प्रतीव रु. क्मिणी शोकं | लोकं शोकसमन्वितं ॥ जनयंती नयंती च । पुत्रदुःखान्निजं मनः ॥ ३७ ॥ मुक्तं स्वकीयया रुच्या । सरसाहारनदाएं || पानं मनोज्ञपानानां । रुक्मिण्यां गजदुःखतः ॥ ४० ॥ शरीरे मज्जनं त्यक्तं । कबरीरचनं पुनः || परिधानं सुवस्त्राणां । कालेनांबुकांजनं ॥ ४१ ॥ हारः पाशो पमाकार - स्तिलकेन तिलायितं ॥ कुंमलं कुंडलीतं । मुक्तमाला च सर्पिणी ॥ ४५ ॥ पुष्पमाखां गले नैव । धत्तेोर्नृपुरं पुनः ॥ शरीरे चंदनालेपं । लेपनं कुचयामले || ४३ || न धत्ते मेखखां कव्यां । करयोः कंकणे यपि ॥ तांबूलनाणं नैव । करोति सा शुचा कुखा ॥ ४४ ॥ एतैः षोमशभिः शस्यैः। श्रृंगारै रक्षितानवत || रुक्मिणी पुत्रदुःखेन । योगिनीव वियोगिनी ॥ ४९ ॥ तुदं
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न निपीडयेज्जग्ध । एकोऽपि कवलोऽधिकं ॥ अधिकानवमासांश्च । न म स्थितोऽप्यपीमयत ॥ ६ ॥ चस्त्रिं
हे कृष्ण पुंमरीकाद । हे जनार्दन माधव ॥ हे प्राणनाथ दत्तस्ते । संप्रत्येव करेऽभवत् ॥ ४ ॥ नाथ त्वत्पार्श्वतो मेऽथ । यावन्नायात्स बालकः ।। न्यासापहारजं पापं । तावत्तव लगिष्यति ।। | न्यासापहारपापेज्य । नत्तमाः किल विन्यति ॥ ततस्त्वमुद्यमं कृत्वा-नीय प्रदेहि मत्सुतं ॥४॥
उत्कटाः शिशुपालाद्या । विजिता लीलया पुरा ॥ पुत्रकृते घनं स्थाम । न किं दर्शयसे प्रनो ॥ ॥ २०॥ लोकेश पूजयत्यत्र । या प्रमदैकमानसा ॥ तव पादांस्त्वदीयाख्या-महामंत्रं च यो ज पेत् ॥ ५१ ॥ फलं सापि मनोऽभीष्टं । लगते पुत्रसंपदा ॥ सर्वथा पापशांति च । नास्वत्सौख्यप. रंपरां ॥ २२ ॥ त्वय्येव स्थापितस्वांत-वाकायाहमहर्निशं । तथापि मम पुत्रस्य । विप्रयोगोऽभवत कथं ॥ ५३ ॥ वर्तते सत्यनामा सा । ज्येष्टा च भगिनी मम ॥ कनिष्टा परमानाष्टा । स्वसा तस्या अहं खलु ॥ १४ ॥ रेऽस्या दृतिका दास्यो । धात्र्यस्तयांगसेविकाः ॥ खेलनायापि युष्माभि-गु. हीतः स्यान्ममार्नकः ॥ २५ ॥ तदैकशो मुखं तस्य । शिशोर्दर्शयत फुतं । युष्मानिः खेलनीयः | स । पुनरप्यविलंवतः ॥ १६ ॥ रे नंदन मया पूर्व । झातमासीत्स्वचेतसि ॥ प्रथमं कारयिष्येयं ।।
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
प्रदाम्न स्तन्यपानं महत्तव ॥ २७ ॥ न झायते मदीयोऽस्ति । पूर्वजन्मरिपुः सुरः ॥ अथवा तावकः कश्चि नाम-द्योऽहरत्त्वां गुणालय ॥ २७ ॥ पापिना तेन देवेन । वामपहृत्य वैरतः ।। मूलादुन्मूलितो मा
म-कीनो मनोरथमः ॥ एए ॥ मनोमोदमरे नारी । स्तन्यपानमथादरात ॥ कारयिष्यति का पु. | त्र । नृत्वात जननी तव ॥ ६० ॥ रे कुलदेवते नित्यं । यागबस्त्वं बलीलया ॥ पुत्रशुधिविधान. स्या-वसरे क्वाधुना गता ।। ६१ ॥ मया ते बलिदाने चा-पराई नास्ति सर्वथा ।। अपराकं च जवेत्तर्हि । प्रकटीचय मे वद ॥ ६ ॥ अंतर्दाह व त्वं किं । जातमात्रसुतस्य मे ॥ विप्रयोगवि. धानेन । मुधा दहसि मांव नु ॥ ६३ ॥ यहादाय सखी कापि । पुत्रं मे किं वने गता ॥ खेलयितुं स्वगेहे वा । जिनालये गताथवा ॥ ६४ ॥ मम कृत्यविधानार्थ । सख्यः पश्यत पश्यत ।। श्र. न्यथा कि सखीत्वेन । यौष्माकीनेन साधनं ।। ६५ ॥ भाषमाणेति वैकल्यं । धरती मानसे भृशं ।। यस्वास्थ्येन शरीरस्य । वार्तामप्यकरोन सा ।। ६६ ॥ साकुट्टयदाणं वदाः-स्थलं चापि ललाटकं
॥ हस्ततालान दाणं दद्यौ । जघषे क्रमयामलं ॥ ६७ ॥ त्रोटयंती शिर केशान । मोटयंती निजां त| नूं ॥ स्फाटयंती च वस्त्राणि | नांडानि स्फोटयंती च ।। ६ ।। विलिंपती मृदा वकं । विबुवंती तुः ।
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
प्रद्युम्न वस्तले ॥ हसंती रुदती चापि । अथिलेव बनव सा ॥ ६५ ।। योगिनीव गृहं मुक्त्वा । विचरामि
| वने वने ।। नृत्वाहमथवा साध्वी । देशे देशे व्रजाम्यहं ॥ ७० ॥ एवं चैव ब्रमत्या मे । कदाचि| मिलति स तु ॥ नवेत्तर्हि समीचीन-मित्यप्याशां बबंध सा ।। ११ ॥ जातमात्रांगदुःखाकिला बहुदुःखिनी ॥ दासीन्यो रुक्मिणीं श्रुत्वा । मुकुंद श्त्यचिंतयत् ।। ७२ ॥ या चास्ति महि षीमुख्या । सत्यभामा मम प्रिया ॥ रूपलावण्यसंयुक्ता । साप्येतया विनिर्जिता ॥ १३ ॥ तस्या थ पीदृशी चेष्टा-जवत्सुनोवियोगतः । गतस्य मम हस्ताभ्यां । किं करोम्यथ पातकी ॥ १४ ॥ अ. थ किं जीवितव्येन । राज्येनापि ममायवा ॥ सोऽपि शोकातुरो नृत्वा । चिंतामन वानवत् ॥ ॥ ३५ ॥ सर्वेऽप्याकारिताः पौरा । बांधवा यादवा थपि ॥ नरकारातिना सूनु-विप्रयोगानुषंगिना ॥ ६ ॥ तान समाकार्य गोविंदः । कथयामास दुःखतः । युष्माभिरपराधो मे ! दंतव्यः सकलो ऽपि वः ॥ ७ ॥ मया सार्ध वियोगश्चे-देवेन सूनुना समं ॥ जनितस्तन्मरिष्याम्य-वश्यं जो
यादवा पुतं ।। 90 ॥ इत्युक्ते हरिणा पौराः । सर्वेऽपि शोकसंगिनः ॥ समन्वन् विशेषेण । लो| काः स्युर्हि नृपानुगाः ॥ ५ ॥ दंतानां धावनं पौरै-रुष्णैरेव तदादितः ॥ निःश्वसैर्विदधे नित्यं
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६.
प्रद्युम्न प्रत्यंतर विनिर्मितैः ॥ ७० ॥ निजपुत्रवियोगेन । क्लापि रत्यनवाप्तितः ॥ संझयैव ब्रुवन कृष्णो-5. ही प्यायान्नास्थानसंसदं ॥ १ ॥ बांधवा यादवाश्चान्ये । सर्वाण्यंतःपुराणि च ॥ असीदन् राज्यकार्या
णि। मुकुंदे दुःखिते सति ॥ ७२ ॥ तावनियोगिनो वृक्षाः । समेत्य माधवांतिके ॥ दुःखाद्गदया वाचा । स्वामिभक्ता व्यजिझपन ॥ ३ ॥ पुरुषोत्तम हे नाथा-चिंत्यशक्तिसमन्विताः ॥ ये शतऋतवो देवा । व्यंतर नवनाधिपाः ॥ ४ ॥ ये ज्येष्टा वासुदेवाश्च । बलीयांसोऽच्युताग्रजाः ॥ ये त्रिखंडोपगोक्तारो । ये च षट्वंकनायकाः ॥ ५ ॥ हलिनो वासुदेवाश्च । महांतश्चक्रवर्तिनः ।। विद्याघरा नराधीशा । मंत्रिणः श्रेष्टिनश्च ये ॥ ६ ॥ मास्तेजस्विनोऽन्येऽपि । रूपवत्यो मृगी.
शः ।। बाल्येऽपि यौवने वायें । गतास्तेऽपि यमालये ।। ७७ ॥ जानन्नपि मुकुंदेति । ह्यनु नृतं स. मैरपि ॥ एनं किं शोचसि प्रोच्चै-र्जातमात्रं त्वमर्नकं ॥ 6 ॥ त्वमेकस्यापि पुत्रस्य । विगोगं सोढुमदामः ॥ षष्टिसहस्रसूनूनां । स सोढः सगरेण च ॥ जए॥ तदा जगाद गोविंदः । स्थविरास्तानियोगिनः॥ कः सागरोऽभवत्पुत्र-वियोगं सोऽसहत्कथं ॥ ५० ॥ इत्युदिते मुकुंदेन । स्थ विरैको बनाण च ॥ अत्रैव भरते ह्यासी-दयोध्याख्या महापुरी ॥ ए१ ॥ जितशत्रुर्महीशश्च । ।
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तत्रासीद्भरतान्वये ॥ राझी च विजयाख्यास्य । वर्यचातुर्यसञ्जणा ॥ ५ ॥ युवराजोऽभवत्तस्य । सुः ।
मित्रविजयोऽनुजः ॥ पत्नी यशोमती तस्य । कांतकांतियशोमती ॥ ३ ॥ नजान्यां सह नार्यान्यां । झुंजानौ भोगमद्भुतं ।। राज्यं पालयतस्तौ दा-वपि धर्मपरायणौ । ए ॥ जितशत्रुमहीशस्य । विजयायोषितोऽन्यदा ॥ चंचच्चतुर्दशस्वप्न-संसूचितः सुतोऽनवत ।। ५५ ।। पुत्रजन्मोत्सवान् प्रा. ज्यान् । प्रविधाय तदाह्वयं ॥ श्रीमानजितनाथेति । पितृन्यां प्रविनिर्मितं ।। ए६ ॥ मेरौ कल्प इ. वागारे । वर्धमानो बनुव सः॥ तावत्प्राप्ता यशोमत्या । स्वमाश्चापि चतुर्दश ॥ ५ ॥ तैः स्वप्नैः सूचितः सूनुः । समत्सगरानिधः ।। सुलदाणो यशोमत्या । वलदाकुदिसंचवः ॥ एज् ॥ राजकन्याः सलावण्या । धन्या रूपेण सुंदराः ।। तो हावुढाहितौ पुत्रौ । पितृन्यां यौवनागमे । एए ॥ एकस्मिन्नेव गेहे किं । पुष्पदंती समागतौ ॥ तौ दावपि समालोक्या-चिंतयन्निति मानवाः ॥ ॥ २०० ॥ विषाणि विषयाः प्रायः । सज्यंते यौवने जनैः । वाधके ते तु मुच्यते । बुधैः कामवि. मुक्तये ॥ १ ॥ विमृश्येति विजेतुं तान । जितशत्रुमहीपतिः ।। सत्यीकर्तुमिवात्माख्यां । ददौ राज्यं | सुतेजिते ॥ २॥ सगरे यौवराज्यं च । दत्वा कर्मजिगीषया ॥ सुमित्रविजयो नामा । प्रावाजी.
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न बँधनान्नृपः ॥ ३ ॥ दीदां गृह्णाम्यहं राज्यं । पालयन्नजितप्रचः ॥ द्वितीयतीर्थकृन्नाम-कर्मोदयाद |
वेदिति ॥ ४ ॥ तावल्लोकांतिकैर्देवैः । समयो झापितो वियोः ॥ सोऽपि खं सगरे राज्यं । न्यस्य दीदामुपाददे ॥ ५॥ दीदां लात्वाजितेशेन । तीर्थ प्रावय॑त स्वकं ॥ अाझा च सगरेणापि । चक्रवर्तित्वकर्मणा ॥ ६ ॥ सगरः साधयित्वा च । षट्वंमान भारतान क्रमात् ॥ सत्रा स्त्रीणां चतुःपष्टि-सहस्रैः सुखमन्वन्त ॥ ७ ॥ भुंजानस्य सुखं तस्य । पुत्राः षष्टिसहस्रकाः ॥ शूराः समगवन धीरा । विक्रमाक्रांतमयः ॥ ७ ॥ ज्येष्टो जन्हुकुमारस्तु । समवृत्तेषु सूनुषु ॥ प्रासादोघारयात्रादि
-धर्मकर्मपरायणः । ए॥ तेन जन्हुकुमारेण | गुणैश्च विनयादिकैः । कथंचित्तोषितोऽन्येारतीव सगरः पिता ॥ १० ॥ हर्षेण जनकेनोचे । पुत्र त्वदीयन्नक्तितः ॥ अहं प्रमोदितो वर्ते । वरं वृणु तदिबया ॥ ११ ।। जन्हुर्व्यजिझपत्तात । तुष्टश्चेत्त्वं ममोपरि ॥ तदा कारुण्यमाधाय । मत्कामनां प्रपूरय ॥ १२ ॥ जगाद जनको वत्स । सा कास्ति कामना तव ।। परिपूर्णा न जाता या । जनके मयि सत्यपि ॥ १३ ॥ प्रसन्नवदनेनेति । तातेन प्रतिपादिते ॥ जजम्प पितरं जन्हु-कुमारो विनयान्वितः ॥ १४ ॥ श्रीतात चेत्प्रसन्नोऽसि । स्वरत्नानि चतुर्दश ।। समस्तं कटकं सर्वा
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नपि बंधंश्च देहि मे ॥ १५ ॥ तैः साकं पर्यटन्नन्य-देशतीर्थवसुंधरां ॥ निरीक्ष्य त्वत्प्रसादेन । हम खां वांगं पूरयाम्यहं ॥ १६ ॥ मयि सत्यपि चेदस्य । नेयं पूजिविष्यति ।। कामना मानसी तर्हि
। मयका जनकेन किं ॥ १७ ॥ ११ए
विचार्येति पिता प्राह । जन्हुकुमार तावकी ॥ या या स्पृहा नवेत्सा सा । पूर्णीकार्या त्वये बया ॥ १७ ।। प्रसन्नं वचनं वस्तु-निशम्य श्रवणामृतं ॥ कुमारोऽमृमुदत्सर्व | शीतली नृतविग्रहः ॥ १५ ॥ रत्न स्थैर्गजैरश्व–पदातिनिस्ततः समं ॥ प्रणम्य तातपादांश्च । जन्हुर्ययो शुने दिने । ॥२०॥ नगराणामनल्पानां । ग्रामाणामध्ववर्तिनां ।। काननानां च पश्यन् स । कुतूहलान्यमोदत ॥ २१ ॥ अनुक्रामन प्रसंगेन । प्राप्याष्टापदपर्वतं ॥ तस्यैवोपत्यकायां स । सर्व बलं न्यवेशयत ।। ॥ ॥ निवेश्य कटकं तत्र । परिखारेण यसा ॥ धारुरोहोपरिष्टात्म । जिनेंद्राननिवंदितुं ।५३ । जिनप्रासादबिंबानां । रचनामवलोक्य च ।। अर्चित्वा तानि वंदित्वा । कुमारो हृद्यममुदत ॥ २४ ।। जन्हुः प्रमुदितः प्राह । नो घीसखा विशारदाः ॥ प्रासादरचना के नै–ता जिनार्याश्च कारिताः ॥ | ॥ २५ ॥ इति पृष्टे कुमारेण | विनयान्मंत्रिणोऽवदन् । यथा त्वमंगजो ज्येष्टः । सगरस्य बनवियः
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रद्युम्न- ॥ २६ ॥ तथा श्रीवृषणस्यान-दरतो धर्मकर्मकृत ।। तीर्थयात्राकृते सर्व-मप्येतत्तेन कारितं ।। | पुनरप्यवदज्जन्हु-कुमारः सचिवानप्रति ॥ अन्यमेतादृशं शैलं । यूयं पश्यत सादरं ॥ २० ॥ य. थाहमपि तत्रैव । यथाशक्ति शिलोचये ॥ प्रासादान प्रतिमाश्चाई-नायानां कारयाम्यलं ॥५॥ भृत्यैर्जन्हुकुमारस्या-झया विष्वम्विलोकितं ॥ तथापि कापि तेऽडाकु-नान्यमष्टापदोषमं ॥३०॥ समेत्य कथयामासुः । परितः प्रविलोक्य ते ॥ ग्वामिन्नेतादृशः शैलो-ऽपरः कोऽपि न दृश्यते ॥ ॥ ३१ ॥ श्रुत्वेति कथितं जन्हु-कुमारेण मनीषिणा ॥ यद्येवं क्रियते तय-स्यैव रदा विशेष तः ॥ ३२ ॥ शास्त्रऽपि हि नवीनानां । प्रासादानां विनिर्मितेः ॥ फलमष्टगुणं प्रोक्तं । जीर्ण चैत्योधृतौ जिनैः ॥ ३३ ॥
एवमेवास्त्विति प्रोचे । सर्वैरप्यनुचारिभिः ॥ नद्यमो विहितस्तेन । तीर्थरदाकृते ततः ॥३४॥ खानिता दमरत्नेन । सहस्रयोजनावनिः ॥ यथा निपतिता धूलि-नवनाधिपधामसु ॥ ३५ ॥ अ. झातपूर्विणो नाग-कुमारा भीतिनाजिनः ॥ शरणं मार्गयतोऽगु-ज्वलनप्रभसन्निधौ ॥ ३६ ।। तेषां वचनमाकर्ण्य । महो।गनिबंधनं ।। प्रयुज्य चावधिज्ञानं । ज्ञातवान् ज्वलनप्रभः ॥ ३१ ॥ त.
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तस्तद्भावयन सोऽपि । ज्वलन कोपेन वह्निवत् ॥ विकुळ विकृताकारं । तत्रागाऽक्तलोचनः ॥३०॥ चस्त्रिं
एत्य च प्रेक्ष्य जन्ह्यादी–श्चक्रिणस्तनुजान जगौ ॥ दुरात्मनः किमारब्धं । कर्मेदं सुखहानये ॥
॥ ३५ ॥ खातिकाकरणं ह्येवं । नमेश्च खननं तया ॥ अद्यप्रभृति न झातं । न श्रुतं वा कदाचन १०१ |॥४०॥ कोपो नागकुमाराणां । नवेद् व्यान् नयावहः ॥ भवेयुः पूजनीयास्ते । मनुष्येण सुखै.
षिणा ॥४१॥ अहणाप्रविधानार्थ । युष्मानिः किं दुरात्मभिः ॥ तेषां मूर्ध्यनियोगेन । धूलिः प्रदिप्यतेऽतुला ॥ ४२ ॥ ज्वलनप्रभमालोक्य । कोपाटोपोपटंकितं ॥ जगाद विनयाज्जन्हु-कुमारो मृष्टया गिरा ।। ४३ ॥ स्वामिन्नझानतोऽस्माभि-जनितं यत्दमस्व तत् ॥ नातःपरं करिष्यामः । कथयित्वेति तोषितः ।। ४४ ॥ असौ संतोषितो यावत् । स्वकीयं स्थानकं गतः ॥ परिखा जनिता किंतु | न वरा सलिलं विना ॥ ४५ ॥ विमृश्येति कुमारेण । दंडरनेन तावता ॥ मंदाकिन्याः प्र. वाहोऽपि । समानीतोऽवनीतले ॥ ४६ ॥ एकांते मिलिता प्रायः । पुरुषेण सहांगना ॥ यया द्रवी. नवेद्देगाद् । दृढत्वेनापि संगता ॥ ४ ॥ अद्भुतं परिखामध्ये । नपुंसकेन वारिणा ।। मिलिता च ऽवीनृता । खरापि पृथिवी तदा ।। ४ ॥ मूर्ध्नि नागकुमाराणां । धुलिचूर्ण गतं पुरा ॥ तैर्जाने नु |
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न- विलेपस्य । कृतये प्रेषितं जलं ॥ ४ ॥ देहे लिप्ते यथा तापो । निर्गबेद्रहिरंजसा ॥ धूलिजल
| विलेपेन । क्रुत्तापो न्यसरत्तथा ॥ ए॥ अहो दुरात्मनामेषा-मपराधो मयैकशः ॥ दांतस्तया "पिनो शांता-स्तत्फलं दर्शयाम्यथ ॥ १०॥ विचिंत्येति जुजंगेशो। बलन ज्वलनसन्निभः ।। | विचक्रे दृग्विपान सर्पान् । दृष्टिमात्रेण घातकान ॥ ११ ॥ अवलोकनतस्तेषां । दृष्टमात्रोपघातिनः ॥ सगरस्य सुताः षष्टि-सहस्रा थप्यदीदहन् ॥ १२ ॥ तेषां मरणसंप्राप्या। सर्वेऽपि सचिवादयः ॥ अरोदिषु शिरःस्फोटे-रुरःस्थल विकुट्टनैः ।। ५३ ।। नाथ नाथेति जट्पंत्यो । विलपंत्यो मुहुर्मु. हुः ॥ कामिन्यः सार्थवर्तिन्यो । मुमूर्तुः सहसैव च ॥ १४ ॥ त्रोटयंत्यो गले हारान् । स्फोटयंत्यश्व कंकणान् ॥ लोटयंत्यः स्वगात्राणि । मूर्षिता न्यपतन सुवि ।। ५५ ॥ विरूपं च स्वरूपं तद् । दृष्ट्वा कटकवर्तिनां ॥ विन्यन् व्यचिंतयन्मंत्री । तदुपवतः पुनः ॥ १६ ॥ वंदनैस्तीर्थनायानां । सामुदयिककर्मभिः ।। कुमारा युगपन्मृत्यु । प्राप्ता एते तु देवतः ॥ २७ ॥ अमी तीर्थमहायात्रां । कृत्वा र दोद्यम यदा ॥ कुर्वाणा मरणं प्राप्ता । झायते स्वर्गभाजिनः ॥ २७ ॥ चतुःषष्टिसुराधीश-सेवितांडिसरोरुहाः ॥ वव कालधर्मो यत् । सर्वेषामहतामपि ॥ एए॥ यो जवितव्यतायोगा-पदा.
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न र्थोजाव्यदिद || स विधातृविलासेन । निष्पन्नो दुःखदायकः ॥ ६० ॥ अथ सर्वे बलं लावैयामि नृपांति | आइया स यथा वक्ति । तथा कुर्मोऽखिला वयं । ६१ ।। इत्युद्दिश्य व लं सर्व-मप्यादाय स धीसखः || उत्पातकारकात्स्थाना - चचाल स्वपुरंप्रति ॥ ६२ ॥ प्रचलकट१८३ कं याव - दयोध्यापुरसीमनि || समायातं तदा वक्ति । कश्चिन्मंत्री नियोगिनः ॥ ६३ ॥ वल्लभानपि तत्पुत्रान् । दग्ध्वाष्टापद मिषु ॥ वयं सर्वेऽपि जीवंतो । यास्यामः पार्थिवांतिके ॥ ६४ ॥ जस्मी भूता यथा मे ते । तनया प्रतिवल्लभाः || रे पापिष्टास्तथा यूप - मपि जाताः कथं न हि ॥ ६५ ॥ इति वक्ष्यति नृपालो | यदास्मान्प्रति जीवतः । जातमेव तदा मृत्यु । ह्यस्माकं जीवतामपि ||६६ || लघवस्तरुणा वृद्धाः । कातरा याच योषितः ॥ कटकाद्यदि ते यांति । यांतु सर्वेऽपि मंदिरे ॥ ६१ ॥ म्रियते ध्रुवमस्माभिः । किंतु लासमन्वितैः । रचयित्वा चितां प्रौढा - मंत्रैव स्वयशः कृते ॥ ६८ ॥ वरं वरमिति प्रोचु-वरालकालवो जनाः । अन्येऽपि च तथैवोचु नयेन कातरा व्यपि ॥६५॥ संमतेनैव सर्वेषामपि निष्पादिता चिता || लोकास्तत्राग्निदानेन । मर्तुकामाः समागताः ॥ ७० ॥ तस्मिन्नवसरे वज्री | हिजरूपः समागतः ॥ तेन पृष्टं कथं यूयं । व्याकुलीनृतचेतसः ॥ ११ ॥ 5
For Private and Personal Use Only
--
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- त्युक्ते तेन विप्रेण । लोकाः कटकवर्तिनः ॥ प्राहुर्जन्हुकुमारादि-मृतिस्वरूपमश्रुभिः ॥ ३२ ॥ वी.
राः षष्टिसहस्राश्च । सुताः सगरचक्रिणः ॥ तीर्थरदां प्रकुर्वाणा । देवेन भस्मसात्कृताः ॥ १३ ॥
अष्टापदस्य शैलस्य । दिती ते मृतिमाप्नुवन् । पभीत्या मरिष्यामो । वयमप्यत्र सांप्रत ।। ४ ।। १० तदा जगाद देवो । माकृढ़वं मरणोद्यमं ॥ प्राक्प्रतिबोधयिष्यामि । सगरं पुत्रदुःखिनं ।। १५ ॥
कथयित्वेति सर्वेषां । निवार्य सहसामृति ॥ अनाथं मृतकं लात्वा । नगरे प्रविवेश सः ।।६।। आक्रंदंश्च शिरःकेशां-स्रोटयन कुट्टयन्नुरः ॥ रुदंश्च पुत्रपुत्रेति । गतः स सगरांतिके ।। 99 ॥ ममैक एव पुत्रोऽन्त । सोऽपि दष्टोऽहिना मृतः ॥ त्वदीयैर्नेषजैमत्रै-विय त्वं चिकित्सकैः ॥७॥ श्रुत्वेति सार्वभौमेना-कारिता निषजोऽखिलाः ॥ आकार्य तान मृतं पुत्र-मस्य जोक्यथेत्यवक || ए || जीवयिष्यथ नो यद्ये-तस्य यूयं च नंदनं । कारयिष्यामि युष्माक-मप्यस्यैव सहायितां ।। ७० ॥ न जीवति मृतः कोऽपी-ति जानंतोऽपि वैद्यकाः ॥ सद्यो बुद्धिं समासाद्य । न. पालंप्रत्यवीभणन् ॥ ७१ ॥ यस्य गेहे मृतः कोऽपि । न स्यात्तस्य निकेतनात ॥ रदामानय नाथैनं | । जीवयामो वयं यथा ॥ २ ॥ नृपा दुर्बलकर्णाः स्यु-रिति सत्यापयन्नयं ॥ तथैवान्यदधभृत्या
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
चरित्रं
प्रद्युम्नन | रक्षामानयनालयात् ॥ ८३ ॥ भृत्यैरपि प्रभोर्वाक्या - तं सर्वेषु सद्मसु ॥ सर्वेषामपि लोकानां । नाता तातथापि सा ॥ ८४ ॥ मातुः पितुश्च पत्युश्च । बंधोः स्वसुर्निजस्य च ॥ प्रत्युत स्मारणं जातं । चिरदुःखस्य मृतस्य च ॥ ८९ ॥ निरीक्ष्य नगरं सर्वे । समीपे चक्रवर्तिनः ॥ ज१८५ नितांजलयो मौली । जगुः समेत्य सेवकाः || ६ || स्वामिन्निकेतनं तन्न । किमप्यत्र पुरेऽखिले ॥ यंत्र कोऽपि मृतो नास्ति । वृद्धो वा बालकोऽथवा ॥ 9 ॥ यस्य यस्य निवासे चास्मानिर्ग तं त्वदाइया ॥ तस्य विस्मरितं दुःख - मित्र स्मारितमंजसा ॥ ८८ ॥ ततः कापि पुरे ग्रामे । नगरेवा | मृत्युझनो रक्षा | न मिलिष्यति सवथा ॥ ८५ ॥ विना वैद्योदितां रक्षामुपचारैः परैरपि । यदि जीवेदसौ तर्हि । जीवय त्वमिमं विजो ॥ ० ॥ इत्युक्ते सेवकैर्नृप -स्तं देवा || यो जातो म्रियते चेत्स । तर्हि कुर्मो वयं च किं ॥ ५१ ॥ संसार स्थितिरेषा स्ति । जन्मिनां मृतिरेव च ॥ ततः शोकं विमुंच त्वं । पुत्रस्य मृतितोऽस्य ते ॥ २ ॥ चक्रवर्तिवचः श्रु त्वा । दुःखीनय हिजो जगौ || यः सुख दुःखिनो दुःख - वार्ता वेत्ति न स प्रभो ॥ ७३ ॥ संति षष्टिसहस्रास्ते । पुवा ये च धुरंधराः ॥ त्वया किं कालतस्तेऽपि । शक्यंते रक्षितुं न हि ॥ ५४ ॥
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
प्रद्युम्न नृपः प्राह मदानाग । नास्ति शक्तश्च कोऽपि हि ॥ यः कालधर्मतो रक्षे-कमपि जन्मिनं वि ।
॥ एए ॥ किं मत्पुत्रा यदा देव-कुमाराणामपीदृशः ॥ कालधर्मो गवेत्तर्हि । शक्यते केन वा रितुं ॥ ए६ ॥ वामवोऽन्यदधत्स्वामिन् । यद्येवं तर्हि ते सुताः ॥ सामुदयिककर्माणः । सर्वेऽपि पं. चतां गताः ॥ ॥ श्राकस्मिकमसंजाव्यं । श्रुत्वैवं च हिजोदितं ॥ कथं मे ते मृता ब्रूहि । पृ. बेद्यावदिति प्रतः ॥ ए ॥ संकेतात्तावदानंद-शब्दं विदवतः खरं ॥ मंत्र्यादयः समायाता । रो. दयंतोऽपरानपि ॥ एए । राजलोके बनवुर्याः । स्त्रियो येऽपि च पूरुषाः ॥ सर्वेऽपि रुरुदुस्तत्रास्तोकशोकाकुला भृशं ॥ १०० ॥ नृपालोऽपि तदा तत्र । वज्रघातादिव स्वयं ।। मूर्बया सहसा म. ह्यां । पपातातीवदुःखभाक ॥ १ ॥ ततः शीतोपचारैश्च । सेवकैर्विहितैर्वृतं ॥ स्वस्थी नृतं नृपं प्रेक्ष्य । वाडवोऽभ्यदधन्नयं ॥ २॥ परोपदेशदायित्वं । संभवेत्सुलनं नवे ।। स्वस्मिन् ममागते दुःखादिके स्याद् दुस्सहं नृणां ॥ ३ ॥ असारस्य भवस्यास्ये-दृशमेव स्वरूपकं ॥ ततो धैर्य धर स्वांते । कुरु धर्म महोदय ॥ ४ ॥ संसारेऽनेकशो जाता । मातरः पितरः सुताः ॥ सहोदराः खसारश्च । | स्त्रियः कौटुंबिकास्तथा ॥ ५॥ कस्मिन जाते ततो हर्षः । कस्मिन् जाते विषमता ।। क्रियतेनिः |
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न त्यतां चित्ते । नावयता मनीषिणा ॥ ६॥ प्रतैर्वचनैरेवं । प्रतिबोध्य विजन्मना ॥ स्वस्थता प्रापिचयि ता राझो । नवस्वरूपदर्शनात् ॥ ७ ॥ नीते महीपतौ स्वास्थ्यं । निवेदितं द्विजातिना ।। यूयं नि
योगिनो ब्रूत । स्वरूपं च यथास्थितं ॥ ७ ॥ इत्युक्ते साश्रुनेतास्ते । दुःखातुराः सगद्गदं ॥ वृत्तांत च यथान्तं । कथयामासुरीश्वरे ॥ ए ॥ वहंतो हृदये शव्यं । विलपंतो मुहुर्मुहुः ॥ पुनरप्यश्रुपातैस्ते । ह्यरुदन्मुक्तकंठकं ॥ १० ॥ तदा विप्रेण वैराग्य-चंचद्दचनसंचयैः ॥ आश्वासिताः समे ते. ऽपि । पार्थिवादिनियोगिनः ॥ ११ ॥ सर्वे निवार्य शोकं च । नृपं संस्थाप्य पर्षदि ॥ वामवो मंत्रि पश्चान्ये ऽप्यात्मीयस्थानकं गताः ॥ १॥
इतोऽन्येाः सनासीनं । सगरं चक्रवर्तिनं ॥ अष्टापदाचलासन्न-वर्तिन आगता नराः॥१३।। समेत्य कथयामासुः । स्वामिन जन्हुसुतेन ते ॥ गंगाप्रवाह थानीतः । प्लावयेन्नगरादिकं ॥ १४ ॥ तदुपद्रवतः स्थातुं । लोकैन शक्यते मनाक ॥ येन केनाप्युपायेन । वारणीयः स तु त्वया ॥१५॥ लोकैरित्युदिते राज्ञा । परदुःखविनाशिना ॥ विचिंतितं क एतेषां । कष्टध्वंसी भविष्यति ॥ १६ ॥ अपरेषामसामर्थ्य । विजानन् नरनायकः ॥ जगीरयं कुमारं च | पुत्रमाज्ञापयद् हुतं ॥१७॥ श्रा
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कार्य कथितं राज्ञा । ह्यष्टापदगिरेरधः ॥ वसति वत्स नागेंडो । ज्वलनप्रभनामकः ॥ १७ ॥ पूर्व न त्वया स नागेंडः । समाराध्यस्तदाझया ॥ प्रक्षेप्यो जान्हवीपूरो । दंडरत्नेन सागरे ॥२०॥ पिताम
हस्य वाक्यानि । प्रमाणीकृत्य चक्तितः ॥ परिवारयुतस्तृण । सुमुहूर्ते चचाल सः ॥ २१ ॥ पिताम: होक्तविधिना-राधितो ज्वलनप्रभः ॥ भीषणः पन्नगो हार-केयूरनाक्समागतः ॥ ॥ ततः सजीतनादेन । पुष्पैश्च तेन पूजितः ॥ प्रसन्नी नृतवान् सोऽपि । तस्य शक्तिप्रसंगतः ॥ २३ ॥ ततः | प्रभृति संजाता | नागपूजा तु विष्टपे ॥ महद्भिः सहजात्कृत्यं । यत्कृतं तत्प्रवर्तते ॥ २४ ॥ प्रोक्त नागकुमारेण । वयमाराधिताः कथं ॥ हेतुनाराधितो येन । तं हेतुं मे निरूपय ॥ २५ ॥ प्रीत्या नागकुमारेण । कथिते च कुमारकः ॥ विनयात्तमजाषिष्ट । स्पष्टं वाचातिमृष्टया ॥ २६ ॥ अष्टापदस्य शैलस्य । तलहट्टिप्रवर्तिनः । मंदाकिनीप्रवाहोऽय-मुपऽवति मानवान् ॥ १ ॥ भवेद्यदि त्वदीयाझा । तदोपद्रवकारकं ॥ दिपामि दंडरत्नेन । गांगौघं पूर्वसागरे ॥ ॥ तदा नागकुमारोव-त्वदीयचित्तकामना ॥ यथा नवेत्तथा कार्य । त्वया निर्भयचेतसा ॥ श्ए॥ श्राज्ञां नागकु. मारस्य । समादाय कुमारकः ॥ दंडरत्नेन पूर्वाधौ । गांगौघं दिप्तवानसौ ॥ ३० ॥ नगीरथेन गां.
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। गौषः । समानीतः पयोनिधौ ॥ गंगासागरसंगं त-त्तीर्य व्यक्तीकृतं जनैः ॥ ३० ॥ ततो जागीरचरित्रं
थी गंगा । जाता भगीरथानयात् ॥ गंगासागरपंझं च । ख्यातं तीर्थमजायत ॥ ३१ ॥ प्रीतितः पू.
जितो नाग-कुमारैश्च जगीरथः ॥ कृत्वा पितामहस्याझा-मयोध्यापुरमाप्तवान् ॥ ३१ ॥ मदाझ १०
या कृतं गव्यं । पौत्रेणैतेन धीमता ॥ ध्यात्वेति सगरः पुर्या । प्रावेशयन्महैर, ।। ३३ ।। सगरश्वऋवर्ती च । दत्वा राज्यं भगीरथे । समीपेऽजितनाथस्य । वैराग्याचरणं दधौ ॥ ३४ ॥ चक्रवर्ती भवेद्यः स । राज्यं पालयति समं ।। चित्रं जागीरथस्तह-साम्राज्यं पालयत्ययं ॥ ३५ ॥ अन्यदा समवासार्षीत् । सद्झानातिशयी गुरुः ॥ तत्र संदेहहर्ता चो-पकर्ता रिदेहिनां ॥ ३६॥ त. दीयागमनं श्रुत्वा । क्षमानायो जगीरथः ॥ प्रचचाल प्रवृतर्डि-वदितुं श्रमणोत्तमं ॥ ३७॥ वं. दित्वा परया भक्त्या । शुश्राव तस्य देशनां ॥ सोऽप्रादी द्देशनाप्रांते । स्वसंदेहं चिरंतनं ॥ ३० ॥ स्वामिन जन्हुकुमाराद्याः । पुत्राः सगरचक्रिणः ॥ कथं षष्टिसहस्राश्च । संप्राप्ता युगपन्मृति ॥३॥ शति पृष्टे मुनिस्तेषां । भवं पूर्व कृपान्वितः ॥ झानेन पुरतो राज्ञो । जगौ वैराग्यहेतवे ॥ ४० ॥ पूर्वे भवे समेऽप्यास-नटव्यां ते पुलिंदकाः ।। एकश्च कुंनकारश्च । तेषां मित्रमत्प्रियं ।। ४१ ॥
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
प्रद्युम्न सम्मेतगिरियात्रायै । गवसंघस्य बुटनं ॥ चिंतितं क्रूरकर्माणि । कुर्वद्भिरेभिरुचकैः ॥ ४२ ॥ समनमित्कुंभकारो य-स्तदा तेन विचारितं ॥ महापापकरं तीर्थ-यात्रायात्रिकझुटनं ॥ ३ ॥ बुटयि
त्वातितुष्यंतो । ग्राम एकत्र ते गताः ॥ तत्रागतै नै राझो । निरुध्य जस्मसात्कृताः ॥ ४४ ॥ चौ. राणां शुशिदाया । दानोबसुकृतेन तु ॥ स्वजनामंत्रितो गेहे । कुंगकारो गतोऽनवत् ॥ ४५ ॥ काऽवीषु ततो मृत्वो-त्पन्नाः षष्टिसहस्रकाः ॥ तत्रायातो वमन हस्ती । मर्दितास्ता तदंहिणा ॥ ॥ ४६ ।। ततो योनिष्वनेकासु । ब्रांत्वा स्वकृतकर्मणा ॥ कुतश्चित्सुकृतादासन् । सुताः सगरचकिणः ॥ ४ ॥ यत्कृतं समुदायेन । तत्सार्थेनैव जुज्यते ॥ यतस्तेऽपि मृताः सर्वे । संगताश्चक्रिणों गजाः ॥ ४७ ।। मृत्वा स कुंचकारोऽपि । वणिक्समृधिमान नृत् ।। ततश्च नृपतिस्तत्र । धर्ममाराध्य निर्जरः ॥ ४ए । सुरलोके प्रपूर्णायु- क्त्वा दिव्योचितैः सुखैः ॥ कुंभकारस्य जीवस्त्वं । जन्हु. सूनुर्व विथ ॥ ५० ॥ इति शानिगुरोर्वाणी । श्रुत्वेशोऽपि नगीरथः ॥ प्राप्नुवन चावसंवेगं । नत्वा च स्वगृहं ययौ ॥ ११ ॥ मृतषष्टिसहस्रांग-सुवः सगरचक्रिणः ॥ दृष्टांत दर्शयित्वेत्य-मा. | यो विषणुमबोधयत ॥ ५५ ॥ त्वत्पुत्रस्य न निति-र्जीवनास्ते मृतोऽथवा ॥ किं वं शोकविः |
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरित्रं
प्रद्युम्न धानेन | विवयसि विग्रहं ॥ ५३ ॥ स्वामिस्ते चेन्मृतो बालो । देहस्तत्रावतिष्टते ॥ स नास्ति |
ज्ञायते तर्हि । केनापि पापिना हृतः ॥ १४ ॥ अतः शुहिं विधास्याम-स्त्वदीयस्यांगजन्मनः ॥
महांतमुद्यमं कृत्वा । शीघं वयमतःपरं ॥ ५५ ॥ स्यादादोऽहत्प्रणीतोऽस्ति । यद्यप्याईतशासने ॥त. १७१ थापि नियतत्वेन । त्वं विजानीहि केशव ॥ १६॥ प्रायो वंशे यदूनां ये । संभवंति शरीरिणः ॥
तुबायुषो न निर्जाग्या । जवेयुः सर्व थैव ते ॥ ५७ ॥ ततोऽनुमानयोगेन । जानीमस्तैगजो हरे । कियतानेहसा यः । समृहिजारसमेष्यति ॥ १७ ॥ नानोपदेशदृष्टां तैः । सनोवियोगदुःखिनं ॥ तं समाश्वासयामासु-सिखाः पुरुषोत्तमं ॥ ५५ ॥ वचनैर्मत्रिणां तेषां । सूनोविरहदुःखतः ।। स्व. स्थीभूतो हरिः किंचि-ट्यवहरत्येव चेतसा ॥ ६० ॥ तावत्समस्तलोकाना-मशर्मसंजिहीर्षया ।। द्वारखत्यां रमावत्यां । नारदर्षिस्थागमत ॥ ६१ ।। वादित्रवादनैति-गानैरर्थिप्रदेशनैः ॥ सुवर्णव. षणैर्नव्य-वसनैरुपशोनिता ॥ ६ ॥ कन्यायाः पुण्यपुण्याया । धन्याया रूपसंपदा । पाणिग्रहण वेलेव । दारिकेयम नृत्पुरा ॥ ३ ॥ सापि संप्रति संजात-विधवत्वसमन्विता ॥ कथं कन्येव दृ श्येत । मयका द्वारिकापुरी ॥ ६४ ॥
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मत्वेति हारिकापुर्याः । स्वरूपं विपरीतकं ॥ समीक्ष्य पुरुष कंचित । पप्रच नारदो मुनिः ॥
| ॥ ६५ ॥ नारदप्रश्नमाकर्ण्य । वाचा गद्गदया भृशं ॥ सोऽपि शोकातुरो नृत्वा । निजगाद मुनीश्वरं | ॥ ६६ ॥ रुक्मिणीकुदिसंजातो । जातमात्रो हरेः सुतः ।। हृतो न ज्ञायते केना-पह य मारितो. ऽथवा ।। ६७ ॥ ततः शोकमयी हार-वत्येषा वर्ततेतमां ॥ मया ज्ञातं परं नास्ति । किमप्यन्यन्नि बंधनं ॥ ६ ॥ निशम्य वचनं तस्य । श्रवणाश्रव्यमात्मनः ॥ नारदः स्थिरचित्तोऽप्य-स्थिरात्मा समवृत्तदा ।। ६ए । हाहा येन समं मैत्र्या । दुःखेन दुःखितानिशं । सुखेन सुखिता याव-ज्जीवमंगीकृता मया ॥ ७० ॥ तस्यापि मम मित्रस्य | कृष्णस्य धीरताजुषः ॥ पुत्रापहारजं दुःखं । जा. यते मयि सत्यपि ।। ७१ ॥ तदा किं जीवितव्येन । वाङ्मात्रमारताभृतः ॥ लोकापवादशंकातः । परिध्वस्तजयस्य मे ॥ ७२ ।। नारदः परिकष्टप्येत्या--गतो नारायणालये ।। प्रीत्या नारायणेनापि । तस्य प्रदत्तमासनं ॥ १३ ॥ अनेन पुत्रदुःखेऽपि । प्रदत्तं मम विष्टरं ॥ अहो विनय एतस्य । महात्मपुरुषोचितः ॥ १४ ॥ इति संतुष्टचित्तो सौ । संस्थितस्तत्र विष्टरे ॥ मानी हि मानदातृणां । | तुष्टो नवति चेतसि ॥ १५ ॥ पूर्वमझातवृत्तांत ! श्व नृत्वा स नारदः ।। पप्रब श्रीपति विष्णो ।)
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३
प्रद्युम्नः दुःखी त्वं दृश्यसे कथं ॥ ७६ ॥ अभीष्टे मिलिते मित्रे । सुखदुःखे वदेत्सुहृत् ॥ मिलितेऽपि वदे.
नो य-स्तन्मैत्री दंजतां भजेत ॥ 9 ॥ ततः स्वे सुखदुःखे त्वं । निःशंकं पुरतो मम ॥ कथ्य श्रीपतेऽजीट-सख्येन स्वीकृतो मया ॥ 9 ॥ नारदोक्तं समाकर्ण्य । वचनं पुरुषोत्तमः ।। दुःखो. द्भवखलीत-मानसः पर्यकल्पत ॥ ७ ॥ तस्याग्रे कथनीयं स्याद् । दुःखिना दुःखमात्मनः । यो दुःखं शमयेद्यहा । यस्य स्यात्तेन मुःखिता ॥ ७० ॥ स्तोऽस्मिन हे अपि सामर्थ्ये । दुःखितामुःखनाशने ॥ ततोऽहं कथयाम्यस्य । सुखं विरहसंचवं ॥ १ ॥ जनादनो विमृश्येति । नारदर्षेः पुरोऽब्रवीत् ॥ विजितातुलसंग्रामो-ऽप्यन्नवं विरहादमः ॥ ७२ ॥ मुनीश नीष्मपाल-पुत्री प्रा. सूत नंदनं ॥ केनापि सोऽरिणा जहे । देवेन दानवेन वा ॥ ३ ॥ ततो रितरं दुःखं । विद्यते मम मानसे ॥ क व्रजामि प्रकुर्वे किं । दिङ्मृढतां गतोऽस्म्यहं ॥ ४ ॥ त्वयि च मिलिते स्वामि -नेतावदपि जटिपतं ॥ प्रोक्तमेवान्यथा नास्ति । वचसा सह केनचित ॥ ५ ॥ धीरस्यापि मु. कुंदस्य । श्रुत्वा दुःखमयं वचः ॥ निःसंगोऽपि च नीरागो । दुःखी बनव नारदः ॥ ६ ॥ कथिते | दुःखिना दुःखे । श्रोता स्याद्यदि दुःखनाक् ॥ तदैव तन्मनोदुःखे । निवृत्तिनवति दणं ॥ ७ ॥
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ति तदीयदुःखोढा । तदोचे नारदो मुनिः ॥ धरांतःकरणे धैर्य । त्वं चिंता मा कृथा हरे ॥ ७ ॥ नमी सधी त्वं कृतझोऽसि । परोपकारकारकः ॥ तव पुण्यप्रजावेण । शुनमेव नविष्यति ॥ ७ ॥ सं.
सारे यत्र संयोगो । वियोगस्तत्र संभवेत ॥ यस्य जन्म मृतिस्तस्य । यस्य संपच्च तदिपत् ॥५॥ १४
यस्य सौख्यं भवेत्तस्य । महाउःखपरंपरा ॥ यत्र मोहो जावेत्तत्र । द्रोहो दुःखविधायकः ॥ ५० ॥ क इत्यनित्यतान्नावं । नितांतमवधीरयेत् ।। सर्वेषामपि जावानां । संसृयनित्यतां घर ।। ५१ ॥ स्ने हेन प्राप्यते पीडा । स्नेहेन दुःखसं नवः ॥ तिलोऽपि स्नेहयोगेन । सहते लोकपीडनं ॥ ए॥ स्नेहयोगान्न निर्वाणं । योगीजैरपि लन्यते ॥ पश्य दीपोऽपि निर्वाणं । स्नेहदयादवाप्नुयात ।। ॥ ५३॥ कस्य माता पिता कस्य । कस्यायवा सहोदराः ॥ कस्य पुत्र्यः सुताः कस्य । कस्य का ता मनोहराः ।। ए ॥ प्रोत्तुंगाः कस्य मातंगा । जविनः कस्य वाजिनः ॥ कस्य पादातिकाः क. स्य । रथाः कस्य धनानि च ।। ५५ ॥ हे त्रिविक्रम निःशेष-मप्येतदाणनंगुरं ॥ दृशोर्मालित.
योः स्वीय-वर्ती ते किमपीह न । ए६ ॥ मामकीन मिदं माम-कानमेतत्वचेतसि ॥ रूप्यत्रां | तिरिवाजाति । शुक्तिकाशकले दृशोः ॥ ५ ॥ तन्मुच शोकमस्तोक-मनटपकालदुःखदं । प्रजां|
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्नेहलया दृष्ट्या । निरीदास्व नरायण ॥ ए ॥ यावन्मुंचसि शोकं न । त्रिखम्भरताधिप ।। तान वन्ममापि दत्तः स । तव दुःखेन दुखिनः ॥ एU ॥ यतसे जातमात्रस्य । त्वं सूनोः शुछिनिर्मि
तौ ॥ तथाहमपि गोविंद । यया शुधिनविष्यति ।। ४०० ॥ मातुः पितुश्च पुत्राणां । बांधवानां च १५५
योषितां ॥ सर्वसंगपरित्यागी। कमपि स्मरतीह न ॥ १॥ युपदेशदानेन । नारदप्रतिबोधितः ॥ शोकान्यवर्ततोपें । इंडैश्वर्यविऋषितः ॥ २॥ मुनिनारदवाक्येन । त्यक्त्वा शोकं जनार्दनः ।। न स्मरन्नपि तं चित्ते । व्यवहारमपालयत ॥ ३ ॥ तदा च पुमरीकादो । नारदर्षिमभाषत ॥ अहं तु भवतो वाक्ये । स्थितोऽस्मि सर्वदा मुने ॥ ४॥ किंतु त्वया पटे यस्या । रूपमालेख्य दर्शितं ॥ पुत्रीत्वेन प्रपन्नाया । या च मत्प्राणवल्सना ॥ ५॥ साधिकान्नवमासांश्च । कुदावूढो यया सुतः ।। गत्वा तस्या गृहे पुत्र-दुःखिनी तां प्रबोधय ॥ ६ ॥ नारदोऽपि हरेर्वाचं । प्रमाणीकृत्य सत्वरं ।। जगाम रुक्मिणीगेहं । वाचंयमशिरोमणिः ॥ ७॥ आगळतं समालोक्य । रुक्मिणी नारदं मुनि ॥ विनयात्सहसोबाय । तस्यासनमथार्पयत् ॥ ७॥ अहो पुत्रवियोगेऽपी-यं विनयं न मुंचति॥ यहा महानुजावा या । सा समा सुखदुःखयोः ॥ ५ ॥ नारदश्चिंतयनिबं । रुक्मिणी वीदय दुःखि
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नी ॥ वत्से तुन्यं शुभं या-त्तिष्ट तिरेत्यभाषत ॥ १० ॥ शुभाशीर्वाक्यपानी ये-ज्वललोह .
वोचकैः ॥ दग्यांगी रुक्मिणी तावत । सिक्तेति नारदर्षिणा ॥ ११ ॥ सूनोवियोगदुःखामि-ज्वा.
लोपशांतयेंजसा ॥ निःश्वासै रोदनैर्यावद् । दुःख भुक्ता बनव सा ॥ १५ ॥ युग्मं ॥ तदोचे रुक्मि१९६ णी फुःखात । किं वारयसि रोदनात ॥ त्वयि पश्यति मत्प्राणान । परित्यदाम्यहं जवात् ॥ १३ ।।
मया मात्रा धृताधाने । समुत्पन्ना यतः पितुः ॥ एकस्मादुदराज्जातो-ऽभवद्यश्च सहोदरः ॥ १४ ॥ यमौ मातापितासौ वा । बांधवः सर्वदुःख जाक् ॥ मम ये दुःखवेत्तारो । दुरे सर्वेऽपि ते स्थिताः ॥ ।। १५ ।। युग्मं ॥ जननीतातसोदर्य-मयो मेऽचिंत्यशक्तिमान ।। परोपकारिणां धुर्यो-धुना त्वमेव मे पिता ॥ १६ ॥ त्वयि सत्यपि चेत्कश्चिद्-दृष्टो मेऽपहरेत्सुतं ॥ तात किं मे तदैतेन । जीवितेन प्रयोजनं ॥ १७ ॥ प्राणत्यागं करिष्यामि । शुचायोऽहं मुनीश्वर ॥ मैषाकार्षीददोऽकार्य । भीतो जगाद नारदः ॥ १० ॥ तव पुत्रो हृतो नास्ति । वत्से केनापि पापिना ॥ ममैव जीवितं किंतु । हृतं तेन दुरात्मना ॥ १५ ॥ तवैव केवलं नास्ति । ततो दुःखं बृहत्तरं ॥ शल्यमिव प्रजातं | तद् । जुःखं ममापि मानसे ।। २० ॥ घटपेनानेहमा ताव-कीनस्य तनयस्य तत् ।। जनयिष्या..
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
प्रद्युम्न | म्यहं शुद्धि - मेवानवद्यविद्यया ॥ २१ ॥ तदोचे रुक्मिणी तात । भरतस्य त्रिखंड के || गे ग्रामे चरित्रं पुराद्येषु | शुद्धिः कृता घनैर्जनैः ॥ २२ ॥ तथापि राजमत्यैस्तैः । स्वसेवादर्शनोद्यमैः । वापि न सकुत्रापि । चिंतामणिरिवार्जकैः || २३ || रुक्मिणी वाचमाकर्ण्य | जगाद मुनिनारदः ॥ निवेदितं त्वया यत्तत् । समीचीनं विचक्षणे || १४ || परं यथानथा शुद्धिं । त्वत्सुनोर्नानयामि चेत । मदीया विफला वाचो । विज्ञेयास्त्वयका तदा ॥ २५ ॥ कथिते नारदेनेति । दुःखिन्यप्याह रुक्मिणी ॥ याते सफला वाणी | मम चिंताविधायिनः || २६ ॥ सत्यं शीलं वचः सत्यं । सत्यां परोपकारितां || नारदस्य विजानंती | शुद्धिशक्तिं व्यचारयत || 29 || सूनुशोक निवृत्त्यर्थे । नारदः पुनरtar || दुःखं पुत्र वियोगोत्रं । जातमस्ति तवैव न || १८ || पुरापि जातमात्रस्य । नामंडल वि राजिनः ॥ पित्रोर्नामंगलादेस्त - ज्जातमस्त्यपि दारजं ॥ २५ ॥ कियतापि च कालेन । समृद्धिवृ
संयुतैः ॥ समेत्य पितरौ स्वीयौ | सुतैस्तैरपि तोषितौ ॥ ३० ॥ विद्यापत्नीपत - युक्तस्तवापि नंदनः ॥ करिष्यत्येत्य संतोषं । चिंतां च मा व्यधा हृदि ॥ ३१ ॥ यसि त्वं जननी यस्य । पिता यस्य चतुर्भुजः ॥ यो जातो यदुवंशे च । नाभ्यवानेव जाव्यसौ || ३१ || मारितो म्रियते नासौ ।
1
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | जितोऽपि जीयते न च ॥ यस्मिन् जविष्यति स्थाने । सौख्यवानेव तत्र सः ॥ ३३ ॥ पुत्रदुःखनि
राकारि । श्रुत्वा नारदन्नाषितं ॥ बाण रुक्मिणी स्वामिन् । प्रमाणं वचनं तव ॥ ३४ ॥ किंचिलो.
कनिवृत्तां तां । ज्ञात्वा वचनचेष्टया ।। प्रत्ययोत्पादनार्य च । जजल्प नारदो मुनिः ॥ ३५ ॥ सम१०
दनिमुक्तर्षि-निी निखिलवस्तुवित् ॥ कंसस्य सोदरः मोऽपि । महानंदपदं दधौ ॥ ३६ ।। श्रीमन्ने मजिनोझान-त्रयीयुक्तोऽत्र सांप्रतं ।। नासा तं भाषते सय-वचनोऽपि गभीरवीः ।।३।। ततस्तव तनूजस्य । शुद्धिप्रश्नाय रुक्मिणि ॥ यास्यामि प्रग्विदेहेऽहं । दुर्लव्ये पादचारिणा ॥३०॥ नगरी घुमरीकिण्य-स्ति तत्र नगरीवरा ॥ श्रीमान सीमंधरस्वामी । तत्रास्ते विहरन जिनः ॥३॥ तत्र गत्वा समाचारं । तव पुत्रस्य शुहिजं ॥ सममानीय दास्यामि । ज्ञेयमत्र दृढं वचः ॥ ४० ॥ तदाह रुक्मिणी तात । परोपकारकर्मठं ॥ तव वाक्यं हि कल्याणं । यात्तेन ममापि तत् ॥४१॥ इत्युक्तवचनां किंचि-मुक्तशोकां च रुक्मिणीं ॥ धाश्वास्य वचनैर्मृष्टै-रिदस्तत नबितः ।। ॥ ४२ ॥ समुदाय विमानं च । कृतमारुह्य विद्यया ॥ मार्गे कुतूहलं पश्यन् । सोऽचलद्गगनावना | ॥ ३ ॥ विमानं गबदाकाश-मार्गे दृष्टं समैरपि ।। सहसादृश्यतां प्राप्तं । वृंदारकविमानवत् ।।४।।
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्वकीयेन विमानेन । गतस्तस्य वर्मनि ॥ सुरस्थानं समायात-चंचचामीकराचलं ॥ ४५ ॥
शर्वरीभवनात्तत्र । निशायां नारदः स्थितः ॥ प्रातर्देवान्नमस्कृत्य । चारणर्पिश्च सोऽचलत् ।। ४६ ॥
शीघं गबंश्च यानेन | नगरी पुंडरीकिणीं ॥ संप्राप्तो नारदर्षिः श्री-सीमंधरांहिपावितां ॥ ४ ॥ १ए
तत्र श्रीतीर्थनाथानां । केवलज्ञानधारिणां ॥ मनःपर्यायसंयुक्ता-वधिज्ञानविराजिनां ॥ ४ ॥ अन्येषामपि साधूनां । तपोझानक्रियावतां ॥ साध्वीनां श्रावकश्राधी-वर्गस्य धर्मिणस्तथा ॥४॥ चक्रवर्तिवासुदेव-बलदेवान्य जुजां ॥ कदापि विरहो नास्ति । प्रतानां च शर्मणां ॥ ५० ॥ त्रिनिर्विशेषकं ॥ यत्र सीमंधरस्वामी । यावत्तत्र गतो मुनिः । तेनेक्षिता समवसृ-त्यपूर्वरचना दृशा ॥ ११ ॥ आयोजनं दमा वायु-कुमानिजजक्तितः ॥ संवर्तनसमीरेण । शोधिता जाति सर्वतः ॥ ५ ॥ सुगंधमुदकं तत्र । वर्षत्यब्दकुमारकाः ॥ वैमानिकाः सुमव्यूहं । रत्नानि व्यंतरासु राः ।। ५३ ॥ वा अत्यंतरे मध्ये । बहिस्त्रयो विजांति च ॥ मणिरत्नसुवर्णानां । कपिशीर्षसमन्वि ताः ॥ १४ ॥ रत्नसुवर्णरूप्यानां । संदोहरचनान्विताः ॥ कृता वैमानिकामर्त्य-ज्योतिष्कभवनामरैः ॥ ५५ ॥ द्वात्रिंशदंगुलत्रिंश-छनुःपृथुलतान्विताः॥ वृत्ते समवसरणे । धनुःपंचशतोव्याः ॥१६॥
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
१००
प्रद्युम्न पधनुःशतमानक-त्रिंशत्प्रजनितांतरा ।। धनुर्नी रनिसंयुक्तै-रैवप्रा विराजिताः ॥ ५७ ॥ ए. नही कधनुःशतस्फाराः । प्राकाराश्चतुरस्रके । सार्धक्रोशांतरान्वीताः । प्रमाञ्च द्वितीयाद्यतः ॥ २७ ॥ दि.
तीयाच तृतीयस्मा-क्रोशांतरं प्रवर्तते ॥ स्वरूपं पूर्ववलेष-मन्यद् ज्ञेयं विचदणैः ॥ २५ ॥ सो पानैर्दशसहस्रः । प्रथमो नाति वप्रकः ॥ यो निःश्रेणिरिव ख्यातो । लोकानां मुक्तिगामिनां ॥६॥ द्वात्रिंशहनवनिर्गत्वा । समा मिः प्रवर्तते ॥ पंचमहस्रसोपान-हियो भाति वप्रकः ॥ ६१ ॥ गत्वा धनषि पंचाश-प्रतरा प्रविराजते ।। पंचसहस्रारोहणे-स्तृतीयोऽप्यस्ति वप्रकः ॥ ६३ ॥ पधनुःशतकैरेकं । शोजनं पीठमद्भुतं ॥ चतुर्दारं ससोपानं । मध्ये पो मणीमयं ॥ ६३ ॥ जिनदेहप्रमाणेन । समं तच्च विराजते । धनुःशतं च दीर्घ त-सार्धकोशयान्वितं ॥ ६४ ॥ द्वादशगु. णमुच्चं स्या-जिनेश्वरशरीरतः ॥ अधिकयोजनं पृथु । चाशोकपादपारुणं ॥ ६१ ॥ देववंदो ना. वेत्तत्र । चतुःसिंहासनान्वितः ॥ पादपीठसमन्वीतः । संस्थातुं जगदीशितुः ॥ ६६ ॥ रेजे तदुपरि बत्र-चतुष्टयं ध्वजान्वितं । प्रतिरूपद्दिकं चाष्ट । हे द्वे चामरधारिणः ॥ ६७ ॥ पुरो हेमारविंदस्थं | | धर्मचक्रचतुष्टयं ॥ सत्राः कलशाः केतु-पांचाव्यादिविभूषणाः ।। ६० ॥ प्रतिहार मणिवाज
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न चोरणत्रितयं ततः ॥ कुर्वति व्यंतरास्तत्र । धूपघटीत्रयं तथा ॥ ६ए ॥ सहस्रयोजनदंडा–श्चत्वारः |
संति केतवः ॥ वर्धमानगजसिंह-सत्कुंचादिसमन्विताः ॥ ७० ॥ मानमेतदशेषं च । ज्ञेयं सूत्रो.
दितं बुधैः । प्रनुः प्रदक्षिणावर्त-स्तिष्टत्येवासने वरे ॥ ११ ॥ श्रीतीर्याधिपतिः पाद-पीठस्था२०१ पितपादकः ।। तार्थाय नम नक्त्वेति । धर्म वदति पर्षदि ॥ ७२ ॥ मुनिर्वैमानिकी माध्वी । ह्या
मेय्यां विदिशि स्थिताः ॥ नवनज्योतिय॑तर-योषित्तिष्टति नैऋतौ ॥ ७३ ।। नवनव्यंतरज्योतिदेवा वायुविदिक् श्रिताः ॥ वैमानिकेशमय॑स्त्री-वर्ग ईशानकोणके ॥ १४ ॥ साध्यो देव्यश्चत. स्रोऽपि । शृण्वंत्यूप्रंस्थिता वृष ॥ साधुमहँस्त्रियो देवाः । स्थिताः प्रथमवप्रके ॥ ३५ ॥ तथा दि. तीयवप्रांत-स्तियचः सकला थपि ॥ अधस्तृतीयवांते । तिष्ठति वाहनादिकं ॥ १६ ॥ भवेतां चतुरस्र च । दे वाप्यौ च मनोरमे । एकैका वापिका वृत्ता । विनाति कोणसंस्थिता ।। ७ ॥पी. तवर्णाः सुर, श्वेता । व्यंतरास्तत्र वप्रके । ज्योतिष्का भवनाधीशा । रक्तश्यामलवर्णकाः ॥ ७ ॥ | धनुर्देडसमन्वीतौ । सोमयमौ च निर्जरौ ॥ पाशगदाकरौ जातः । पाशिवैश्रमणानिधौ ॥ ७॥ | नामतो जयविजयौ । देवौ जितपराजितौ ॥ वलदारुणपीताग्र-श्यामद्युतिविराजितौ ॥ ७० ॥ दे.
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न की युगलसंयुक्ता । अज्यांकुशधारिणी ॥ पाशमकरहस्ता च । तिष्टति हैमवपके ॥ १ ॥ सुरास्तुंः ।
बरुखट्वांग-कपालिनम्रमौलयः ॥ तृतीयवप्रतो बाह्ये । तिरंति द्वारपालकाः ॥ २ ॥ प्रोक्ताया र. चनायाश्च । खनेत्राभ्यां प्रदर्शनात् ॥ शोगां समवसरणे । व्यजानादधिकां मुनिः ।। ७३ ॥ धन्योऽहं नरतक्षेत्र । मया येन समेत्य च ॥ दृष्टाऽदृष्टचरी चारू । रचनेयमिहाद्भुता ॥ ४ ॥ वरं दै. त्यारिणा सार्ध । मैत्री मे समजायत । वरं तस्यापि पुत्रस्या-पहारो दुःखकारकः ॥ ७५ ॥ यत. स्तस्य विशुष्ट्यर्थ-महमत्र समागतः ॥ समेतेन मया दृष्टः । श्रीसमवसृतौ प्रश्नुः ॥ ६ ॥ प्रददिणालयां दत्वा । कृत्वा च मस्तकेंजलिं ।। सीमंधरजिनावीशं । मुनिः स्तोतुं प्रचक्रमे ॥ ७ ॥ श्री. सीमंधर सार्वाय । सर्वापायनिवारिणे ॥ स्मरगर्वविनाशाय । सुपर्वसुखदायिने ॥ ७ ॥ संसारस्थितिमुक्ताय । विविक्ताय भवावने ॥ प्रतझानयुक्ताय । संसिक्ताय शमामृतः ।। ॥ योदेवाघिदेवाय । कृतसेवाय वासवैः ॥ प्रणमन्नरदेवाय । श्रितदेवाय ते नमः ॥ ए.॥ यद्यपि ज्योतिषामिंडः । कलावानस्ति चंद्रमाः । तथापि स्वकलंकं स । न हि स्फेटयितुं दमः ॥ ए१ ॥ मनु| ध्यलोकजातोऽपि । त्वं जवाप्तीऽतोशितः ।। देवासुरमनुष्याणां । कलंक हरसे हुतं ॥ ए॥ निः |
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न शेषदोषहारी त्वं । वर्तसे सद्गुणैः सह ॥ स तु दोषाकरो झातो। झुपमीयेत किं त्वया ॥ ५३॥ | चरित्रं प्रकाशी सूक्ष्मवस्तूनां । विकाशी नृसरोरुहां ॥ नदासीतसमस्ताप-दासीकृतसुरोऽसि च ।एमा निः
शरण्यस्य मर्त्यस्या-सि त्वं शरणकारणं ॥ अतीतानागतवर्त-मानसंशयहारकः ॥ ए॥ संसारे बहवो देवा । देवशब्दस्य वाचकाः ॥ लोकसंतापकत्वेन । जाता एकारखर्जिताः ॥ ॥ ॥ संसारतारणान्नाथ । देवस्त्वमेव वर्तसे ॥ दीनोहार विधानेन । त्वमेव करुणापरः ।। ५०० ॥ देवानां दे. वनाथानां । वृंदारकगुरोरपि । असुराणां तदीशानां । नासन ये स्तुतिगोचराः ।। १॥ तान गुणान योगिनामप्य-नवकाशान महीयसः ॥ मंदधीरेकजिह्वोऽपि । कथं स्ताद्गदितुं दमः ॥२॥ अ. नंतगुणयुक्तोऽप्य–नंतझानघरोऽपि च ।। अनंतदर्शनोऽपि च । चित्रं धरसि मस्तुति ॥ ३ ॥ ३ ति नानाप्रकारेण । स्तुत्वा नत्वा च तीर्थपं ॥ स्थितवानुचितस्थाने । नारदो विनयान्वितः ॥ ४ ॥ अत्रत्यानां मनुष्याणां । धनुषां पंचनिः शतैः ॥ प्रमितानि शरीराणि । वर्तते सदराणि च ॥ ५॥ वर्ते दशधनुर्मान–शरीरोऽहं तु मानवः ॥ ततोऽमीषां पदाहत्या । मरिष्याम्यत्र कीटवत् ॥ ६॥ एषां वा पदघातेन । सीमंधरजिनांतिके ॥ निये यदा तदा सम्य-गाराधको जवाम्यहं ॥ ७॥ कः |
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न थयिष्याम्यहं शुहिं । युवयोस्तनयस्य हि ॥ दत्ता गोविंदरुक्मिण्यो-रिति वाचा मुधा भवेत ॥ |
॥ ७॥ विमृश्यति ततस्तीर्थ-नाथसिंहासनादधः ॥ स्वकीयजीवरदार्थ । प्राविशन्नारदो मुनिः ।।
॥५॥ तावत्तत्र समायातो । जिनधर्मपरायणः ।। पद्मनाभश्चक्रवर्ती । पार्श्वे सीमंघरप्रजोः ॥ १० ॥ २०४
नत्वा स देशनां श्रोतुं । यावत्तत्र स्थितो मुदा ॥ सिंहासनादधस्ताव-ददृष्टचरमैदत ॥ ११ ॥ च. क्रवर्ती तमालोक्या-दृष्टाचरशरीरिणं ॥ विस्मयाकुलितस्वांत-श्चिंतयामास चेतसि ॥ १२ ॥ दे. वो वा मानवो वासौ । किं तिर्यमारकोऽथवा ॥ चतुर्गतिविचालेषु । कोहरस्वरूपकोऽस्त्यसौ ॥१३॥ एवं विमृशता तेन । विस्मयव्याप्तचेतसा ।। मनुष्योऽपि गृहीतोऽसौ । पदीव स्वकरांबुजे ॥ १४ ॥ समादाय करे बाल । व तं शालनजिकं ॥ तस्य सर्वमपि देहं । भूपतिस्तु व्यलोकयत् ॥ १५ ॥ अस्ति का जातिरेतस्य । का योनिर्वास्य कथ्यते ॥ इति चिंतयतस्तस्य । प्रादुर्वृता मतिर्वरा ॥१६॥ त्रिकालसंशयानां च । हारके सति बोधिदे ॥ मयका मूढावेन । कल्पना क्रियते मुधा ।। १७ ।। चित्ते तेन विमृश्येति । पप्रचे जगदीश्वरः ।। चतसृणां गतीनां च । मध्ये किंगतिकोऽस्त्यसौ ॥१०॥ | इत्युक्ते सार्वनौमेन । बनास नगवान् वचः ।। स्वरूपं श्रोतुकामश्चे-देतस्य त्वं तदा शृणु ॥१५॥
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मनुष्ययोनिसंतो । नाम्नायं नारदो मुनिः ॥ विख्यातो ब्रह्मचर्यस्य । गुणेन व्रजतीलया ॥ २० ॥
| तपस्वीव विरक्तोऽपि । विष्णुना सह तुष्टिमान ॥ चित्रं तस्य तनूजस्य । शुद्धिं पृष्टुमिहा तः ॥११॥
समाकहितो वाक्यं । सार्वभौमो व्यजिज्ञपत ॥ ईदृशाः संति किं मा । जरतक्षेत्रसंभवाः॥श्शा २०५
केवलज्ञानविज्ञात-लोकालोकस्वरूपकः ॥ तदा जगौ जिनो राजन् । स्वरूपं भारतं शृणु ॥२३ ।। तत्र कालोऽवसर्पिण्यु-सर्पिणीनेदतो विधा ॥ विंशत्या कोटीनां चापि । सागराणां स पूर्यते ॥ ॥४॥ अराः षडवसर्पिण्या-मुत्सर्पिण्यां पडेव ते ॥ विपरीता इति काल-चक्र द्वादशनिस्त्वरैः ॥ २५ ॥ एकांतसुखमारोऽत्र । स्याचतुःकोटिकोटिमान् ॥ सुखमा सागराणां तु । त्रिकोटिकोटिटंकि| तः ॥ २६ ॥ संयुक्तः सुखदुःखान्यां । सुखमादुःखमारकः ॥ हिचत्वारिंशदब्दानां । सहरूनितो यतः ॥ २७ ॥ फुःखमा त्वेकविंशत्या । सविंशत्या सहस्रकैः ॥ संभवेद् दुःखमारोऽप्ये--कविंशति. सहस्रकैः ॥ २० ॥ तत्रारे प्रथमे मां-स्त्रिपब्योपमजीविनः ॥ विगव्यतितनूनाया । दिनत्रित. यजोजिनः ॥ २५ ॥ द्वितीयस्मिन् नवेयुस्ते । दिपव्यप्रमितायुषः॥ दिगम्युतिशरीराश्च । वासरदयः नोजिनः ॥ ३० ॥ तृतीयस्मिन्नरे मां । एकपट्योपमायुषः ॥ एकगव्युतिमानांगा । एकवासरन
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
प्रद्युम्न क्षिणः ॥ ३१ ॥ एवं जनाश्चतुर्थारे । कल्पामफलाशनाः ॥ पूर्वकोटिमितायुष्काः । पंचधनुःशतो. नमो ब्याः ॥ ३५ ॥ वृषनश्चतुरशीति–खदपूर्वायुरीश्वरः ॥ पंचधनुःशतोनाय-शरीरेण व्यत्नासत ।।
॥ ३३ ॥ दासप्ततिपूर्वलदा-युरासीदजितो जिनः ॥ सार्धचतुःशतधनुः-प्रमाणवपुरन्वितः ॥३४॥ पूर्वाणां षष्टिलक्षेण । प्रमितं जीवितं दधौ ॥ चतुःशतधनुर्मान-पुश्च संगवो विशुः ॥ ३५॥ पं. चाशत्पूर्वलदायुः-समन्वितोऽभिनंदनः ॥ सार्वत्रिशतकोदंम-प्रमाणदेहधारकः ।। ३६ ॥ चत्वारिंशहदपूर्वा-युष्कः सुमतिबोधिदः ।। धनुस्त्रिशतमानांगो । बव सुमतिप्रभुः ॥ ३७ ॥ त्रिंशबदपूर्वजीवि-तव्यः पद्मप्रनः प्रजुः ।। साहिशतकोदंम-प्रमाणदेहधारकः ॥ ३० ॥ विंशतिलद पूर्वायु-मितः सुपावतीर्थपः ।। धनुर्दिशतमानांगो । विरराज महीतले ॥ ३५ ॥ दशलदपूर्वायु:
को-जवञ्चंप्रभः प्रतुः ॥ सार्धशतधनुस्तुंग-शरीरेण समन्वितः ॥ ४० ॥ सुविधिः सुविधिः सार्यो । दिलदपूर्वजीवितः ॥ धनुःशतप्रमाणांग-मुञ्चत्वेन दधार च ॥ १ ॥ एकलदपूर्वायुष्कः । शीतलः शीतलतिः ।। धनुर्नवतिमानांग–वान ढहदुत्तमः ॥ ४२ ॥ वर्षाणां चतुरशीति-शतसहस्रजीवितः ॥ अशीतिधनुर्मानांगः । श्रेयांसः श्रेयसान्वितः ।। ४३ ॥ दासप्ततिवर्षलदा-जी ।
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
प्रद्युम्न वितव्यो जगत्पनुः ॥ सप्ततिधन्वमानांगो । वासुपूज्यो जिनो बभौ ॥ ४ ॥ षष्टिवर्षलदायुष्को |
विमलो विमलोदयः ॥ षष्टिकोदंडमानांगो । बच्व जगदीश्वरः ॥ ४५ ॥ त्रिंशलदारन्मान-जी. वितोऽनंततीर्थपः ॥ पंचाशझन्वमानेन । शरीरेण व्यभासत ।। ४६ ॥ दशहायनलदायु-र्धारको धर्मबोधिदः ॥ अशोभततरां पंच-चत्वारिंशष्नुस्तनुः ॥ ४ ॥ एकवर्षलदायुष्कः । शांतिकृबांतितीर्थपः ॥ चत्वारिंशघ्नुर्मानं । शरीरमदधत्तमां ।। ४ ॥ कुंथुर्नवनवत्यब्द-सहस्रायुर्जिनाधिपः ।। पंचत्रिंशधनुर्मान-वपुषाशोभयद्वं ॥ ४॥ ॥ अरोऽर्हश्चतुरशीति-शरत्सहस्रजीवितः ॥ विंशउनुःप्रमाणेन । शरीरेण विराजितः ॥ ५० ॥ श्रीमलिः पंचपंचाश-वर्षसहस्रजीवितः ॥ पंचविंशतिकोदंड-मानेन वपुषा बनौ ॥ २१ ॥ त्रिंशदर्षसहस्राणां । मानेन जीवितान्वितः ॥ विंशतिधन्यमानांगः । सुव्रतो मुनिसुव्रतः ॥ ५ ॥ दशवर्षसहस्राणां । मानेन जीविताश्रितः ॥ पंचदशध नुस्तुंगो । नमिर्जिनोऽजनि दितौ ॥ ५३ ॥ धब्दैरेकसहस्रेण । मितेन जीवितेन च ॥ दशधन्वप्रमाणेन । देहेन नेमिरावजौ ॥ १४ ॥ एकशतशरन्मान-जीवितव्येन संयुतः ।। नवहस्तप्रमाणांगः । श्रीपार्श्वः समजायत ।। ५५ ॥ दासप्ततिशरदायु-चव त्रिदशार्चितः । सप्तहस्तप्रमाणांगः।
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न श्रीवीरश्चरमो जिनः ॥ ५६॥ एतेभ्यः सर्वसार्वेन्यः । श्रायुगा वपुषा पुनः ॥ विज्ञेया इतरे लोकाः चमि । किंचिदाधिक्यधारिणः ।। ५७ ॥ माः शतायुषः सप्त-हस्तोचाः पंचमे खरे ॥ षष्टे षोडशवर्षा
| यु-धरा दिहस्तकोन्याः ॥ १७ ॥ तीर्थस्य नेमिनाथस्य । वर्तमानतया त्वयं ॥ दशधनुःप्रमाणां २०० गो। विद्यते मुनिनारदः ॥ एए । जिनमन्यदधच्चक्रवर्ती स्वामिन्नसौ मुनिः ॥ कयमत्र ममा
यातो । उर्लध्ये पादचारिणां ॥ ६ ॥ ___ नवाच जगवान जंबू-द्दीपदक्षिणगारते ॥ नवमो वासुदेवोऽस्ति । कृष्णाख्यो धर्मध्यानवान ।। ६१ ॥ तत्पुत्रो जातमात्रश्च । केनापि वैरतो हृतः ॥ तस्य शुद्धिं समादातु-मयमेतोऽस्ति मेंतिके ॥ ६ ॥ शुठस्य ब्रह्मचर्ये ग । देशवैरयधारिणः । एतस्य विद्यते विद्या । विहायोमार्गगा मनो ॥ ६ ॥ परित्रमति सर्वत्र । हृद्यया विद्यया तया ॥ अस्यार्गला भयो वा न । वर्ततेनःपुरेष्वपि ॥ ॥ ६३ ॥ जगवद्भाषितं श्रुत्वा । वचनं रचनांचितं ॥ स्थिति कृष्णस्य शुश्रूषुः । सार्वनामो व्यजिज्ञ पत् ।। ६४ ॥ नवमो वासुदेवोऽयं । त्रिखंमप्रतायुतः ॥ महावाहुबलोपेतः । संगवेदिष्णुनावतः ।। | ॥ ६१॥ किं नाम का पुर। तस्य । तत्सुतोऽपहृतः कथं ॥ केन प्राग्जन्मवै रेण । तत्सवे मे प्रसादय )
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
२०१
प्रद्युम्न | || ६६ ।। पृष्टे सतीति षट्खंड - नर्वा शुश्रूषया तदा || जिनेन जगदे यहि । शुश्रूषा ते तदा शृ छु || ६७ ।। कृष्ण इत्याख्यया ख्यातो | दारवतीपुरीपतिः । तस्यास्ते रुक्मिणी देवी । देवीरूपाधिकद्युतिः || ६ || तया प्रासूयतादित्य -- प्रद्योत प्रस्फुरदपुः ॥ तनयो विनयोपेत । याजन्मतोऽपि भाग्यवान् || ६ || तद्दर्धापनिकां दातु - मागुर्दास्यस्तदंतिके ॥ तेन तासां ददेऽदनं । प्रविणं निरुपद्रवं ॥ ७० ॥ संजाते दिवसे षष्ठे । निजांगज दिदृक्षया || रुक्मिणीनिलयं प्रीत्या | जग्मिवान पुरुषोत्तमः || १ || विनयः प्रतिपत्तिश्च । विष्णोस्तयापि निर्मिता | स्थित्वा सोऽपि सुतं तवानाययद्दर्शनोत्सुकः ॥ ७२ ॥ रुक्मिण्यापि स्वहस्तान्यां । पुंमरी का दहस्तयोः ॥ चिंतामणिरिवात्मीयः । सुतो दत्तः समीदितुं ॥ ७३ ॥ द्योतयंतं दिशः स्वांग - युतिभिर्वोदय जानुवत् ॥ भूयात्प्र म्ननामाय – मित्युक्त्वा तं ददौ हरिः || १४ || द्राक् प्रतिदीयमानं तं । रुक्मिणीकरयोः शिशुं ॥ जद्वे प्राग्जन्मवैरेण । विचाला धूमकेतुना || १५ || हृत्वा विद्वेषतस्तेन । गते वैताढ्यपर्वते ॥ टंकाख्यायाः शिलायाचो – परि मुक्तः स मृत्यवे || १६ || तस्यायुषा शिशोस्तत्रा - गमविद्याधराधिपः ॥ कालसंवरसंज्ञाको । युक्तः कमलमालया ॥ 99 ॥ विद्याधराधिपेनात्म- नगरं प्रति गच्छता । वि
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
चरित्रं
प्रद्युम्न · मानस्तंजनात्प्रात – स्तेजस्वी ददृशे शिशुः ॥ ७८ ॥ विमानात्स समुत्तीर्य । तं समादाय वालकं ॥ पत्न्याः कमलमालाया | पुत्रियाः समर्पितः || १५ || वर्ततेऽस्य सुताः पंच -- शतानि शौर्यशालिनः ॥ तेज्योऽयं पालनत्वेन । दीनो विचितयिष्यते ॥ ८० ॥ भविष्यति तदा दुःखं । महीयो २१० मम मानसे । तत्सोढुं शक्यते नैव । ततोऽस्याग्रहणं वरं ॥ ८१ ॥ चिंतयंतीति दुःखेन । पुत्रस्यामन्यसंभवात् ॥ पतिना दीयमानं तं । बालकं नाग्रहीदियं ॥ ८२ ॥ तदा जगाद तां पत्नीं । वि.
कालसंवरः ॥ कथं प्रिये न गृह्णासि । बालक मेनमडुतं ॥ ८३ ॥ ततः कमलमालोचे । स्वामिंस्तव सुता मताः ॥ संति पंचशतीमानाः । पुरस्तेषामयं च किं ॥ ८४ ॥ मया स्वीकृतमेतं च । पुवं त्वं मन्यसे न हि ॥ तदा तु प्रत्युत क्वेशः । स्वीकृत एव केवलं ॥ ८५ ॥ श्रुत्वेत्यूचे स यद्येवं । वचित्तेऽस्ति विचारणा || यादद्यप्रभृत्यस्य । यौवराज्यं मयार्पितं ॥ ८६ ॥ उक्त्वेति मुखतो बलं । तिलकेन समर्च्य च || यौवराज्यसुतत्वेन । स्वस्त्रियस्तेन सोऽर्पितः ॥ ८१ ॥ एवं स पुत्रवत्तत्र । पाब्यमानस्तया मुदा । सुखेन वर्धते जानि-- रावाव्यादपि सोऽर्कवत् ॥ ८८ ॥ पुण्यात्संकेतमात्रेण । ख्यातं नाम दिनौ सतां ॥ प्रद्युम्न एव तवापी -- तीव्र तथा ददेऽनिधा ॥ ८९ ॥ यु
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
प्रद्युम्न | क्तः षोमशनिखनैः । षोडशभिश्व हायनैः ॥ हृद्यविद्यादयीप्रोद्य - स्त्रीभृत्पित्रोर्मिलिष्यति ॥ ० ॥ चरित्रं लक्षणानि भविष्यंत्य -- मूनि तस्य समागमे || चमत्कारकराणि च । तान्याकर्णय नृपते ।। ९९ ।। कदापि फलदाता । येऽनविष्यन्न पादपाः ।। फलानि तेऽपि दास्यंति । महांति तत्समागमे ॥ २ ॥ दिन् । दास्यति ते विशेषतः ॥ फलदा इति सौवाख्यां । सत्यीकर्तुमिवावनौ || ३ || सौख्यानि वर्धमानानि । जविष्यति पुरीनृणां ॥ न्यायव्यापारयोगेन । वर्धिष्यंते धनानि च ॥ ९४ ॥ चित्तं चंचलमप्युच्चै - श्वित्तादपि विलोचने । लोचनाभ्यां सुखं तस्या- तु सा ल प्स्यते तदा ॥ ५ ॥ मेघवृष्ट्याहतपुष्प - कदंबशाखिनो यथा ॥ उन्नवसिष्यंति तडोम — राज्यो ह्यभ्युष्टकोटिकाः || ६ || चंद्रं दृष्ट्वा समुडस्य । वेलायाः संभवो यथा ॥ रुक्मिण्याः स्तनजो भा वी । प्रस्रावो वीक्ष्य तं तदा || १ || प्रवर्तते पुरा येषां । प्रीतिः कृत्रिमतान्विता ॥ पयसि सा स्थि1 तिरिव । तन्मिलिता भविष्यति ॥ ए८ || विरोधो जायमानोऽनु - द्येषां प्रीतौ परस्परं ॥ स चापि विलयं तेषां । प्रयास्यत्यविलंबितं || ९ || नवपल्लवनत्वेन । सर्वेऽपि फलिनो डुमाः । तेषां च क्षणत्वेन । तिर्योऽपि सपुष्टयः ।। ६०० ।। तेषां दधिपयःपान - सर्पिः स्वदनतो डुतं ॥
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रद्युम्न
चरित्र
www.kobatirth.org
I
दुर्व्याजावे | पुष्टिमद्देहधारिणः || १ || काणाः कुब्जाः कुरुपाश्व । ये नविष्यति देहिनः ॥ तेऽपि तदा सदाकाराः । सुरूपा वररोचिषः || २ || नागरा वरनागर्यो ! मोदमेदुरमानसाः । विस्फुरिष्यंति गोविंद - राज्यादपि विशेषतः || ३ || रूपवती सचातुर्या । धनाढ्या कामिनीव हि ॥ २१२ | पयागमे तथा द्वारवती नूनं तदागमे ॥ ४ ॥ सचेतना यचैतन्याः । पदार्थाः सकला अपि ॥ सुगत्वं धरिष्यति । यक्त्वा दुर्भगतां निजां ॥ ५ ॥ वैरिणापहृतस्याशु | सुरेण धूमकेतुना ॥ शु
कृष्णकुमारस्य । स्नेहेन मुनिरागतः || ६ || हर्षादर्षकरं तस्य । श्रुत्वा स्वरूपमडुतं ॥ प्रजल्प जिनाधीश | सार्वजौमः सविस्मयः || 9 || तथा प्रोक्तं समासेना -- कर्णितं तन्मया विज ॥ विस्तरेण प्रजल्पास्य । स्वरूपं पूर्वजन्मनः ॥ ८ ॥ ईदृग्नाग्योदय स्तस्या -- बाल्याद्य जवत्कथं ॥ कथं वा तेन देवेन । सार्धं वैरं दुरासदं ॥ ५ ॥ पुनरप्युदिते सार्व -- भौमेनेति मनीषिणा । जि नोऽवग् नरदेव त्वं । यदीच्छसि तदा शृणु || १० || जंबूद्दीपे दितिख्याते । समाश्रिते सुपर्वनिः ॥ पवित्रे भरतक्षेत्रे | देशोऽस्ति मगधाधिः ॥ ११ ॥ शालिभिः पत्रिभिस्तव । शालिलक्ष्मीश्च देशके || वशालिगीतगानेन । शालिग्रामोऽस्ति शोजनः || १२ || ब्रह्मवीजप्रसूतोऽहं । जातियैष्टशत
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
प्रद्युम्न तो मम ॥ वहन्निति स्मयं तत्र । सोमदेवोऽस्ति वामवः ॥ १३ ॥ अमिलेत्यभिधानेन । प्रसिघात.
स्य कामिनी ॥ मानिनीमाननाशाय । रूपेण विधिना कृता ॥ १५ ॥ झुंजानयोर्मुदा जोगा-न. नल्पद्रव्यपूर्णयोः ॥ कायादिकारणैः साध्यं । तन्नार्याधानमादधत् ॥ १६ ॥ आधानसमये पूर्णे | सुषुवाते सुतौ तया ॥ अमिऋतिर्वायुभूति-रित्याख्याथ कृता तयोः ॥ १७ ॥ निर्गधानि प्रसूनानि । यथा किंशुकशाखिनां ॥ न राजते तथा विद्या-विहीनाः पूरुषा त्रुवि ।। १० ।। ध्यात्वेत्यध्यापनाथै ता-पाध्यायसमीपके ॥ विमुक्तौ तनयौ तान्यां । दुरामोच्यावपि दणं ॥ १५॥ पूर्वजन्मैकसंस्कार-वशेनापठतां च तौ ।। बहून्यन्यानि शास्त्राणि । वेदान् विशेषतः पुनः ॥ २०॥ कन्ययो रूपवत्योश्च । दिजातिजातयोस्तयोः ॥ पितृभ्यां यौवने काले । कारित करपीडनं ॥ २१ ॥ एक रूपं द्वितीयं तु । प्रतऽव्यगर्विता ।। ब्राह्मणेषु तृतीयं च । वेदादिपारगामिता ॥ २ ॥ चतुर्थ व्रातृ संयोगः । पंचमं यौवनं वरं ॥ षष्टं ब्राह्मणजातिश्च । सप्तमं लोकमानिता ॥ २३ ॥ एतेष्वपि पदा
थेषु । ह्येकोऽपि दुस्सहो नवेत् ॥ किं पुनर्मिलिताः सप्त । न कस्य मदहेतवे ॥ २४ ॥ ततस्तौ दौ । मदोन्मत्तौ । गनीरवेदिनाविव ॥ जमतश्चानिमानेन । सर्वत्र ग्राम इचया ॥ २५ ॥ वासुपूज्यजि. |
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
प्रद्युम्न नेंद्रस्य । हादशस्य जिनेष्वपि ॥ ब्राजमानं तदा तीर्थ । सम नुत्पापनाशनं ॥ २६ ॥ ज्ञश्च महतचरित्रं ही स्तस्य । शालिग्रामस्य सन्निधौ ॥ श्रास्ते मनोरमोद्यानं । हृद्यानंदप्रदं नृणां ।। २७ ।। सुमना इति | नाम्नाद् । ददो रदोपकारकः ॥ तत्रैव समवासा --दाचार्यो नंदिवर्धनः ॥ ॥ याचित्वावग्रह योग्यं । वनपालस्य सन्निधौ ॥ विनेयैर्विनयान--स्तत्रोत्तीर्णो मुनीश्वरः॥ श्ए॥ निःशेषशिदि तांगानां । शिष्याणां सौख्यशालिनां ॥ अधीत्यध्यापने दृष्ट्वा । वनपालोऽप्यम्मुदत ॥ ३० ॥ मो. दमानेन नत्वा तं । श्रीगुरुं नक्तिपूर्वकं । तेन पौरमनुष्याणां । तदर्धापनिका ददे ॥ ३१ ॥ तदा. ननात्समाकर्ण्य । श्रीगुर्वागमनं वरं ।। सुमतं धर्मिलोकानां । श्राध्वर्गो मुदं दधौ ॥ ३५ ॥ प्रवृतं वनपालस्य । दऽव्यं पुरीजनाः ॥ जाग विवंदिषवोऽवन | भक्तिरामानुषंगतः ॥ ३३ ॥ पाक र्णित यतो येन । ततः सोऽपि समुत्थितः ।। निवासे स्वे समागत्य । प्रचक्रे विधिनार्चनं ।। ३४ ।। गजारूढा नराः केचित् । केचिद्दाजिनमाश्रिताः ॥ रथारूढास्तथा केचित् । केचित्पादविहारिणः ॥ ३५ ॥ धर्मेण वंदितुं केचित् । केचित्कुलकमेण च ॥ प्रमदाप्रेरिताः केचित् । केचित्सौहार्दयो. | गतः ॥ ३६ ॥ वंदनौत्सुक्यतो लोकाः । पथि संघट्टनीभृतः ॥ नगोयानकृतेऽवांउन् । स्वविद्याधर
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न तां भृशं ॥ ३७॥ वृंदारका व प्रोद्य-द्वेषनुषणषिताः ॥ नरास्तथा च कामिन्यो । देवांगना |
| वावतुः ।। ३७ ॥ एकतो मर्यवृंदं च । कामिनीवृंदमेकतः । गुरुं नंतुं ततो याति । प्रीतिपूरितचे
तसा ॥ ३५ ॥ लोकान् मनोझनेपथ्या-जरणै रितांस्ततः । बहिस्तौ गवतो वीदय । श्राई कं. २१५
चिदपृबतां ॥ ४० ॥ किमयेऽमहः किं वा ! तमागस्य महो महान ।। कौमुदीयो महः किं वा । वर्तते नगराबहिः ॥ ४१ ॥ यत एते जना यांति । वस्त्रावपणनषिताः ॥ ग्रामतो बहिरुद्याने । किमस्त्यत्र हि कारणं ॥ ४२ ॥ श्राछोऽवग्नो ब्रह्मपुत्रौ । गुरु नः समागतः ॥ उद्याने हि पुरोपां. ते । तस्य वंदनहेतवे ॥ ४३ ॥ पौराः सर्वेऽपि गति । मोदमेदुरमानसाः ॥ वर्यनेपथ्य नृपाट्याः । परिवारसमन्विताः ॥ ४४ ॥ युग्मं ॥ श्रुत्वेति चित्रितौ चित्ते-ऽवदतां ब्रह्मपुत्रको ।। भोः श्राफ को. स्ति ह्याचारो । गुरोर्जेनस्य तस्य च ॥ ४५ ॥ श्राछोऽवग्गुरखो जैनाः । प्रसिधा वृमिमंडले ॥ पं. चमहाव्रतोपेताः । सकलारंनवर्जिताः ॥ ४६॥ येषां पुत्रकलत्रादिः । स्यादरिंजपरिग्रहः ॥ गुरुंमत्यैश्च तैर्विश्वं । विश्वं खबु प्रतार्यते ॥ ६ ॥ निष्कलत्राश्च निष्पुत्रा । निरारंजपरिग्रहाः ॥ संमताः | साधवो लोके । धर्ममार्गोपदेशकाः ।। ६३ ।। बहिःदालनतो यर्हि । निर्मलाः स्युः शरीरिणः ॥ म
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न स्यादीनां तदा ज्ञेय-मशवं न कदाचन ॥ ६ ॥ विशुधा ब्रह्मचर्येण । य एव निर्मला हि ते ।। नही कथमुच्येत मालिन्य-साधनाजीलशालिता ॥ ६१ ॥ ये लाघवसमन्वीता-स्त एव तारका नृणां
॥ साधवो वहनप्राया । घोरसंसारवारिधौ ॥६६॥ वेदवाह्यास्त एव स्यु-र्ये यझहिंसनोद्यताः ।। म. तिकल्पनया ये च । सम्यगर्थ विदंति न ॥ ६७ ॥ दयादमयुता जैनाः । संयमांचितचेतसः ।। कथं | जीवदयाधर्म । बुवाणा वेदतो बहिः ॥ ६० ॥ मिथोऽभवत्कियद्देला । विवादं कुर्वतोस्तयोः ॥ मू. खैण तेन किं वा वो । विप्राभ्यामिति चिंतितं ।। ६५ ॥ एतेन माननीयेना-चार्येण गुरुणा समं ॥ जयावो यदि वादेन । तदावयोर्यशो महत् ।। ७०॥ हृदये चिंतयित्वेति । सोमदेवदिजांगजौ ।। जिनधर्मानुरक्तं तं । सुश्राई श्राध्मृचतुः ॥ ११ ॥ कदाग्रहेण चेत्ताव-कीना मतिर्दिजेषु न ॥ त. दा याहि त्वया सार्धे । मुधा प्रलपनेन किं ।।७२॥ गदित्वेत्यनिमानेन । विसृज्य श्रावकं च तं ।। अमिऋतिवायुनृती । जग्मतुः स्वनिकेतने ॥ १३ ॥ अथैतौ स्वगृहं गत्वा । नत्वा च पितरौ मुदा ॥ विनयेन विनयोपेतौ । कथयामासतुः स्मयात् ।। १४ । नद्यन्मनोरमोद्याने । दंनेन यतिवेषवान् । श्राचार्यो नाममात्रेणा--गतोऽस्ति नंदिवर्धनः ॥ ११ ॥ धवलांवरचारित्वा--ौनमतप्ररूपिणा ॥ स
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | र्वोऽपि नागरो लोक — स्तेनास्ति विप्रतारितः ॥ ७६ ॥ क्षमावहे तमावां न । व्रजावो युष्मदाया ॥ वादं विधाय जेष्यावो । तं मायाविसितांबरं ॥ 99 ॥ पयं संस्थास्यति हित्रा - एयदान्यत्र पुरे चरित्रं यदि । तदानेन जनः सर्वो। विभ्रमे पातयिष्यते || १८ || घ्यावां ततो वने गत्वा । वादेन सर्व२१ साक्षिकं ॥ तथा निर्जर्त्सयावस्तं । पाखंमिनमखंमितं ॥ १९ ॥ यथापमानतो ग्रामादस्मात्प्रयाति सत्वरं || स्याद्वादवादिनो जैना । अपि म्लानानना यथा ॥ ८० ॥ पितरावूचतुः पुत्रौ । युवां कलायुतावपि ॥ वादं श्वेतांवरैः सार्धं । मा कार्ष्ट हि कदाचन ॥ ८१ ॥ विद्यते मंत्रतंत्रादि-विद्यास्तेषां किलातां ॥ कौटिल्यमन्यदप्येषां । जीवितव्यविनाशनं ॥ ८२ ॥ वेदशास्त्रपरिभ्रष्टाः । सिछांताध्यायिनोऽनिशं ॥ निपुणाः परदेशेषु । परिभ्रमणनिर्मिती || ८३ || तावूचतुरहंकारात । किं rai पितरी मुधा || विजय मलिनांगेन्यो । धूर्तेन्यस्तेभ्य उच्चकैः ॥ ८४ ॥ युष्माकं च प्रसादे - न । कोऽपि सुतो व्रजेत् ॥ ततो विवादिनो यांति । सिंहादिव मतंगजाः ॥ ८५ ॥ यत्रतो किं पुनर्दौ । सुतौ दावपि गतः ॥ श्वेतांबरोऽथवा तत्र । दिगंबरोऽस्तु दंनाक || ६ || यस्मद कियन्मात्री । वराको नंदिवर्धनः || हप्तौ ताविति जल्पित्वा । निर्गतौ वारितावपि ॥ ८१ ॥ युग्मं.
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
W
चरित्रं
२१
प्रद्युम्न - निर्गतोस्तयोः सार्थे | बदवाद्या मिलिता जनाः ॥ निर्गतौ तौ निजोत्कर्षा - दार्तयंतौ च गतः || || कश्चिदति दधः । प्राम्यहं षमंगिकां ॥ कश्चिच्च चतुरो वेदान् । मीमांसामपि कश्च - न ॥ ८ ॥ यान्वीक्षिकीं पुनः कश्चि - धर्मशास्त्रं च कश्चन ॥ कश्चित्पुराणमित्याद्या । हृद्या वि॥ ० ॥ युग्मं || विद्याविनोदवार्ताश्च । प्रकुर्वतां परस्परं । व्यध्वन्यागतां तेषां । न्यग्रोध एक व्यागतः || ९१ ॥ तत्र मनोरमोद्यान - पार्श्ववर्तिवटडुमे ॥ श्रीनंदिवर्धनाचार्य - शि. यः स्थितोऽस्ति सत्यकिः || २ || श्रुतकेवलिवद् ज्ञानी । ध्यानी मौनी क्रियापरः ॥ दृष्टोऽयं प्र· थमं मुंम—स्तं दृष्ट्वेत्युचतुश्च तैौ ॥ ९३ ॥ साधुस्तदाह के यूयं । युष्माभिः कुत्र गम्यते ॥ तावादतुर्द्विजावावां । यावोऽनूचानसन्निधौ ॥ ९४ ॥ सत्यकिः सत्यकीतिश्च । सत्यवाचा विचार्यवक् ॥ यदि त्रयीमुख तर्हि । किंचित् स्थः पठितौ युवां || ६ || तावूचतुर्विशेषेण । वेदाभ्यासविधायि नौ || अपराण्यपि शास्त्राणि । विजानीवस्तपोधन || १ || मुनिः पुनरपि प्रोचे । धनयौवनगर्वि तैः ॥ श्रीयाचार्यसमीपे च । भवद्भिर्गम्यते कथं ॥ ५८ ॥ तावाख्याताममर्षेण । सार्धं त्वनंदिवर्ध नैः ॥ विद्यायाः कौशलं दृष्टुं । यावो वादचिकीर्षया ॥ ९९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
१०
नवाच सत्यकिर्दूरे । यदर्थ गम्यते जनैः ॥ यद्यर्वागेव तसिधि-दूरे तद्गमनेन किं ॥१०॥ सद्यो चविष्यती हैव । युष्मत्प्रत्युत्तरं यदि ॥ तदानूचानपादांते । यानेन किं प्रयोजनं ॥ १ ॥ ततो ममैव युष्माभिः । पृच्व्येतां प्रश्नसंशयौ । गुरौ सति वदेलिष्य-श्वेत्तत्प्रश्नोत्तरं वरं ॥ २॥ जनके सति चेत्पुत्रो । नृपाले सति वा बलं ॥ श्वश्वां सत्यां स्नुषा यहा । कृत्यं करोति तद्दरं ॥३॥ युग्मं ।। इति श्रुत्वा हसित्वा तौ । व्याचदातां मदोछतौ ॥ वर्तसे त्वं कियन्मात्रो । ददयोरावयोः पुरः ॥ ४ ॥ त्वद्गुरूणां गुरुर्यः स्या-त्तेनापि प्राज्यबुधिना।। अस्मत्प्रश्नोत्तरं दातुं । न शक्यते म. नागपि ॥ ५ ॥ ततस्तवैव संदेहो । यः कश्चित्स्याचिरंतनः ॥ विर्तमावादमुनित्वा-स्माकं त्वं पृच तं शठ ॥ ६ ॥ मुनिरूचे विजातीयौ । माकाष्टमतिमानितां ।। मदीयप्रश्ननिर्वाहो । युवान्यां न ज. विष्यति ।। ७ ।। कोपाटोपेन तौ विषा-वृचतुर्यतिवेषभृत ।। न भवेत्प्रश्ननिर्वाहो । भवेद्दा विदि. तं कथं ॥ ७॥ चित्ते स्यात्तव संदेहः । प्रश्नोत्तरविनिर्मितौ ।। कश्चिविधीयतां तर्हि । पणः समस्त मादिकं ।। ए ॥ वाचंयमस्तदाचख्यौ । ये नवंति मुमुदवः ॥ समस्ति सर्वथा नैव । तेषां पणप्र. योजनं ॥ १० ॥ यदा कदाग्रहग्रस्ती । हठात्कथयथो युवां । एवमेवास्तु तदिौ । युवान्यामेव क.
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न थ्यतां ॥ ११ ॥ ज्ञः श्वेतांबरो याति । यथायं विप्रतारकः ॥ समदं सर्वलोकानां । पणस्तथा विधी. जो यते ॥ १५ ॥ विमृश्येत्यूचतुर्विप्रो । त्वं हास्यसि चेन्मुने ॥ तदा निय॑मानोऽसि । निष्कास्यो
गुरुणा सह ।। १३ ॥ दारयावो यदावां वा । जैनस्य पुरतस्तव ।। नवावो जवतो नूनं । शिष्यौ बा. ह्मणजावपि ॥ १४ ॥ साधुः सागरखबश्व-गभीरो मतिवारिधिः ॥ ऊरीचक्रे तयोर्वाक्यं । खं झा. नमप्रकाशयन् ॥ १५ ॥ नजान्यामपि कृत्वेति । पर्ण तावाहतुर्दिजौ ॥ अथ त्वं पृढ भो साधो । त्वदिष्टं प्रश्नमावयोः ॥ १६ ॥ साधुना भाषितं पूर्व । प्रश्नं पृछामि जो हिजो ॥ नमित्यनिहितं ता. भ्यां । स्वोत्कर्षा चित्तकल्पितात ॥ १७ ॥ ततो वाचंयमोऽप्यूचे । निश्चेतुं पुरतो नृणां ॥ वयोर्हि विवादेऽत्र । जवंत एव साक्षिणः ॥ १७ ॥ पुरैव पण एतान्यां । कृतोऽस्ति गवतां पुरः ॥ तस्य निमित्यनिर्मित्यो-य॒यमेव सगासदः ॥ १७ ॥ ___कथयित्वेति निश्चित्य । पौराणां पुरतो भृशं ॥ साधुस्कालिकझान-विचदाणोऽभ्यधत्तमां॥ ॥ २० ॥ यदि युवां हिजो हंत । लोके पंडितमानिनौ ॥ युवां कुतः समायातौ । पृवामि युवयोः पुरः ।। ११ ।। तदोक्तं किमिदं पृष्टं । ज्ञातं वरं समेष्वपि ॥ शालिग्रामात्समायातौ । नैतावदपि वो.
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न | यते ॥ २२ ॥ ताभ्यामित्युदिते साधु - वदन्मृष्टभाषया ।। निवेदितं युवान्यां यत । तत्तु सत्यं द्विजोत्तमौ || २३ || परं मम मनःप्रश्न - जावो गूढप्रजावकः || युवान्यामपि दशान्यां । सर्वथा नावसीयते || १४ || लोकरूटिवददमपि । जानाम्यकथितामपि || मिलाकु दिसंनृतौ । सोमदेव - २२१ | जन्मज || २ || मितिवायुती । नाम्ना दावपि बांधव । वर्तेथे हृद्यविद्याढ्यौ । शालिग्रामनिवासिनौ || १६ || मया पृष्टं परं तत्वज्ञानं हि युवयोः पुरः ॥ तत्वज्ञाता जनो खोके । प्रोच्यते विदुषां वरः || 29 || तत्वज्ञानेन मोदः स्या- - तत्वज्ञानान्महोदयः ॥ तत्वज्ञानार्जने तस्मा - त्कर्तव्यो द्यमो जनैः || २ || अध्येतृभ्यामपि चतु - वैदान शास्त्राणि भूरिशः ॥ तत्वज्ञानस्लेशोऽपि युवान्यां नावगम्यते ॥ शु || यदैकशो मया पृष्टं । गदितुं तन्न शक्यते ॥ प्रश्नस्यान्यस्य निर्वाहः । किं नवद्द्भ्यां जविष्यति ॥ ३० ॥ इत्युक्ते मुनिना तेना- जल्पतां तौ रुषारुणौ ।। रे मूर्ख यत्त्वया पृष्ट– मावान्यामुक्तमेव तत् ॥ ३१ ॥ वेदान्यशास्त्रपवने । वर्तमानः सुधी`खि ॥ ज्ञापयितुं स्वपांमित्यं । लोकेषु किं प्रजल्पसि ॥ ३२ ॥ मुनिः प्रोचे कुधीध्मातौ । मातं वेदवेदिनी ॥ पृष्टं मया समायातौ । युवां कुतो जवादि ॥ ३३ ॥
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न मुनिनोक्तमिति श्रुत्वा । हसंतावाहतुर्दिजौ ॥ अयं पृष्टा महान् यस्तु । स्वरूपं तस्य पृबति नामि ॥ ३४ ॥ नवांतरस्वरूपस्य । वेत्ता कोऽप्यस्ति नृतले ॥ अस्य बुछिपरित्रंशो-ऽथवा किं ग्रथिलो
ऽस्त्ययं ॥ ३५ ॥ श्युक्ते वेदगर्भान्यां । सर्वेऽप्यज्ञानिनो नराः ॥ हस्तताले ददानाश्च । सशब्द जहसुभृशं ।। ३६ ॥ तेष्वेके पंमितप्रझा । अवदस्तत्वबुध्यः ।। मुर्खा अज्ञानतो यूयं । किं हसथाधमा श्व ।। ३७ ॥ अस्यैव पृच्छ्यतां किं त्वं । गतजन्मस्वरूपकं । वचोमात्रेण तत्वज्ञ । सम्यम् जानासि वा मुने ॥ ३० ॥ सत्यं चेति वचस्तेषां । स्वीकृत्य सकला अपि ॥ स्वस्वतर्कणयाप्राक्षुः । पौरा वका विकारिणः ।। ३५॥ स्वकीयमानरदायै । विशेषेण दिजन्मजौ ॥ नपहास्यं प्रकुर्वाणा - वचतां मदोत्कटौ ॥ ४०॥ यदि वेत्सि स्वकीयं वा । परकीयं भवांतरं ।। ब्रूहि बेहि तदा शीघं । स्वविद्वत्त्वं प्रदर्शय ॥ ११ ॥ पौरलोकैरिति प्रोक्ते । विमान्यामपि चादरात् ॥ मुनिः स कथा यामास । तेषां मधुरया गिरा ॥ ४२ ॥ सभ्या नो मे नवं वच्मि । युष्माकमथवानयोः ॥ विनिश्चि. त्य मिथो यूयं । निवेदयत सत्वरं ।। ४३ ॥ श्रुत्वेत्यवदतां विप्रा-वुश्रृंखलौ कुतूहलात् ।। वद त्व. मावयोरेव । जन्मांतरस्वरूपकं ।। ४ ॥ तान्यां निरूपिते साधु-वदनो सजाजनाः ।। अाग्रहा.
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न हामवावेतौ । पृवतः पूर्वजन्म चेत् ॥ ४५ ॥ तर्हि मयोच्यमानं प्रा-जन्मस्वरूपमेतयोः ॥ सावन धानं मनः कृत्वा । यूयं शृणुत चित्रकृत ॥ ६ ॥
- शालिग्रामेऽग्रिमेऽत्रैव । प्रवरः प्रवरदिजः ॥ धनी वनीपकत्यागी । ख्यातोऽनुक्षेत्रकारकः ॥ २२३ ॥ ४ ॥ तस्य शस्यमतेः क्षेत्रो-पांतेऽभवटमः ॥ तदधः शिवयामृत । चित्रं शृगालयामलं ।।
॥ ४ ॥ तृणदाणतः शीत–पानीयपानतः पुनः ॥ तत्तत्र निर्भयं तिष्ट-इपुषा वृहिमाप्तवत् ।। ॥ ४ ॥ निर्भयत्वेन तत्रैव । ससुखं तस्य तिष्टतः ॥ कियंतो वासरा याताः । श्रीमतश्च परस्परं ।। ॥ ५० ॥ तदा दूरनजोमार्गा-दागतं घनाघनं ॥ मातंगमिव गर्जतं । श्यामं प्रवरमैदात ॥५॥ मदवारि करन् राज-लोकमन्मानितागमः ॥ नगलितरजा मेघो । वायुना सममीयिवान ॥२३॥ कथं मयि सति ग्रीष्म-राजस्तापयति दमां ।। शोषयति तडागांश्च । नदीऽहमहीरुहान् ।। ५४ ॥ दीर्घादविरहोद्त-तापायाः पृथिवी स्त्रियाः ।। कामतापं निराकर्तु-मिवाधस्तात्समागतः ॥ ५५ ॥ कांतासंगोत्सुका जाता । निखिलाश्च प्रवासिनः ॥ कर्मापि निखिलं मुक्त्वा । ययुः स्वं स्वं निके तनं ॥ २६ ॥ भामिनीनोगसंयोगे । विजनं मृग्यते पदं । तीव जलदेनापि । कृतं विजनकान
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नं ।। ५७ ॥ कामोद्गृतप्रतापेन । कंपमानशरीरकः ॥ हलोपकरणं सर्व । मुक्त्वागात्प्रवरो गृहे ॥ |
॥ २७ ॥ बहुकालावियोगित्वा-हुक्त्वा च वसुधांगनां ।। स सप्तभिरहोरात्रै-स्तत्संगादिरतोऽनवत्
॥ २७ ॥ तेन मेघेन जंतूनां । दुःखव्याकुलताभवत् ॥ गोमायुयुग्ममप्यासी-दतीवक्षुधयाकुलं । ৪২৪ |
॥६०॥ अष्टमे दिवसे वृष्टे–विस्तौ च कुत्पीडितौ ॥ कृशांगौ च शृगालो तौ। निःसृतौ गुल्मतो बदिः ॥ ६१ ॥ पृथ्वी हलादिसंबछा । दुश्चर्मरज्जवोऽपि च ॥ द्रवीन्तास्तया वृष्ट्या-तिनोगा. दिलमेव हि ॥ ६ ॥ पीडितान्यां क्षुधा तान्यां । क्षेत्र तत्रैव संस्थिताः ।। हलादियंत्रिता बार्दा । भदिताश्चर्मरऊवः ।। ६३ ।। बाणां चर्मरज्जूनां । नदणेनोदरेऽभवत ।। शूलव्यथा तयोस्तीवा । तो मृतौ बाधया तया ॥ ६४ ॥ केनचिहिघियोगेन । तौ हावपि शृगालको ।। जातौ सुतौ युवां मृत्वा-त्र विप्रसोमशर्मणः ॥ ६५ ॥ अल्पकालोषितां पूर्वी । जाति न स्मरथो युवां ॥ ब्राह्मण जातिमासाद्या-भिमानं कुरुथो घनं ।। ६६ ।। समस्तैरपि यदज्य । युवाभ्यां तत्तु भदितं ॥ तथा | पि निंदथः साधून । पौराणां पुरतो युवां ॥ ६६ ॥ खरूपमीदृशं सौवं । समाकान्यजन्मनः॥ सुकृती पुण्यकृत्यानि । करोति पापपिष्टये ।। ६७ ॥ पुण्येन रहितो जंतु-र्दुष्टां जातिमवाप्नुयात् ।।
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तुबं कुलं कुरूपं च । कुत्सितं श्रुतमेव च ।। ६७ ॥ कुत्सितं च तपःकर्म । कुलानं मदनिर्मितेः ॥ चरित्रं
इह लोके परलोके । निंदनीयोऽखिलैरपि ॥ ६॥ ॥ युग्मं ॥ यो नवेत्पुण्यवान प्राणी । जात्यादि
मदवर्जितः ॥ प्रोक्तान्येतानि जव्यानि । लभते नविनां वरः ।। ७० ॥ द्वितीयं च दशांगानि | ज१५ वेयुर्यत्र नित्यशः ॥ लभते मानुषं जन्म । तत्र स्थाने स पुण्यवान् ।। ११ ॥ धर्मादिनिश्चतुर्निः
स्या-दंगमेकं सुखान्वितं ॥ क्षेत्रवास्तुहिरण्यौघ–पशुदासैः समन्वितं ॥ १२ ॥ पुत्रपौत्रादिसंयु तो । मित्रवान वर्णवान पुनः ॥ अल्पातंको महाप्रज्ञो । बुछिमान कीर्तिमान बली ॥ १३ ॥ पूर्वो. क्तेन किलैकेन । युतो वा सकलांगकैः ॥ ट्यादितो वा नवां गैश्च । सुखं चुक्ते महोदयी ॥ १४ ॥ ततो हितैषिणा प्राण-धारिणा पुण्यसंग्रहः ॥ पाथेयाय प्रकर्तव्य । ऐहिकामुष्मिकाय च ।। ३५॥ मक्तेऽन्यभवे चेन्न । विश्वासो युवयोनवेत् । तदा समदं सर्वेषां । प्रत्ययं कमपि ब्रुवे ॥ १६ ॥ यो विप्रः प्रवरः प्रोक्तः । पूर्व स हालिकैः सह ॥ वृष्टिव्यपगमारक्षेत्र-शुरेश्चिकीर्षया गतः ।।७।। तत्रागतेन तेनैव । हलोपकरणं समं । वातेनेतस्ततः क्षिप्त-मदर्शि प्रवरेण तत् ॥ ७ ॥ हलस्य पुरतो रज्ज-मर्धा जुक्त्वा मृतिं गतौ ॥ तो शृगालौ समालोक्य । पतितो प्रचुकोप सः ॥ ॥
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
प्रद्युम्न प्रतिवेन तयोस्तन्वी । विधाय जत्रिके नन्ने ॥ मेटकस्योपरिष्टात्तु । मुक्ते तेन द्विजन्मना ।। ७० ॥
वर्तते ते गृहेऽद्यापि । मूकस्यास्य दिजन्मनः ॥ कौतुकं युवयोश्वेत्त-तत्र गत्वा प्रपश्यतं ।। ७१ ॥ निशम्य वचनं साधो-रक्तवंती महोदरौ ॥ वतिनेतस्य विप्रस्य । मूकत्वं वर्तते कथं ॥ २ ॥ जवाच वचनं वाचं-यमो यः प्रवरो हिजः ॥ मया निगदितः पूर्व । तझीवोऽयं प्रवर्तते ॥ ३ ॥ प्रवराख्येन विप्रेण । कृत्वा यज्ञादिकं बहु ॥ ततो मृत्वातिमोहेन । समुत्पेदे स्नुषोदरे ॥ ४ ॥ प. रिपूर्णे दिने जाते । प्रसूतं स्नुषया तया ।। एधितो वीदय गेहं खं । जातिस्मरणमाप सः ।। ७५ ।। जातिस्मृतिप्रसंगेन । स्वस्वरूपमवेदसौ ॥ दं मे सदनं चैषा । वधूरेष सुतो मम ॥ ६ ॥ अय स्नुषां कथं वच्मि । मातरं पितरं सुतं ।। इति संचिंत्य चित्तेऽसौ । मौनमाश्रितवान् सदा ॥ ७ ॥ नक्तवेति वीदमाणेषु । मनुष्येषु मुमुकुणा ।। शत्रुमित्रसमानेना-कारितो मौनवान् द्विजः | प्रवर प्रवरस्वांत । त्वमत्रागब तुब्बतां ॥ विमुच्य निजयोः पित्रो-र्मुच मौनं महामते ॥५०॥ मौनं मुक्त्वा पितरौ च । त्वमाश्वासय बोधवान् । व्यवहारप्रजल्पे हि । न दोषो महनामपि ॥१॥ तस्मिन्नेव नवे जंतोः । कस्यचित्कर्मयोगतः ॥ जति रिसंबंधा। नवांतरे तु का कथा ।। ए ॥
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। वृंदारकोऽपि तिर्यक्त्वं । चक्री नारकतां व्रजेत् ॥ वासुदेवोऽप्यविष्णुत्वं । बलदेवोऽपि देवतां ।।।३।।
नृपतिः सेवकश्चापि । सेवको नृपतिर्नवेत ॥ संयोगी च वियोगी स्यात् । पुत्रवान पुत्रवर्जितः ॥ ॥ ५५ ॥ बहुकांतोऽप्यकांतः स्या-त्सकुटुंबोऽकुटुंबकः ।। उःखी सुखी सुखी दुःखी । नीरोगी चावि रोगवान् ।। ६ ।। माता प्रिया प्रिया माता । पिता सुतः सुतः पिता ।। माता स्नुषा स्नुषा मा. ता। स्नुषा स्वसा वसा स्नुषा ।। (ए । सांसारिकमिदं रूपं । कर्म वैचित्र्यचित्रितं ॥ जावयन् भ. विकः पुण्यं । कुर्याद्भवविरक्तधीः ॥ एए ॥ कार्यो यत्नस्तथा येन । निंद्यः संबंध ईदृशः ॥ अवा. च्यो वचनेनापि । सर्वथा लन्यतेऽत्र न ॥ ७०० ॥
मुनिवाक्यमिति श्रुत्वा । मौनवान ब्राह्मणाग्रणीः ॥ साधुपादौ नमस्कृत्य । विनयेन न्यवेदय. त् ॥ १ ॥ स्वामिस्त्वदचनेनाहं । विरक्तोऽस्मि भवोदधेः ॥ मेऽथो स्वजनबंधूनां । संबंधे न प्रयो जनं ॥५॥ संसारतारिणी सद्यो । नरकापत्तिवारिणीं ॥ कल्याणकारिणीं दीदां । ततः प्रसद्य दे. हि मां ॥ ३ ॥ नवाच मुनिनायोऽपि । तंप्रति मधुरं वचः ।। यदि दीदाजिघृदा ते । तर्हि महच। नं कुरु ॥ ४ ॥ एकशः पितरौ बंधुन् । स्वजनानिखिलानपि ॥ स्पृष्टया मृष्टया वाचा । प्रजल्पय ।
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न- विजोत्तम ॥ ५॥ स मौनी साधुवाक्येन । कुटुंवं तत्र संस्थितं ॥ दृष्ट्वा गत्वामिलत्तूर्ण । गुरुवाक्यं । नहीन लंघयेत् ॥ ६ ॥ अद्य यावत्पितर्मात-खज्ञा या कृता मया ॥ दंतव्या सा कुटुंबेन | समस्ते.
न मनीषणा ॥ ७ ॥ कोमलानि विनीतानि । श्रुत्वा वचांसि कर्णयोः ॥ कुटुंबं सकलं पित्रा২ইট
दिकं रुरोद दुःखतः ॥ ७ ॥ अद्य यावत्त्वया वत्स । किं वयं विप्रतारिताः ॥ रुदंतः कथयामासुः । सर्वेऽपि स्वजना जनाः ।। ए॥ सोऽजल्पत्स्वजना यूयं । मा रोदिषुर्मुहुर्मुहुः ॥ अनंतशः सुतत्वेन । संजातो गवतामहं ॥ १० ॥ मत्कुटुंबतया यूय-मपि जाता अनंतशः ॥ कस्मिन कस्मिन् नवे मोहो । विधीयते विचक्षणः ॥ ११ ॥ यदि कौटुंबिका यूयं । वर्तध्वे मम वल्लनाः ॥ तथा कुरुत नामोम्य-वतारं निंद्यमीदृशं ॥ १५ ॥ स्वजना जगदुर्वत्स । म उपायः समस्ति कः ॥ येनेदृशो न संबंधः । संप्राप्यते शरीरिनिः ॥ १३ ॥ सोऽवादीदीतमायेन । दीदा जैनेश्वर) यदि ॥ आदायाराध्यते सम्य–विरुधाः स्युन ते तदा ॥ १४ ॥ ततो यदि ममानाष्टाः । शिष्टाचारपरायणाः ॥ स
द्यः प्रसद्य दीदां मे । समर्पयत शर्मणे ॥ १५ ॥ मत्वा तहाचमूचुस्ते । वयं ब्राह्मणजातिजाः ॥ | अस्माकं जनने जैनी। दीदा न सर्वथोचिता ॥ १६ ॥ संसारसुखतो यहि । विरक्तस्त्वं सुतासि
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न चेत् ॥ सन्यासिकं तदा शुद्धं । दास्यामः ममहं तव ॥ १७ ॥ स प्राहागामिकालस्या-पेदा का ही प्रविधीयते ॥ अस्थिरेण यतः केना-गामी कालः समीदितः ॥ १७ ।। यदि सौख्यं कुरुवं मे ।
वल्लभाः स्वजना मम ॥ दत्त जैनेश्वरीं दीदां । महामोहविनाशिनी ॥ १५ ॥ शुभाशुनानि कार्याएये-कांतत्वेन करोति यः ॥ न कोऽपि लगते तस्य । प्रेरकश्च निषेधकः ॥ १० ॥ स्वीकृत्येति वचस्तस्य । पितृत्यां स्वजनैरपि ॥ दत्ता जैनेश्वरी दीदा । तत्रैवाघनिवारिणी ॥ २१॥ वाडवं तं नः वोदिनं । दाणात्समीक्ष्य दीदितं ॥ केचनानित्यतां चित्ते । जानतः प्रावजन् जनाः ॥ २॥ के चित्सम्यक्त्वमूलानि । सद्दादशवतानि च ॥ सम्यक्त्वं केवलज्ञान-दायकं केऽपि केवलं ॥३॥ केचिदैरंगिकाः संतः । सप्तक्षेत्र्यां धनं धनं ॥ वपंतः प्रदिपंतश्च । कर्माणि सुखमासदन् ॥ २४ ॥ केचन कौतुकानांता । पानीय नास्त्रिके गृहात् ।। प्रत्ययं यतिवाक्यस्य । दर्शयामासुरंजसा ॥२५॥ दृग्न्यां ते हे समालोक्य । जाताः श्रघालवो जनाः ॥ संजातौ वातरौ तौ दो। जायांजनाविला. ननौ ।। २६ ।। युवयोः पितरौ जन्म । घिग् वांचापि मनीषितां ॥ यदत्र मुनिनानेना-गतौ वा. दचिकीर्षया ॥ २७ ॥ निंद्यमानौ जनैरेवं । पिलदीनुतदर्शनी ।। अमिवृतिवायुती। जग्मतुर्नि
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित
प्रद्युम्न- जमंदिरं ॥ ॥ पविताववि मूझे हा । हारितौ यद्यतेः पुरः ॥ कथं सदनमायातौ । पित्रा त
त्रेति तर्जितौ ॥ २७ ॥ युवयोः पठनार्थ यद् । अविणं व्ययितं मया ॥ गरिकाया नपरिष्टा-दे.
तल्लेपनवत्कृतं ॥ ३० ॥ पुनः कोपापिता प्रोचे । दुरात्मानौ सुतौ युवां ॥ मया निवारितौ पूर्व । ग२३० मने मुनिसन्निधौ ॥ ३१ ॥ यदि महाचमुलंध्य । गतौ च हारितौ युवां ॥ वकं दर्शयथः कृष्णं । | कथं तर्हि मम स्वयं ॥ ३२ ॥ हास्तिो यदि शास्त्रेण । भवंती तुबचेतनौ ॥ शस्त्रेण विजितस्तर्हि । युवान्यां स कथं न हि ॥ ३३ ॥ सत्यं वक्त्यावयोस्तातो । विदंताविति तावुभौ ॥ रुषाचिंतयतां घातं । साधोस्तस्य निरागसः ॥ ३४ ॥ अर्थसिधिः कथं भावि-न्यावयोरिति चिंतया ॥ पातकाध्य. वसायौ तौ । गमयामासतुर्दिनं ॥ ३५ ॥ त्रियामायां प्रजातायां । चौरवेषं च विभृतौ ।। कृपाणध. न्ववाणादि । शस्त्रमादाय निर्गतौ ।। ३६ ॥
इतश्च विप्रपुत्राच्यां । साकं वादं विजित्य च ।। गुरूणां गदितुं वाद-स्वरूपं सत्यकिर्गतः॥ ॥ ३७ ।। गुरूणामति के गत्वा । कृत्वा वंदनकक्रमं । विनयादचनं प्रोचे। शिष्यो हि विनयी प्रि. | यः ।। ३० ।। विभो वामवसुनुन्यां । समं वादोऽद्य निर्मितः ॥ तत्करणेन मेऽद्यत । प्रायश्चित्तं त
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न दर्पय ॥ ३५ ॥ शिरो धुन्वन गुरुः प्राह । वत्सैतान्यां समं त्वया ॥ यो विवादः कृतस्तीव-स्तरं
न विनिर्मितं ॥ ४० ॥ वर्तते पापिनावेतौ । दुरात्मानौ उराशयौ । यतिघात विधाने हि । निर्दय.
यत्वसमन्वितौ ॥ ४१ ॥ निर्सितौ पितृन्यां च । रात्रावस्यां समेत्य तौ ॥ मरणांतमुपसर्ग च । २३१ | साधूनां प्रविधास्यतः ॥ ४॥ गुरुवाक्यप्रतीति हि । संदधानः स्वमानसे ॥ साधूपसर्गतो जीतो।
जजल्प सत्य किर्वती ॥ ४३ ।। मुनीनामुपसर्गश्वे-ज्जायते मयि सत्यपि ॥ दाणभंगुरशीलेन । तदा किं जीवितेन मे ॥ ४४ ॥ किंतु कश्चिदुपायोऽस्ति । दुष्टान्यां प्रविनिर्मितः ॥ नपसर्गः किले. तान्यां । येन न स्यात्तपस्विनां ॥ ४५ ॥ गुरुजगाद श्रुत्वेति । यत्र वादः कृतस्त्वया ॥ गन खडमना वत्स । प्रदोषे तत्र कानने ॥ ४६॥ वर्तते क्षेत्रपालः स-प्रत्ययस्तदधिष्टितः ॥ तत्पार्श्वे मा. यित्वाझा । स्थेयं ध्यानस्त्वया निशि ॥ ४ ॥ श्रीजिनाख्यामहामंत्र-ध्यानेन संस्थिते त्वयि ।। क्रोधांधौ तौ समागत्य | स्थास्यतस्त्वजिघांसया ॥ ४ ॥ चतुर्विवस्य संघस्य । तदा रदा भविष्यः ति ॥ विधातव्यं त्वया वत्स । वचनं जाषितं मया ॥ भए॥ एवं श्रीगुरुवाक्येन । दामयित्वाखिलानपि ॥ निर्गतः स ततः स्थाना-धर्मध्यानपरायणः ॥ १०॥ आगत्य विधिना तव । याचित्वा
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। तदवग्रहं । क्षेत्रपालांतिके तेन । स्थितं ध्यानकचेतसा ॥ ११ ॥ तावत्तत्र समायातौ । दुष्टौ तौ वा. नहीडवांगजौ ॥ निरीदयैका किन ध्यान-लीनं तौ तोषमापतुः ।। ५२ ॥ वल्लनं पुरुषं वीदयै-काकि
नं वैरिणं पुनः ॥ तन्मानसा हि मोदंते । निजकृत्यविधित्सया ॥ १३ ॥ ततोऽमुं मारयित्वायो । दुरात्मानं तपोधनं ॥ वैरमावां ग्रहीष्यावः । पौरलोकापमानजं ॥ ५४॥ एतदेव वरं जातं । यदयं दृग्पथेऽनवत् ॥ दृग्पथेऽयं यदा जातो । तदार्थसिधिरावयोः ॥ ५५ ॥ श्रावयोर्वर्तते वैर-मेतेनैव दुरात्मना । प्रथमं मारणीयोऽयं । ततो वैरजिघृदाया ॥ १६ ॥ विचार्येति निजे भाले । भृकुटि ज्यां च धन्वनि । यारोप्य प्रोचतुर्तुष्टा-ध्यवसायौ दिजात्मजौ ।। ५७ ॥ रे पापिष्ट मनोधृष्ट । विशि. टाचारवर्जितः ॥ यः पौराणां पुरो वादे । मनुः कृतोऽस्ति तं स्मर ॥ १७ ॥ सत्यकिानलीनत्वान जल्पति मनागपि ॥ तदावितकोपो ता-वूचतुश्च विजांगजौ ॥ ५५ ॥ मौनं कृत्वा स्थितोऽ. सि त्व-मेकाकित्वेन रे शठ । माननंग च कृत्वा नौ । मौनं वा सर्वसाधनं ।। ६० ॥ नदित्वे. ति कनिष्टश्च । ज्येष्टं जगाद बांधवं ॥ वृहत्वात्प्रथमं देहि । प्रहारं त्वं सहोदर ॥ ६१ ॥ सोऽप्याद पूर्वमेवामुं । न हनिष्यामि सर्वथा ॥ यतिहत्यानवं घोरं । पापं शास्त्रेऽस्ति नाषितं ।। ६२ ॥ अनुः ।
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रद्युम्न
चरित्रं
जोऽपि जगौ भ्रात - श्वेत्पापं न ग्रहीष्यसि ॥ यहं कथं ग्रहीष्यामि । पापं तदुद्घातजं ननु ॥ ६३ ॥ एवं विवदमानौता - वाकृष्य धन्व संस्थितौ ।। विचारणां प्रकुर्वतौ । शास्त्राध्ययनयोगतः ॥ ६४ ॥ शास्त्राभ्यासकरो मर्त्यो | विपक्षोऽपि वरो वि ।। दितकर्ता परं नूनं । माभून्मूर्खो जनः कचित ॥ २३३ | || ६ || प्रविधाय ततः प्रोच्चै - विचारणां परस्परं । यागत्य मुनिपार्श्वे तौ । युगपद्वंतुमुद्यतौ ॥ ।। ६६ || तावूर्ध्वकृत्य कोदंमं । समारोप्य च मार्गणं ॥ प्रतिवेन मुनिं हंतु - कामो यावदधावतां || ६ || तावत्तत्पुण्ययोगेन | रक्षां कर्तुमिवोद्यतः ॥ क्षेत्रपालः समायातः । पुण्ये रक्षा ह्यचिंतिता ॥ ६८ ॥ तत्र तेन समेतेन । ददृशाते दृशा भृशं । समुद्घाटितखौ स - शरौ इष्टाशयौ हिजो || ६ || तौ समालोक्य यकोऽपि । वव क्रोधपूरितः ॥ यादृशो दृश्यते प्रायः । स्वनावोऽपि हि तादृशः ॥ ७० ॥ विचारः कोपयोगेऽपि । तद्गुणागुणयोः कृतः ॥ मुनिर्वैरविमुक्तोऽयं । बवैरावि|| ११ || सूक्ष्मस्य वादरस्यापि । रागद्वेषकृतोऽप्ययं ॥ समस्तस्यापि जीवस्या - भयदानप्र दायकः || १२ || लघूनामप्यसत्यानां । वचसां महतामपि । प्रौढेऽपि कारणे जाते । वदेदेष क दापि न || १३ || सच्चित्तं वा ह्यचित्तं वा । प्रनृतमथवा तनु । प्रदत्तं नैष गृह्णाति । निजाचार
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
प्रद्युम्न - विशु || १४ || या रूपेणाप्सरायंते । लावण्योपचिताः स्त्रियः || दांतेऽभिमुखं तासां । रागचरित्र या मनागपि ॥ ७९ ॥ हिरदेषु तुरंगेषु । रथेषु च पदातिषु । जातरूपे च रूप्येषु । ममत्वं नाविद्यते || १६ || तोऽपि नादार - माहरेन्निशि सर्वथा || मरणांतेऽपि नो नीरं । पिपा२३४ | सोऽपि पिबेत् ॥ 99 ॥ महाव्रतयुतस्यापि । मारणार्थ मुनेर्यदि || समायाताविमौ दुष्टौ ! शि. दयामि च तर्ह्यम् ॥ ७८ ॥ संप्रत्येव हनिष्यामि । दुरात्मानांविमौ द्विजौ || मुनिना निहतावेताविति निंदा भविष्यति ॥ १९ ॥ यद्यम् तर्जयित्वैव । मुचामि पापिनाविमौ || विज्ञास्यति कथं लोका । ऽश्वेष्टामेतयोस्तदा ।। ८० ।। दर्शयित्वा प्रगे नृणां । घोरं खरूपमेतयोः ।। पश्चादहं हनिष्यामि । क्रूरकर्मकराविमौ || १ || ध्यात्वेति तेन यक्षेण | स्तंभितौ तावुभावपि ॥ धृतास्त्रौ बह स्तानौ | मंतुमत्तस्करोपमौ ॥ ८२ ॥ थ प्रातः समायाता | जनास्तमजिवंदितुं || मुनिं नत्वान्यकार्याणि । कार्याणि विवेकिनः || ८३ ॥ साधोरुपरि माकार्षीत्कोऽपि दुष्टं मनो जनः ॥ इत्यंगरक्षको मर्त्या —विवैौ किं स्थिता || ४ || कायोत्सर्गस्थिते साधा - वावान्यां स्थीयते कथं ॥ इतीवो स्थितावेतौ । साधुसेवाचिकीर्षया ॥ ८५ ॥ दीयतामावयोर्मोक्षः | कृपालो वय
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३५
प्रद्युम्न का मुने ॥ श्तीव खादंन । तौ वीजयतश्चामरौ ॥ ६ ॥ ताक्वलोक्य देवा-वुद्घाटितकृपा |
कौ ॥ निनंसया गताः केचि-कुति कल्पनामिति ॥ ७ ॥ केचिदंति परुजीव-निकायरदकं मुनिं । समानशत्रुमित्रं च । यद्येनं हंतुमागतौ ॥ ७ ॥ तदेतौ कर्मचांमालौ । ब्रह्मवंशोद्भवावपि ।। एतयोः पठनं चापि । भस्महृतमिवाजनि ।। नए ॥ ब्रवीति नीरुका काचि-दुद्घाटि तकृपाणयोः ॥ स्वरूपमेतयोदृष्ट्वा । मातर्विनेम्यहं भृशं ॥ ५० ॥ काचित्प्रोवाच मानेषी स्त्येि. वाथोऽनयोर्बलं ॥ साधुं हंतुं समेतौ त-द्यक्षेण स्तंजिताविमौ ।। ७१॥ किंवदंती प्रसिद्धैका । स्त्री. मुखे चटिता पुनः ॥ तस्याः स्याद्गुप्तवृत्तित्वं । कथं संगोपनरपि ।। ७२ ॥ पुरुषाणां समूहेन । क. लापेन च योषितां ॥ क्रियमाणा मिश्रो वार्ता । सैव मुखे मुखेऽभवत् ।। ए ॥ __भ्रमतोऽथ नरेंद्रस्य । नगरे तत्र लीलया ॥ प्रसरंतीति तस्यापि । सा गता कर्णकोटरे ।।५।। ततोऽवक्सेवकं ऋमि-पालः प्रवृत्तिरश्रुता ॥ श्रूयतेऽद्य कथं नूनं । श्रमणब्राह्मणस्थिता ॥ ६ ॥ सोऽपि प्ररूपयामास । झातसर्वस्वरूपकः || नद्यानेऽस्ति समायातः । श्वेतांवरस्तपोधनः ॥ ७ ॥ समं मुमुकुणा तेन । सर्वजीवाविरोधिना ॥ अत्रत्यान्यां दिजन्मन्यां । कल्ये वादो विनिर्मितः ।।
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न ॥ ९८ ॥ तान्यां विवदमानाभ्यां । दारितं जनसादिकं ॥ ततः कोपाद्यतिं दंतु मागतौ तौ दुराशयौ ॥ ७९ ॥ कृपालुं सर्वजीवेषु । यतिं तं दंतुमुद्यतौ || विज्ञाय वननाथेन | यक्षेण यंत्रितौ दि जौ || [५०० ॥ तौ वीदितुं प्रयत्येके । ध्यायांत्येके च वीक्ष्य तौ ॥ पुरुषस्त्रीसमूहेन । वार्ता सेव २३६ | विधीयते || १ || सेवकोक्तं वचः श्रुत्वा । जुमीपालोऽप्यववदत् || प्रयास्यामो वयमपि । वदितुं तत्र कौतुकं ॥ २ ॥ सेवकोऽपि दमाजानं । ज्ञात्वा जिगमिषु वने ॥ सामग्रीं रचयामास । करेतुरगादिकां || ३ || तथा नृपोऽपि सामग्र्या । मुनिं नंतुं च कौतुकं ॥ वीदितुं कानने सौवे । स्वनैः कलितौ || ५ || नृपालप्रमुखलों के - देवयोर्द्वयोस्तयोः ॥ स्वरूपं वीक्ष्य नेत्राभ्यां । जिनधर्मः प्रशंसितः || ६ || समस्तेन्योऽपि धर्मेन्यो । धर्म आई एव च ॥ यत्र जीवदयाधर्मः । प्रथमं कथितो जिनैः ॥ 9 ॥ केचिधर्मे प्रशंसंति | जंतुजातसुखावदं || केचन धर्मिणं साधुं । कोधरोधविधायिनं || D || निंदंति पितरौ केचिद् | द्विजन्मनोस्तयोर्द्वयोः ॥ केचित्तावेव पापिष्टौ । दु
विद्यमान || || वार्तायां जायमानाया - मितीतरेतरं पुरे || केनचित्पुरतः पित्रोः । स्वरूपं कथितं तयोः ।। १० ।। युवयोस्तनयाभ्यां ह्यस्तने दिने विनिर्मितः ॥ विवादः साधुना
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | सार्धं | दारितौ तौ तु दुर्मती || ११ || तेन द्वेषेण यामिन्या - मागत्य यतिनोंतिके || घाताय ख प्रमादाय । यावत्तौ धावितौ कुधा || १२ || तावन्मुमुक्षुपुण्येन । समागत्याथ तत्र च ॥ यक्षेण वचरित्रं नपालेन | स्तंभितौ तौ त्रयीमुखी || १३ || निशम्य तत्समाचार | तन्मुखात्कर्णदुःखदं ॥ पितरौ - २३७ | यसा स्नेह – संयोगेन व्यषीदतां ॥ १४ ॥ सदनात्सहसागत्य | कानने साधुसन्निधौ ॥ स्तंभितौ त नौ वीक्ष्या -- रोदिष्टां पितरौ भृशं || १५ || दाह्रा पुत्रौ कथं वादः । कृतस्तपस्विना समं । यदि वादः कृतस्तर्हि | रात्राववागतौ कथं ॥ १६ ॥ व्यहोरात्रं च नृयिष्ट - सुखोचितशरीरयोः ॥ रे सुतौ युवयोरीह - कावस्था समजायत || १७ || विद्यापं विविधैर्वाक्यैः । कुर्वाणैौ पितरावय ॥ मुनिं नंतुम दोयां । दुःखेनानुउतांतमां ॥ १८ ॥ यद्यपि ब्राह्मणैः प्रायो । जैनो मुनिर्न मन्यते ॥ त थापि निजकार्ये स्यु - स्तेऽपि च नमनार्दकाः ॥ १०९ ॥ ततः समीपमागत्य । कायोत्सर्गजुषो यतेः ॥ ध्यानम्य तत्क्रमांभोजं । कथयामासतुश्च तैौ ॥ २० ॥ सर्वजीवकृपाकारी | सर्वजंतु हितावहः || सर्वोपकारकः साधु-स्त्वमेव भुवि वर्तसे || २१ || ततस्तनयनां त्व - मावयोर्वितराधुना ॥ जवेयुर्हि महांतस्तु । प्रार्थनाभंगजीवः || २२ || उपकारिणि यांसो ! भवेयुरुपकारकाः ।। योऽप
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- कारिणि जायेतो-पकारकः म नत्तमः ॥ १३ ॥ इति ज्ञात्वा कृपां कृत्वा । ह्यावयोरुपरि प्रभो ॥ बस एतावन्यायकर्तारौ । बालको मुंच कष्टतः ॥२४॥ रुदंतौ विलपतौ च । वदंतौ दीननाषया ॥ समी
दय दंपती साधुः । कायोत्सर्गमपारयत् ।। २५ ।। पारयित्वा तनूत्सर्ग-मक्रोधः साधुरत्यधात ।। म२३० म कस्योपरि देषः । सर्वथा नास्ति वामवौ ।। २६ ॥ समेतस्य निजं स्थानं । रदा प्रत्यर्थिनोऽपि च
॥ उत्तमैः पुरुषैरात्म-प्राणैरपि विधीयते ॥ २७॥ चिंतयित्वेति यक्षेण । काननस्वामिना निशि ॥ स्तंभितौ मम दार्थ । संभाव्येते श्मौ दिजौ ॥ २ ॥ वार्तामिति प्रकुर्वाते । यावन्मियो यतिदिजो ॥ प्रत्यदी तय तावत्स । दम्पाणिः समागतः ॥ २७ ॥ समेत्य च नमस्कृत्य । यतिनं गुणमंदिरं ॥ नवाच सोऽपि हे साधो । चिंतां त्वं मा कृथा वृथा ॥ ३० ॥ यदि न्यायवतां पुंसां । दं मो मया विधीयते । तर्हि लोकापवादः स्या-त्तावकोऽपि च मामकः ॥ ३१ ॥ अन्यायकारिणां नृणां । दंमदाने मुनीश्वर ॥ प्रत्युताघनिवृत्तिः स्या-यशोवादश्च विष्टपे ॥ ३२ ॥ तत एतौ हनि ध्यामि । शिदादानस्य हेतवे ।। नांतराले त्वया किंचि-त्कथनीयं ममाग्रहात ॥ ३३ ॥ ग्रामस्य प्रथमं त्वस्य । दुष्टनीतिप्रवर्तकं ।। मारयिष्यामि पाल–मपराधविधायिनं ।। ३४ ॥ त्वयि मत्सरि..
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
1
चरित्रं
प्रद्युम्न | णावेतौ | मदोन्मत्तौ द्विजातिजौ || पूर्वमेव यतोऽनेन । वारितौ न निरर्गली || ३ || नवेति वज्रिवज्रानं | दंडमुत्पाट्य पाणिना || निहंतुं नृपतिं यो । दधावे क्रोधनीपणः || ३६ || तदा मामेति निःशेष—रपि प्ररूपिते सति ॥ स्वस्थीते क्षणं तस्मिन्नाचख्यौ विनयान्नृपः ॥ ३७ ॥ २३५ स्वामिन्नदं न जानामि । वादस्वरूपमेतयोः ॥ मया चेानता नैतौ । वारितौ तर्हि दूषणं ॥ ३८ ॥ समस्तैरपि तत्रत्यै—स्तथैव कथिते सति || पासर नाधीशो | नृपमारणकर्मतः ॥ ३५ ॥ सृ
1
वाक्येन । धराधीशान्निरागसः ॥ निहंतुं धावितो यक्ष - स्तौ द्विजावपराधिनौ ॥ ४० ॥ मामेत्यभिदधत्साधु — रन्यधाद्यनायकं || एतयोर्दूषणं नैव । कर्मणां तत्समस्ति च ॥ ४१ ॥ यदस्तदा जगादाप - कारिष्वप्युपकारिणः । तवावज्ञा कृतैतान्यां । मार्यावेव ततस्त्विमौ ॥ ४२ ॥ वाचंयमस्तदा वाच-मुवाच कृपयार्डहृत् ॥ यक्षराज ममाचारं । शृणु त्वं शांतचेतसा || ४३ ॥ योऽन्यार्थ क्रियते जीव - घातः सोऽपि निवार्यते ॥ मदर्थमनयोर्घातं । कथं पश्यामि जो वद ॥ ४४ ॥ - स्माकं यतिनां मार्गे । समस्तमपि तीर्थपैः । कथितं परमब्रह्म - स्वरूपैक निबंधनं ॥ ४५ ॥ जीवनं जीवरक्षायै । मरणं शिवशर्मणे || घोराणामुपसर्गाणां । सहनं कर्महानये ॥ ४६ ॥ कषोपलेन सा
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न हि । यथा घर्षणमंतरा ॥ शुधस्यापि सुवर्णस्य । न जायते परीदाणं ॥ ४ ॥ निषस्य दृढः र स्याप्यु-पसर्गसहनं विना ॥ नवेत्तथा न दो हि । कर्मणां मर्मनेदिनां ॥ ४७ || कैवल्यपदसं. |
प्राप्तौ । हेतू जातौ ततो मम || मारणीयौ कथं यदा-राज त्वया विजाविमौ ॥ ४५ ॥ श्रुत्वेति २४०
यतिना प्रोक्तं । वचो यदो जगौ मुदा । मुनीश न्यायमार्गोत्र । मया स्वीकृत एव हि ॥ २० ॥ मया त्वन्यायमार्गेण । यत्र दंमो विधीयते ॥ तस्मिन्निवारणीयोऽहं । सर्वया श्रमण त्वया ॥ २१ ॥ यतिः प्रोचे त्वयोक्तं य-तत्सम्यकिंतु यदराट् ॥ योनरकदुःखाय । जीवानां हिंसनं भवेत् ॥शा धन्यकारणमप्यस्ति । तयोरमारणे पुनः ॥ यदराज ततो ह्येतौ । मारणीयौ न सर्वथा ॥ ५३॥ य. दो व्याचष्ट संतुष्टः । कारणं यत्त्वयोदितं ॥ महीयसी कृपां कृत्वा । तत्तु मम निवेदय ॥ २४ ॥ इत्युक्ते तेन यक्षेण | जगाद मुनिपुंगवः ।। प्रभृतझानसंयुक्तो । वियुक्तो ऽरितबजे ॥ १५ ॥ ___हारिकानगरीनाथो । नवमो वासुदेवकः ॥ अखंमितयशोवादः। कृष्णनामा जविष्यति ॥१६॥ विद्यमानासु कांतासु । रूपहृद्यासु रिषु ॥ तस्य चाग्रमदिष्योऽष्टौ । जविष्यति गुणोत्तमाः ॥५॥ सत्यनामा रमासस्य-भामानवर्यविग्रहा । रुक्मिणी रुग्मणिश्रेणि-वर्णिता जांबवत्यपि ॥ ५ ॥
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न सती पद्मावती गौरी । गांधारी लक्ष्मणायुता ॥ सुसीमाख्यापि सर्वास्ता । मुक्तिगाः कथिता माः॥
॥ १७ ॥ तासु कांतासु रुक्मिण्या । जांबवत्याश्व कुदिजौ ।। चविष्यत श्मौ बंधू । स्नेहस्निग्धौ वि. | मातृजौ ॥ ६० ॥ श्रीमाने मिजिनेंद्रस्य । द्वाविंशतितमस्य तु ॥ तीर्थे विगलितानर्थे । दीदामेती २४१
गृहीष्यतः ॥ ६१ ॥ शुद्धं चरणमाराध्य । प्रतिबोध्य जनवजान । परिदिप्याष्ट कर्माणि । मुक्तिमे तो गमिष्यतः ॥ ६॥ मारणाही ततोऽप्येतो। न वर्तेते त्रयीमुखौ । जनप्रजावनाकर्तु-स्तव जंतुहितैषिणः ॥ ६३ ।। जांगुलिकाद्यथा मंत्रं । समाकर्ण्य जुजंगमः ॥ कोपाटोपपरीतोऽपि । प्रशां. तविग्रहो भवेत ॥ ६३ ॥ तथा यदो यतेर्वाक्यं । निशम्य शांतमानसः ॥ कृत्वाईबासनोद्योतं । मु. त्वा विप्रो ततो ययौ ।। ६४ ॥ पुण्यापुण्यफलं वीदय । लोका इहैव जन्मनि ॥ चमत्कारधरा जा ता । धर्मकर्मविधायिनः ॥ ६५ ॥ पालोऽपि स्वयं धर्मे । प्रावर्तत विमुक्तये ॥ ग्रामीणानपरान लो. कान् । प्रावर्तयदिशेषतः ॥ ६६ ।। तो दावलि दिजन्मानौ । शांतचित्तौ वदवतुः ॥ काले हि फलदं तीर्थ । साधवो डाक्फलप्रदाः ॥ ६७ ॥ जिनधर्मे धृतश्रछौ । साधूपकारचेतसौ ॥ दामयित्वापराधं । खं । मुनि तौ प्रजजल्पतुः ।। ६७ ॥ अद्यप्रभृति जीवाव-स्त्वत्प्रसादेन हे मुने ॥ श्रावयोपरि
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- दांतिः । कार्या त्वया कृपाबुना ॥ ६॥ ॥ बझानेन प्रकुर्वति । बालाः पितुः पुरो यथा ॥ कृतं त्व. चरित्र यि तथावान्यां । दंतव्यं दमया त्वया ।। १० ॥ अवादीत्साधुरस्माकं । धर्मे सर्वतपस्विनां ॥ वर्तते
जीवमात्रस्यो-परि दांतिरनारतं ।। ११ ।। युवयोरुपरि द्वेष-स्ततो मे न मनागपि ॥ सहतेऽत्रो २४२
पसर्गाश्च । वसुंधरेव संयताः ॥ १२ ॥ जिनधर्मपरो धीमान् । रागद्वेषौ करोति न ।। सुखे दुःखे स. मानो हि । वेत्ति कमैव कारणं ॥ १३ ॥ स्वकीयकर्मयोगेनो-पसर्गा बहतामपि ॥ घोराः समागतास्तर्हि । वराकस्य च किं मम ॥ १४ ॥ शुभाशुनकनावेन । कर्म यादृगुपार्जितं ।। अवश्यमेव तद्भोग्य-मैहिकामुष्मिके जवे ॥ १५ ॥ कस्योपरि ततो न स्तो। रागद्वेषौ दिजौ मम ॥ न विचित्यं भयं मत्तो । युवान्यामपि जातुचित् ॥ १६ ॥ साधुवाक्यमिति श्रुत्वा । व्याचदातां त्रयीमुखी । रागदेषोपसर्गाणां । जेतासि त्वं मुनीश्वर ॥ 9 ॥ मुमुदोस्त्वादशस्याप्या-वाभ्यां घातो विचिं तितः । तत्प्रायश्चित्तदानेनो-घर दुर्गतिपाततः ॥ ७० ॥ ब्राह्मणावपि चांमाल-कर्ममर्म विधायि.
नौ ॥ आवां वर्तावहे नाथ । धर्ममार्ग प्रदर्शय ॥ १७ ॥ श्रावयोः पापिनोरेवं । वहपुःघातचिंत. | नात् ।। संसारतः समुहारो । येन धर्मेण जायते ।। ७० ॥ संसारभ्रमणाडीती। ज्ञात्वा धर्मार्थिनी
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३
प्रद्युम्न दिजो ॥ साधुर्जिनोदितं धर्म-मजल्पत्पुरतस्तयोः ॥ १ ॥ निग्रंथश्रावकाचार-वद्विधाचारने ही दतः ॥ सर्वज्ञेन जिनेंण । हिधा धर्मोऽस्ति जाषितः ।। २ ।। तत्र यो यतिधर्मोऽस्ति । मसत्पंच
महाव्रतः ॥ धीराणामेव माना--मुचितः पालनाय च ॥ ७३ ।। यो धर्मोऽस्ति गृहस्थानां । सु. करः पालनाय सः ॥ सम्यक्त्वं प्रथमं तत्रा-ईद्गुरुधर्मगोचरं ।। ७४ ॥ अणुव्रतानि पंचापि । त्रीणि गुणवतानि च ॥ शिदावतानि चत्वारी–ति द्वादशवतान्यपि ॥ ७९ ॥ द्वाविंशतिरक्ष्याणि । वर्जनीयानि नित्यशः ॥ वजनीयाश्च द्वात्रिंश-दनंतकायकाः पुनः ।। ७६ ॥ तत्र मद्यं मधु मांस । नवनीतं विशेषतः ॥ रजनीभोजनं त्याज्यं । परस्त्रीगमनं पुनः ।। ७ ।। स्वयं पाणिगृहीतायां । स्ने हवत्यामपि स्त्रियां ।। पुसा कामातुरेणापि । विवयं मैथुन दिवा ॥७॥ सूक्ष्मबादरजीवानां । स्थानं संधानकं भवेत् ॥ वजनीयं ततः पाप-जीरुणा व विवेकिना ।। नए ॥ दीनानाथजने देयं । दानं सन्मानपूर्वकं ।। पालनीयं यथाशक्ति । शीलं निर्मलताकरं ।। ५० ॥ विधातव्यं दशप्रत्या
ख्यानमध्यात्तपो वरं ॥ संसारानित्यतां ध्यायन् । नावयेद्भावनां जवी ॥ १ ॥ देवार्चनं गुरुसेवा । । तपः स्वाध्यायसंयमौ ॥ दानमेवं च कर्माणि । षट् कर्तव्यान्यहर्निशं ॥ ७ ॥ क्रोधो मानो महा
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
प्रद्युम्न- माया । लोजः दोगविवर्जितः । विपदा व चत्वार । एते वा विदुरतः ॥ ५३॥ षट्सु जीव. निकायेषु । रदा कार्यात्मजीववत् ।। परोपकारिता चिंत्या । विषिषु जनेष्वपि ॥ ७ ॥
इति श्रीजिनराजोक्तो । धर्मः कर्मविमर्दकः । संसारकममुहार-कारणं वर्तते त्रुवि ॥५॥ यधनो घनो राशि-भस्मसास्क्रियतेऽमिना । तथैकशः कृतेनापि । धर्मेण दिप्यते तमः ॥५६।। माहाम्यमिति धर्मस्य । मत्वा कठिनकर्मभित् ।। नद्यमः सर्वदा कार्यो । युवान्यां धर्म एव च ।।७।। मुनिवाक्यं समाकये । तौ दावपि सहोदरौ ॥ व्रतानि द्वादशाघातां । सम्यक्त्वादीनि भावतः ॥ ॥ एज् स्वीकृतार्हतधर्मों तौ । विज्ञाय स्वांगजौ हृदि । पितृन्यामपि धर्मः स । स्वीचके करुणामयः ॥ एए॥ जैनधर्ममहारत्नं । विप्रवंशेऽतिदुर्खन्नं ॥ मन्वानौ तत्समासाद्य । सतातौ तौ गतौ मुदं ॥ १००० ॥ धर्मरत्नं यतेः पार्थाद् । गृहीत्वा तौ त्रयीमुखौ ।। तस्य क्रमौ नमस्कृय । जग्मतु. निलयं निजं ।। १ ।। केनचित्स्तृयमानौ तौ । निंद्यमानौ च केनचित् ॥ अध्वन्यगबतां वरि-कु. टुंबपितृसंयुतौ ॥ २॥ पितृन्यां सार्धमागत्य । कमात्तौ च विजांगजी ॥ व्रतानि पालयंतौ च । ध. मासक्ती बनवतुः ॥ ३ ॥ पूजयंती जिनेंद्राची । ददतौ दानमर्थिषु ।। कुर्वाणौ तौ कृपां जतौ । ग.
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मयामासतुर्दिनान ॥ ४ ॥ यथायथा वयोवृधि-स्तयोईयोरजायत । तयातयाईते धर्म-कर्मणि न बुधिरैधत ॥ ५ ॥ यथायथा वयः दीणं । तत्पित्रोः समवृत्तमा । तथातथाभवत्दीणा । धीस्तयो
जिनधर्मणि ॥ ६ ॥ दीयमाणपरिणामौ । तत्पितरौ निरंतरं ॥ पुनर्मिथ्यात्वमापत्रौ । तिष्टेनिःस्वे २४५
हि नो मणिः ॥ ७ ॥ कियत्यपि गते घने । मिथ्यात्वशब्ययोगतः ॥ कथयामासतुः सूनू । पितरावस्थिराशयौ ॥ ७॥ रे नंदनौ तदास्माभिः । कारणे धर्म आर्हतः ॥ स्वीकृतोऽमृदय त्याज्यः। स हि वेदपराङ्मुखः ॥ ए ॥ वेदोक्तविधिना धर्मः । कर्तव्यो ब्राह्मणैः सदा ॥ वेदमार्गविलोपे हि। विषाणां स्यादधोगतिः ॥ १० ॥ श्रवणानुचितं वाक्यं । समाकार्य तयोरुनौ । चित्तेऽचिंतयतां जै न-धर्मदायसमन्वितौ ।। ११ ॥ विरुष्वचसोर्दनः । किं प्रत्युत्तरमेतयोः ॥ विनीतत्वादिचार्येति । ताभ्यां किमपि नोच्यत ॥ १५ ॥ कर्मकर्माणि कुर्वता-वथ तावपि बांधवौ ॥ देशवतानि नावेन । पालयित्वा दिवं गतौ ॥ १३ ॥ तत्रोत्पातमहाशय्यां । समुत्पन्नौ स नृषणी ॥ पूरचित्वा च पर्याप्ती
-स्तदा यावस्थिताविमौ ॥ १४ ॥ तावच्चतुःषु पार्श्वेषु । वीजयंत्यश्च चामरान ॥ प्रोचुर्जयजयारावं । सुरूपा देवयोषितः ॥ १५ ॥ वितिं देवलोकस्य । दृष्ट्वा सौधर्मणस्तदा । तो दावपि हृदोर्मध्ये
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- । चमत्कारमवापतुः ॥ १६ ॥ स्वामिनौ केन पुण्येन । सौधर्मेऽत्र समागतौ ॥ अप्राक्षुर्मुदिता देव्यो
। दर्शयंत्यः स्वविव्रमान ॥ १७ ॥ तावूचतुर्दिजन्माना-बावामनवतां पुरा ।। धर्म धाराधितो जैन
-स्तेन समागताविह ॥ १७ ॥ तानिः प्रारब्धसंगीत-नृत्याद्यासक्तमानसौ ॥ पंच पत्योपमानि २४६ | चा-नृतां तौ जीवितान्वितौ ॥ १७ ॥ स्वर्गापवर्गजननं महिमानमुच्चै-रालोक्य येन सुकृतस्य
कृतस्य सम्यक् । सम्यक्त्वमुज्ज्वलमलंकृतितुल्यमंगे । तत्रापि केवलमपालयतां मुदा तौ ॥ २० ॥ धर्मादेव समीहितार्थ मिलनं कष्टेऽपि पुंसो नवे-धर्मादेव कलाकलापकलनं चावाव्यतः सर्वदा ॥ धर्मादेव समृष्वृिधिभवनं प्रत्यूहसंदोहभि-धर्मादेव जगतत्रयप्रसृमरं शुत्रं यशो लभ्यते ॥ २१ ॥ इति पंमितचक्रचक्रवर्तिश्रीराजसागरगणिशिष्यश्रीरविसागरगणिविरचिते श्रीशांवप्रद्युम्नचरित्रे प्रा. म्नजन्मजातमात्रापहरणतच्बुधिकरणार्थनारदमहाविदेहगमनपूर्व नवश्रवणामितिवायुऋतिस्वर्गगमनो नाम षष्टः सर्गः समाप्तः ।। श्रीरस्तु ।
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
॥ अथ सप्तमः सर्गः प्रारभ्यते ॥ चरित्रं
श्रीक्षेत्रे भरतक्षेत्रे । पवित्रे धर्मकर्मन्निः ॥ देशोऽस्ति क्वेशनाशाति-कौशलः कोशलाहयः | ॥ १ ॥ रंगलवंग'नाग-नागवल्लीप्रियंगुभिः ॥ अशोकैश्चंपकैश्चापि । वनानि यत्र रेजिरे ॥२॥ २४७ | यत्र वापी प्रफुल्लाब्ज-लोचना लोकवाना ।। बल्लनेव सुखं दत्ते । जनानां च विलोमिता ॥३॥ याधिव्याधिविनाशाय । पीयूषसदृशानि च ।। सलिलानि यदीयासु । सरसीषु विरेजिरे ॥ ४ ॥ श्रोतस्विन्यो नितंचिन्य । श्वांबुनिधिभर्तरि ॥ मिलंति परमाश्चर्य । ताभिः स हि न माद्यते ॥५॥ प्रसंप्राप्ततलाः कूपा । नपायैस्तुतैरपि ॥ पानीयपूरिता यत्र । सज्जना श्व रेजिरे ॥ ६ ॥ ईक्षणां यत्र निष्पत्ति-यस्त्वेन जनाः सदा ॥ प्रतसितया दुग्ध-पानं कुर्वत्यहर्मुखे ॥ ७ ॥ वार्तायां क्रियमाणायां । विनोदेन परस्परं । दुष्कालस्य च वातापि । यत्र न क्रियते नरैः ।। ७ ।। तत्राऽ. योध्या बलीयोजि-रयोध्या नामतः पुरी ॥ निग्रंथवचनैर्बोध्या। विराध्या न कदा पुनः ॥ ५ ॥ विन्यतः पापकर्मन्यो । जोगकर्मबुभुदया ॥ विरक्ताः परदारेषु । रक्ता जनाः स्वयोषिति ॥ १० ॥ सप्तव्यसननिर्मुक्ता । दानव्यसनधारिणः ।। थासक्ता धर्मकार्येष्व-नासक्ताः पातके जनाः ॥ ११ ॥
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- स्वयं वचनासक्ताः । श्रावका यन्निवासिनः ॥ वामवा व षट्कर्म-निरता विस्ताशयाः ॥ ११ ॥
देवांगना श्व प्रोद्य-पेण यत्र योषितः ॥ अलुतं गुरुवाक्येन । शीलं प्रपालयंति ताः ॥१३॥
अन्यत्र स्थानके येऽन्नः । क्रूरकर्मकरा नराः ॥ तत्र ते प्रभावेण । पुण्यप्राप्तिपरायणाः ॥ १४ ॥ श्त
जिनानां सार्वनौमानां । बलार्धचक्रवर्तिनां ॥ महतामपि माना-मुत्पत्तिस्थानमस्ति या ॥१५॥ तत्रारिजयकारित्वा-दव्यर्थामनियां दधत् ॥ पालोऽरिजयो जाति । प्रजाहितप्रदायकः ॥ १६ ॥ सूर्योदये न पश्यति । कोशिकास्तहिरोधिनः ॥ यामिन्यां चापि कृत्यानि । ते स्वकीयानि कुर्वते ।। ॥ १७ ॥ तथारिजयपस्य । प्रतापेनापि चालुतं ॥ वैरिघुका न पश्यति । रात्रावपि च वासरे ॥ ॥ १७ ॥ युग्मं ।। वर्यते तस्य माहात्म्यं । किं विशारदसंचयैः ॥ प्रोत्तुंगा अपि मातंगा । यत्संगा. उंगसंगिनः ॥ १७ ॥ हया दयावतो यस्य । विजयाश्रितवर्मणः ॥ पवनं निजवेगेन । विजयते सहस्रशः ॥ २० ॥ एकाकिनोऽपि शत्रूणां । बहूनां जयकारिणः ॥ सेवकाः कोटिशो यस्य । स्व. खामिवाक्यकारकाः ॥ २१ ॥ अन्यनारीषु नो बई । कदापि तस्य मानसं || वाचयापि दृढीनृतं । तदा तजंगनीतितः ॥ २२ ॥ शीलं वाचापि यस्य स्या-तं जति सुरा अपि ॥ शीव यस्य ..
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
जयोऽपि संश्रितः || १३ || व्यर्थ लोकेषु कार्पण्यो – दुनृतापवादनीरुणा || श्रितौ दा नगुणेनापि । दस्तौ यस्य महीपतेः || २४ || श्रुत्वा यस्यापि सौंदर्य | कंदर्पो दर्पभागपि ॥ तन्मा परिणामेन | जराजीरुरजायत || २५ || तस्य प्रियंवदा राज्ञी | नाम्ना लोके प्रियंवदा || वि २४ वातिरूपस्य | या विधात्रा विनिर्मिता || २६ || स्वकीयरमणे रक्ता । विरक्ता परपुरुषे || सतीगुणसमायुक्ता । वियुक्ता क्रूरकर्मनिः || १७ || तया वह्ननया साकं । भुंजानो जोगमद्भुतं ॥ शच्या सद सुरखामि वत्कालं गमयत्ययं || १८ || तेन राज्ञा विराजत्यां । पुर्यो श्रीभरसंयुतः ॥ इन्यः समुद्रदत्ताख्यः | श्रेष्टी वसति विश्रुतः ॥ २७ ॥ सदा सोऽयं सदाचारी | विचारी धर्मपतेः ॥ पा पकर्मण्यसंचारी । वाचां रीतिधरस्तथा ॥ ३० ॥ जैनधर्मरतो नित्यं । श्राषट्कर्मपालकः ॥ दस्तीव दानशश्च । दीनोहरणकर्मठः || ३२ || जीवाजीवादितत्त्वानि । प्ररूपितानि पारगैः || जानंस्तदनुसारेण | संसारे स प्रवर्तते || ३३ || देशवतानि विभ्रत्स । शुद्धसम्यक्त्वपूर्वकं । श्रावकेषु दधदेखां । धर्ममाराधयत्ययं ॥ ३४ ॥ तस्य जाय गुणैर्वर्या । धैर्यबुद्धिसमन्विता ॥ यहर्निशं तथा 7र्तुः । परिचर्यापटीयसी ॥ ३५ ॥ हारिणी नामधेयेन । रूपेण चित्तहारिणी || विकारिणी न का
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
प्रद्युम्न मेन । समस्तप्रीतिकारिणी ॥ ३६ ॥ पतिव्रतकधर्म सा । समासक्ता त्वदर्निशं । जानाति निजनानाथाज्ञा-पालनं सुकृतं वरं ।। ३७ ॥ गेहागतस्य मर्त्यस्य । दानौचित्यविनिर्मितेः ॥ पत्युः प्रावर्धय
बोजा-मात्मनोऽपि च सा सदा ॥ ३० ॥ झुंजानयोमिथो भोगान् । दंपत्योर्धनयुक्तयोः ॥ पुत्रस्येदानवद्रही । तयोर्ध मैकचित्तयोः ॥ ३५ ॥ भवेयुः सफलाः पुण्य-संयुक्तस्य मनोरयाः ॥ इति तौ स्वर्गतश्युत्वा । हारिण्याः कुदिमागतौ ॥ ४० ॥ दिवसेषु प्रपूर्णेषु । तऊन्मन्य नृतां शुने । पि. तृन्यां हर्षतश्चके । प्रत्तो जननोत्सवः ॥ ४१ ॥ प्राज्यद्रविणवस्त्राणां । गणः संख्यातिगो मुदा ॥ पुत्रवर्धापनिकायां । पितृन्यां प्रददेऽर्थिनां ॥ ४॥ महतामपि पानां । संनिधानेष्वयाचिनः ।। तेन दानेन संतुष्टाः । संजाताः सकलार्थिनः ॥ ४३ ॥ तयोर्जन्म समाकये । कुटुंबिजिरपि पुतं ।। याचकेभ्यो ददे दानं । पुण्याच्या ह्यखिलप्रियाः ॥ ४४ द्वादशे दिवसे सर्वानाकार्य स्वजना निजान् ॥ नोजयित्वा पितृत्यां च । कृता नामव्यवस्थितिः ॥ ४५ ॥ प्रथमो मणिजद्राह्वः । पूर्ण
जाडो द्वितीयकः ॥ पितृन्यामिति तन्नाम्नी । जनिते सर्वसादिकं ॥ ४६॥ कल्पवृदाविव हौ तौ । | वर्धमानौ महासुखैः ॥ अष्टदायनसंपूर्णौ । बालौ यावर वतुः ॥ ४ ॥ मूर्खत्वं च निराकर्तुं । पि
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तरौ परमोत्सवैः ॥ तावध्येतुमुपाध्याय-पार्श्वे तावध्यमुंचतां ॥ ४ ॥ सर्वा अपि कलास्तस्य । स
मीपे तौ मनीषिणौ ॥ विनयेनाध्यगीषातां । विनयो हि सुखप्रदः ॥ ४५ ॥ यौवने पावने भाति । | क्रमात्समागते तयोः ॥ कचाः शुशुभिरे राका-कलाधरकला श्व ॥ २०॥ कृतार्थस्त्वं जनयितुं । पितरौ प्रेमतस्तयोः ॥ नदवाहयतां कन्ये । रूपलावण्यसुंदरे ॥ २१ ॥ चतुर्वर्गानिलाषेण । साध. यंतत्रिवर्गकं ॥ अभुजेतां समं तान्यां । नोगांस्तो दावपि प्रियान् ॥ ५५ ॥
मुनीशोऽथ पुरोधाने । बहुभिः साधुभिः सह ॥ महेंऽसूरिरुत्कृष्ट-क्रियावान् समवासरत ॥ ॥ ५३ ॥ वसंततौ समायते । दलैश्च कुसुमैः फलैः ॥ प्रेक्षणीया यथा शोभा । काननस्य प्रजाय. ते ॥४॥ अचिंत्यशक्तिसंयुक्ता-न्मुनीश्वरप्रजावतः ॥ वने तत्र तथा सानु-चमत्कारविधायिनी ॥ ५५ ॥ काननस्य स्वकीयस्य । शोभा समीदय तादृशीं ॥ श्रदृष्टचरमेतत्किं । वनेश इति वि. स्मितः ॥ १६ ॥ कश्चिदिव्यानुनावोऽय-मिति जानन्नितस्ततः ॥ यावत्समीदते ताव-दपश्यत्स मुनिप्रतुं ॥ १७ ॥ ददानं देशनां क्लेश-नाशिनी संघसंसदि ॥ तं दृष्ट्वा वनपालोऽपि । प्रणाम मकरोन्मुदा ॥ १७ ॥ प्रणम्य मुनिनाथं तं । वक्तुं वसुमतीपतेः ॥ कुसुमादि स आदाय । ययौ ।
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- हर्षप्रकर्षतः ॥ २५ ॥ यागत्य पार्थिवागार-दार दौवारिकस्य च ॥ दत्वा पुष्पादिकं किंचि-न्मचमि ध्यं तेन समागतं ।। ६० ॥ पुरतः प्राभृतं मुक्त्वा । कृत्वा प्रणाममादरात् ॥ वनपालः दामापाल
"| मवीवदत्सनास्थितं ।। ६१ ॥ प्रनो पत्रप्रसूनोद्य-कलैाजति कानने ॥ मुनीश्वरः समेतोऽस्ति । २१२/ यतिसंततिसंयुतः ॥ ६ ॥ समाकर्ण्य महीशोऽपि । साधोस्तत्र समागमं ।। तस्य दत्वा बहु ऽव्य
मनइंदितुमुत्सुकः ॥ ६३ ।। रीनांकारयोगेन । मेलयित्वा पुरीजनान् । चचाल विपुलापालो। भ. तितो वंदितुं गुरुं ॥ ६४ ॥ मार्गे प्रमोदयन लोकान् । महत्तमसमृधिन्निः ॥ याययौ यावउद्यानसंनिधाने सुवो विभुः ॥ ६५॥ तवद् पतिचिह्नानि । परित्यज्य स्वजक्तये ॥ विवेश वनमध्येऽसौ । विनयी हि नयी नृपः ।। ६६ ॥ समागत्य च सूरींद्रो-पांते दत्वा प्रदक्षिणां ॥ विधातुं मानवं ज न्म । सफलं प्रणनाम सः ।। ६७ ॥ श्रोतुकामो मुनिस्वामि-वचनं दुःखमोचनं ।। सभायां संघपू
र्णायां । यथास्थानमुपाविशत ॥ ६० ॥ रम्या मुनीश्वरेणापि । प्रारेने पुण्यदेशना । संसारसुखस| ताना-मपि मोदप्रदेशना ॥ ६॥ निशम्य देशनां सुरि-पवित्रवकसनवां ॥ थानंदितो नृ: | पोऽपादीत । कर्मबंधननिर्णयं ।। ७० ॥ कथमुत्पद्यते कर्म । कथं कर्म समेधते ॥ तिष्टति वा कथं |
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कर्म । कर्म प्रदीयते कथं ॥ ११ ॥ मुनिराजस्तदाजप-दाकर्णय महीपते ॥ कर्मणां प्रकृतिः प्रा.
ज्या । वर्तते जिनशासने ।। ७२ ॥ सप्तवंचाशता कर्म । प्रादुर्जवति हेतुनिः ॥ परिणामेन तीवेण । तत्करणेन च वर्धते ॥ १३ ॥ मिथ्यात्वेन च तत्कर्म । तिष्टत्यनेहसं बहुं ॥ दीयते शुEसम्यक्त्व
-पालनेन निरंतरं ॥ १४ ॥ मिथ्यात्वपंचकं च दा-दशाविरतयः पुनः ॥ पंचविंशतिः कषाया । योगाः पंचदशात्मकाः ।। १५ ।। थाभिग्रहिकमिथ्यात्व-मनानिग्रहिकं तथा ॥ श्रानिनिवेशिकं
यः--सांशयिकमपि स्फुटं ॥ १६ ॥ धनाभोगिकनाम स्या-मिथ्यात्वं पंचधेरितं । तीर्थकरैर्न राधारः। केवलज्ञानभानुभिः ।। १७ ॥ यो जिनोक्तपृथक्त्वेन । सर्वप्रकारको ग्रहः ॥ दर्शनस्य निजस्यैव । तदानिग्रहिकं नवेत् ॥ ७० ॥ अवक्रण स्वभावेन । स्वकीयदर्शनेऽपि च ॥ स्वान्यदेवगुरु रागो-नाभिग्रहिकमीरितं ।। 90 |जानन्नपि जिनोक्तानि । तत्वानि स्वमनीषया ॥ यो नापि घटयेदर्थी-स्तत्स्यादाभिनिवेशिकं ।। ७० ॥ सूक्ष्मवादरजीवानां । कथितानां जिनाधिपः ॥ श्रखत्ते हृदि संदेहां-स्तत्सांशयिकमुच्यते ।। ७१ ॥ स्यादेकेंद्रियवच्चून्य-मनाः पंचेंद्रियोऽपि च ॥ येन विचारनिर्मुक्त-स्तदानानौगिकं नवेत् ।। ७२ ॥ षमां जीवनिकायानां । घातनं देषनावतः ।। पं.
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न- चेंद्रियमनोव्यापो । हादशाविरतिप्रथा ॥ ३ ॥ संज्वलनप्रत्याख्याना-प्रत्याख्यानान्यनंतकाः ॥
एते नेदाश्च क्रुन्मान-मायालोजसमुद्भवाः ॥ ४ ॥ सम्यक्त्वमिश्रमिथ्यात्व-मोहनीयं स्मितं र.
तिः ।। अरतिश्च जयं शोको । जुगुप्सा नोकषायकाः ॥ ५ ॥ नवेत्सत्यमनोयोगो-ऽसत्यहृयो २५४ | गकस्तथा ॥ सत्यामृषामनोयोगोऽसत्यामृषामनः पुनः ॥ ७६ ।। जायते सत्यवाग्योगो-ऽसत्य
वचनयोगकः ।। सत्यामृषावचोयोगोऽसत्यामृषावचोविधिः ॥ ७ ॥ भवेदौदारिको योग-स्त. | थौदारिकमिश्रकः ॥ वैक्रियमिश्र थाहार-कश्चमिश्रिकयोगकः ॥ ७ ॥ तैजसकार्मणाभ्यां च । योगाः पंचदशेत्यम। ॥ प्रणीता जिननाथेन । श्रछातव्या विवेकिभिः ॥ नए ॥ एतैर्नेदैर्भवेयुश्च । कषायाः पंचविंशतिः ॥ हेतवः सप्तपंचाश-द्भेदाः क्रमाद्भवंति ते ॥ ५० ॥ रुडेणाध्यवसायेन । समयसमयंप्रति ॥ शुनेतराणि कर्माणि । जीवश्व परिवर्धयेत् ॥ १ ॥ लौकिकलोकोत्तरान्यां । मिथ्यात्वाभ्यां महीयसीं ॥ स्थितिं कर्म समाप्नोति । प्रऋतकालदुःखदां ॥ ए॥ दायोपशमिकं ना म । सास्वादनं च वेदकं ।। दायिकमौपशमिकं । सम्यक्त्वं पंचधोदितं ॥ ३ ॥ एतत्सम्यक्त्वपूर्वेण । । यतिश्रावकधर्मयोः ।। सम्यगाराधनाऊतोः । कर्म प्रदीयतेऽखिलं ।। ए । मार्दवमार्जवं दांति
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मुक्तिस्तपश्च संयमः ॥ शौचाकिंचनते सत्यं । ब्रह्मचर्यमितिस्म तत् ॥ २३ ॥ असौ संयमिनां धर्मः
। कथितो जिननायकैः ॥ सम्यक्त्वमूलः श्राद्यानां । स चोक्तो द्वादशवतः ॥ ४ ॥ यः पुण्यवान
भवेडीवो । मोदं जिगमिषुटुंत । स ऊरीकुरुते साधु-धर्म कर्मविमर्दनं ॥ ५ ॥ भवांतरेण | यो जीवो । यियासुरपुनर्भवं ॥ धरेत्सम्यक्त्वमूलानि । स द्वादशवतानि च ॥ ६ ॥ धर्मेणैतेन जंतूना-मष्टानामपि कर्मणां ॥ युक्तानामपि दाढयैन । जायते हि दयो सुतं ।। ए ॥ शानदर्शनावरण-प्रभृतिकर्मलेपिनां ।। पापिनामपि मानां । जायतेऽतो महोदयः । एG ॥ कर्मवृद्धि दयावेवं । मुनीश्वरनिरूपितौ ॥ समाकर्ण्य महीपालो । जगाद रचितांजलिः ।। 00 || समाकर्णय हे नाथ । जंतुजातकृपापर ॥ मयापृच्छ्यत यत्पूर्व । तसर्व कथितं त्वया ॥ १०० ॥ संसारे स्वार्थजा प्रीति–रप्रीतिः सहजेन च । औपाधिकं सुखं दुःखं । प्रजायतेऽननीप्सितं ॥ १ ॥ पंचवर्णात्मकं देव-नायकस्य धनुर्यया ।। तथा स्वजनवर्गस्य । संगरंगा अनेकधा ॥ ३ ॥ प्रद्योतते यथा विद्य
-दल्पकालं निशास्वपि ॥ संपत्तिरपि निःशेषा । तथा ज्ञेया विचदणैः ।। ४ ॥ पंचेंद्रियत्नवा नो | गाः । सदा रोगादिकारकाः ॥ संध्यारागोपमं प्रेम । शरीरं कणनंगुरं ॥ ५ ॥ अल्पकालं सुखावा ।
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- प्ति | बहुकालं च दुःखदं । स्वरूपं संसृतेर्दृष्ट्वा । झुहिनोऽस्मि जवाहिनो ॥ ६ ॥ लोकस्य व्यवहा.
राय । न्यस्य राज्यं सुते निजे ॥ भविष्यति हि मे दीदा। भगवन युष्मदंतिके ॥ 9 ॥ श्राकर्य
नृपतेर्वाक्यं । जगाद मुनिपुंगवः ॥ माकार्षीः प्रतिबंध त्वं । प्रवर्तस्व यथासुखं ॥ ७॥ एकघस्रेऽपि २५६
| यो दीदां । पालयेत्स हि मोदगः ॥ वैमानिकोऽयावश्यं । भवत्यत्र न संशयः ॥ ॥ मुमुकुरवि संसारा-छ्यानध्यातपदार्थकः ॥ जैनी दीदां विना मोदं । न कोऽपि लभते नरः ॥ १० ॥
निशम्येति मुनेर्वाचं । प्रणम्य तत्क्रमद्दयं ॥ राजा जगाम धाम खं । संवेगरसपूरितः ॥११॥ गत्वा गेहे महाहर्षा-हत्वा राज्यं च सूनवे ॥ चास्विं समुपादत्त । पार्थिवः स्वजनैः सह ॥१२॥
पदीदास्वरूपं च । वीदयाकर्य गुरोर्वचः ॥ पूर्णो वैराग्यरंगेण । श्रेष्टी वनव कोविदः ॥ १३ ।। न्यस्य जारं कुटुंबस्य । योरपि तनूजयोः ।। कल्याणसुखसंप्राप्तौ । श्रेष्ट्यपि प्रावजन मुदा ॥ १४ ॥ तश्च श्रेष्टिनः पुत्रौ । नत्वा मुनीश्वरक्रमौ ॥ गृहस्थमार्गमप्राष्टां । दीदामादातुमदमौ ॥ १५ ॥ चारित्रग्रहणे शक्ति-र्नास्ति सांप्रतमावयोः ।। कृपालो त्वं कृपां कृत्वा । गृहिधर्म प्रदर्शय ।। १६ ।। मुनीकोऽपि तयोर्वाक्य-माकर्य श्रुतिगोचरे ॥ धर्म प्रकाशयामास । गृहिणामपि सौख्यदं ॥१॥
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मिथ्यात्वं प्रथमं त्याज्यं । धार्य सम्यक्त्वमुत्तमं ।। तदूषणानि हेयान्या-देयानि ऋषणानि च ॥ |
॥ १७ ॥ यथाशक्ति व्रतान्यंगी-कर्तव्यानि विवेकतः ॥ पालनीयान्यनीचार-वर्जितानि निरंतरं
॥ १५ ॥ सप्तक्षेत्र्यां तथा दीन-मनुजानां समुध्धृतौ ॥ न्यायोपार्जितवित्तानां । देयं दानं यथो. २५७ चितं ॥ २० ॥ शिष्टाचारः समं धर्म-कर्मविचारमाचरेत् ।। कुलशीलसमाचार-रुदहेतान्यगोत्रजः
॥ ५१ ॥ अक्षुः प्रकृतौ सौम्यो । मध्यस्थः सौम्यलोचनः ॥ सत्कथो गुणरागी च । सदादियो विशेषवित ॥ १२ ॥ सुपदो दौर्घदर्शी चा-क्रूरो लोकप्रियोऽशवः ।। लजाबुः सदयो जीरुघानुगो विनीतकः ॥ २३ । लब्धलदः कृतज्ञश्च । परेहितार्थकारकः ॥ सौंदर्येण स्वरूपस्य । लो. कांवकप्रमोदकः ॥ २४ ॥ गुणैरित्येकविंशत्या । संयुतो यः पुमान् भवेत् ॥ स द्वादशवताईः स्याद् । गृहवासेऽपि सद्गतिः ॥ २५ ॥ श्रुत्वेति तौ मुनींद्रस्य । वचनं पापमोचनं ॥ सम्यक्त्वप्रथमानि दा
-दश व्रतानि बिभ्रतुः ।। २६ ।। तो व्रतान्युररीकृत्य । नत्वा च मुनिपक्रमौ ।। मन्यमानौ कृतार्थ त्व-मगचतां स्वमंदिरं ॥ २७ ॥ देवार्चनं प्रकुर्वाणौ । त्रिकालं नावपूर्वकं । दयां प्राणिगणे दानं । ददानावर्थिपूरुषे ।। १० । जनयंती महातीर्थ यात्रां व्यव्ययेन च ॥ ध्यायंतौ जिनपध्या
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५७
प्रद्युम्न- नं । तपतौ निजशक्तितः ॥ २० ॥ जिनप्रणीतशास्त्राणि । शृण्वानौ गुरुसन्निधौ ॥ परोपकारचेत. न स्त्वं । धरती धर्मबंधुरं ॥ ३० ॥ सर्वकालोचितान जोगान । झुंजानौ च यदृबया ॥ गमयामासतुः
कालं । तो दौ सुखेन देववत ॥ ३१ ॥ चतुर्निः कलापकं ॥
अथान्यदा मुनिः कश्चिद् । ज्ञानी ध्यान्यागमदने ॥ तत्समागमनं श्रुत्वा । निनंस तो बनु. वतुः ॥ ३५ ॥ वंदितुं तं मुनि याव-त्तावगातां प्रमोदतः ॥ चांमालो मिलितस्ताव-त्तयोः शुनी. युतोऽध्वनि ॥ ३३ ॥ शुनीयुक्तेऽपि चांमाले । नेत्रे तयोरतुष्यतां ।। नृनेत्रे एव पूर्व हि । रागद्दे षैकसूचके ।। ३४ ।। योरालोकनादेव । भ्रात्रोविहिततोषयोः ।। भृशं तुतुषतुर्नेः । शुनीचांमालयो. रपि ॥ ३५ ॥ आलिंग्यते मिथो शीघ-मिति मोहसमुद्भवः । चतुर्णामपि चित्तेऽन-संबंधात्पू. वजन्मनः ।। ३६ ।। गबतोद्धिजयोर्मार्गे । चांमालोऽपि शुनीयुतः ॥ मोहोडेकेण तत्सार्ध-मानव
तुमुत्सुकः ॥ ३७ ॥ विप्रान्यामपि मोहेन । निषेधुं न च शक्यते ।। चत्वारोऽपि ततः सार्ध । य. तिनं वंदितुं गताः ॥ ३० ॥ श्रावकाभ्यां दिजन्मन्यां । वंदितो मुनिरादरात् ।। तथा शुनीश्वपाकाज्या-मपि तत्सार्थयोगतः ॥ ३५ ॥ नत्वा पुरो निषसानां । चतुर्णामपि सौख्यतः ॥ देशना मुः ।
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न निनारेने । मुनिर्हि धर्मदेशकः ॥ ४० ॥ धर्मोपदेशमाकर्ण्य । संसारब्रमनाशिनं ॥ नन्नान्यामपि
विप्रान्या-मपृच्च्यत तपोधनः ।। ४१ ॥ प्रभो ह्यत्रोपविष्टौ स्तः । शुनीचांडालकाविमौ ॥ अनयो. श्वावयोर्मोहे । को हेतुकः प्रवर्तते ।। १२ कालत्रयस्वरूपस्य । वेत्ता नेत्ता भवं मुनिः ।। नवांत. रमन्नाषिष्ट । विप्रयोरुत्नयोरपि ॥ ३ ॥ शालिग्रामे पुरावता-मेतो ब्राह्मणवंशजौ ॥ श्राख्यया सोमदेवोऽन-दमिला च तदंगना !! 18 ॥ नभयोरपि दंपत्यो-रिभ्ययोः स्नेहपूर्णयोः ॥ षट्कमासक्तयोः पुत्रौ । तयोरभवतं युवां ॥ ४५ ॥ युवयोः प्रश्रमस्याख्या-मिऋतिरभवत्परा ॥ वायुन. तिदितीयस्य । पितृन्यां प्रविनिर्मिता ।। ४६ ॥ पितरौ तु प्रभूतेन । मिथ्यात्वेन विमोहितौ ।। भृशं बनवतुर्नित्यं । जैनधर्मपराङ्मुखौ ॥ ४ ॥ वेदान्यासकरौ नित्यं । शौचधर्म च विव्रती ।। तर्पणश्राम्होमादि-निजकर्तव्यतत्परौ ।। ४७ ॥ युवयोः कष्टसंयोगा-दादृतजैनधर्मको । जुक्तवांतपरमाना-विव वाताहतोदितौ ।। Hए । त्रिनिर्विशेषकं ॥ पाहतश्रेयसो वांत्या । तस्यैव च जुगु. प्सया ॥ युवयोः पितरौ मृत्वा । प्रथमे नरके गतौ ।। १० ।। ये निंदामपरस्यापि ! जुगुप्सां वा प्रकु. वते ॥ ते यांति नरकं घोर-मसंख्यदुःखदायकं ॥ २१ ॥ विशेषाज्जिनधर्मस्य । जैनवाक्यरतस्य च
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्नः ॥ ये नराः कुर्वते निंदां । भवेत्तेषामधोगतिः ॥ ५ ॥ चैत्वायुनरके तत्र । पंचपट्यप्रमाणकं ॥
अयोध्यायां समुत्पन्नौ । शुनीचांमालकाविमौ ।। ५३ ।। शुनी या वर्तते सा तु । जननी युवयोर. | तु ॥ श्तो जवे तृतीयस्मिं-श्वांमालो जनकः पुनः ॥ १४ ॥ पूर्वजन्माभिसंबंधा-देतयोर्युक्योरपि।। २६० | स्नेहः प्रजायते प्रायः । स्नेहो हि पूर्वजन्मजः ॥ ५५ ॥ जैनधर्म समाराध्य । युवां ततो दिवं गतौ
॥ स्वर्गाच्च्युत्वा च संजातौ । श्रेष्टिपुत्रावुनावपि ॥ ५६ ॥ तीव्रमिथ्यात्वसम्यक्त्व-फलं समुपलान्य ते ॥ भवे तत्रैव वान्यत्र । दुःखसौख्यनिबंधनं ।।१७।। पूर्वजन्मस्वरूपं च । निजपित्रोनिशम्य च ॥ जातौ संवेगसंपूर्णा-वुभावपि सहोदरौ ॥ २० ॥ नवेयुरुत्तमाः पुत्रा । ये धर्ममतिघारिणः ॥ स्व. कीयौ पितरौ धर्मे । ते स्थापयति नक्तये ॥ २० ॥
विचार्येति कृतार्थत्वं । संपादयितुमात्मनोः ।। दापयामासतुर्धर्म । तौ पित्रोः साधुसन्निधौ ॥ । ६० ।। पूर्वजन्मतनूजान्यां । वाचंयमसमीपतः ॥ पाहतो दापितो धर्म-श्वांडालेन धृतो मुदा ॥ | || ६१ ॥ श्वपचेन यथाधारि । जैनधर्मः सुखावहः ॥ जगृहे सारमेय्यापि । धर्मस्तेन समं तथा ॥ । ॥ ६ ॥ कथं गतिः कथं जातिः । कथं योनिः कथं जनिः ॥ ब्रमद्भिः संसृतौ जीवै-विस्मयस्था
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१
प्रद्युम्न नमाप्यते ॥ ६३ ॥ चिंतयंताविति स्वांते । जैनधर्मप्रनावतः ॥ भावयंतावनित्यत्वं । ताव वृतां च ज. नसन्मनः ॥ ६४ ॥ तो भवे तृतीये का । बनव जातिरावयोः ॥ मिथ्यात्वपापयोगेन । कीदृशी वि.
द्यतेऽधुना ॥ ६५ ॥ स्मरंती यतिवाक्येन । स्वकीयां जातिमुत्तमां ॥ शुनीचांमालको चित्ते । दध. तो दुःखमुच्चकैः ॥ ६६ ॥ यथावयोः समुछारो । नविष्यति विनिश्चयात् ॥ प्राप्त्या जैनस्य धर्मस्य । तो संतुतुषतुर्भृशं ।। ६७ ॥ चत्वारोऽपि यथा साध । समागता निसया ॥ तथा प्रतिगताः स्थानं । मुनि नत्वा प्रमोदतः ।। ६० ।। सम्यक्त्वपूर्वकाणि दा-दशवतानि ददवत् ।। सम्यगाराधया. मास । चांडालोऽपि कुकर्मकृत् ।। ६५ ।। धाराध्य मासमेकं स । व्रतानि तानि नावतः ॥ मृत्वा नंदीश्वरे देवः । पंचपल्यायुषाजवत् ।। ७० ॥ पालयित्वा दिनान सप्त । धर्म कुगतिदारकं ॥ तत्रैव नगरे राज्ञ-स्तनया समजुच्चुनी ॥ ११ ॥ वर्धमाना शशांकस्य । कलेव कलयानिशं ॥ यौवनं पावनं साप्ता । कामिमानसविस्मयं ॥ १२ ॥ तस्या वीक्ष्यान्यदा रूपं । नृपश्चिंतां चकार च ॥ एत. स्याः को वरो भावी । कलारूपादिसंयुतः ॥ १३ ॥ पुत्रीमेनां प्रदास्यामि । तस्मै वराय शर्मणे ॥ | नविष्यति रुचौ योऽस्या-श्वातुर्यकमलायुतः ॥ १४ ॥
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
इति संचिंत्य नृपेन | स्वयंवर मंडपं || प्रारभ्याकारिता नृपाः । सुरूपा बलगर्विताः ॥ १५ ॥ चरित्रं तत्रागतेषु नृपेषु । नंदीश्वरात्सुरो व्रजन् | नंतुमाहूत चैत्यानि । प्रसंगादवतीर्णवान् ।। ७६ ।। दृष्टस्तेनावतीर्णेन । स्वयंवरणमंडपः | कौतुकान्मर्त्यरूपेण । तत्र वृंदारकः स्थितः ॥ 99 ॥ अलंका२६२ रेण संयुक्ता । पुरतो वेत्रधारिणी । यावदेति सभां कन्या | विरुदश्रुतिपूर्वकं ॥ ८० ॥ जाया ज न्मांतरीयं | वर्तते मम निश्चयात् ॥ अवधिज्ञानतस्ताव - कन्या तेन विलोकिता ॥ ८१ ॥ भवत्रयस्वरूपं यद् | भुक्तं विमंबनाकरं || तत्किं विस्मारितं मुग्धे । सेति देवेन भाषिता ॥ ८२ ॥ संसारपापवृक्षस्य । दुर्गतेः फलवर्धकं || स्वयंवरे त्वया किं नु । प्रारब्धं पाणिपीडनं ॥ ८३ ॥ यद्यापि प्रतिबुध्यस्व | मुक्त्वा च करपीमनं || अनंतसुखसंपादि । त्वं कुरु चात्मसाधनं ॥ ८४ ॥ यासनाराधितधर्मा | ये जवंति शरीरिणः । तेषामल्पोपदेशेन । प्रतिबोधः प्रजायते ॥ ८५ ॥ यासकृतधर्मत्वात् । स्नेहाच्च पूर्वजन्मनः ॥ वाक्येन नाकिनस्तस्य । प्रतिबुका कनी च सा ॥ ८६ ॥ उन्मार्गात्प्रतिवादयेत । यथा निपादिना गजः । तथा तदुपदेशेन । सा कन्या प्रतिवालिता || कावा | मृत्वा च संसृतिस्थितिं । वैराग्यात्साग्रहीदीदां । श्रुतसागरसन्निधौ ॥ ७८ ॥
1
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न विबुधैरप्यसंभाव्यं । किमेतत्सहसाभवत् ॥ विलदवदनाः प्रोचु-रिति सर्वेऽपि विस्मयात् ॥ ७ ॥ नही परं केनापि न झातं । तत्स्वरूपं मनागपि ॥ स्वयंवरेऽप्यहो दीदा-गावस्तुबजवस्थितेः ॥ ७० ॥
साध्वी दीदां समादाय । समाराध्य ययाविधि ॥ जित्वा स्त्रीलिंगमुत्पेदे । प्रथमे त्रिदशालये ॥ ॥ १ ॥ धर्मतो नरकलेदो । दुष्टयोनिन धर्मतः । स्वर्गमोदावपि धर्मा-धर्मः कार्यस्ततो बुधैः॥ ॥ २॥ प्रसंगेन तयोः पित्रोः । स्वरूपं पूर्वजन्मनः ॥ प्ररूपितं समासेन । प्राज्यवैराग्यकारणं ॥ ॥ ए३ ॥ अथ तौ श्रेष्टिनः सूनू । प्रणम्य चलितौ मुनिं ।। गतौ निलयमात्मीयं । जैनधर्मपरायणौ ॥ए। ।। सम्यगाराध्य धर्म तौ । पूर्णीकृत्यायुरेहिकं ।। भोक्तुं च परलोकस्य । सौधर्मे दिवि ज. ग्मतुः ॥ ५५ ॥ धाराधरे ननोनागे । यथेंद्रधनुरुद्भवेत् ।। तथैवोत्पादशय्यायां । प्राऽनवति निर्जरः ॥ ५६ ॥ तत्र देवांगनाभिश्च । स्पृहयितुं मनस्तयोः ॥ पारेने प्रवरं नृत्यं । गीतगानपुरस्सरं ।। ॥ ७ ॥ अंतर्मुहूर्तकालेन । सर्वेऽत्र तरुणोपमाः ॥ सर्वांग वृषणोपेता । भवेयुरजराः सुराः || केशास्थिमांसकरज-रोमासृत्वग्विवर्जिताः ॥ पुरीषमुत्रनिर्मुक्ता । नवंति देवयोनयः ॥ ॥ || मेषोन्मेषोप्रिताः सर्वे । चित्तोलकार्यसाधकाः ॥ स्फाराम्लानसृजो मेरुर्ध्वगाश्चतुरंगुतैः ॥२०॥
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न ध्यानलीनमनस्कानां । सुधियां योगिनामपि ॥ स्वकीयानिः कलाभिर्ये । मोहयंति मनांसि च ॥ नमि॥ १ ॥ ताभित्रिदशकांतान्निः । कांतानिः सह लीलया ॥ भुंजते विविधान नोगान् । ममाः सुख
पयोनिधौ ॥ ५॥ पुण्यैव्यं भवति नविका चरिशोगाविनाकृत । पुण्यै:ला सततमतुला मेदि२६४ नीपालयोग्या ।। पुण्यैः कीर्तिः स्फुरति जगति प्राज्यराज्यप्रदात्री । पुण्यैः स्वर्गः सकलसुखदः स्या
क्रमेणापवर्गः ॥ ३ ॥ इति पंडितचक्रचक्रवर्तिपंडितश्रीराजसागरगणिशिष्यपंमितश्रीरविसागरगणि. विरचिते श्रीशांवप्रद्युम्नचरित्रे तृतीयनवमाणिभऽपूर्णजद्रजिनधर्मश्रवणसौधर्मगमनो नाम सप्तमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥ अथाष्टमः सर्गः पारन्यते ॥ श्रयायोध्येति विख्याता । नगरी प्रवरर्डिका ॥ विद्यते धनधान्याब्या। वियुक्ता विपदालिभिः ॥ १ ॥ जाति तस्यामयोध्यायां । पद्मनान इति प्रतः ॥ पद्मनान व प्रोद्य-पराक्रमेण यसा ॥ ५॥ तस्यासीघारिणी राझी । वरेण्या गुणसेवधिः । स्वर्गाच्च्युत्वा सुपर्वाणौ । धारिण्याः कुदि
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५
प्रद्युम्न मीयतुः ॥ ४ ॥ परिपूर्णेन कालेन । हावप्यसृत सा सुतौ ।। तेजःपुंजेन संयुक्तौ । मातमशशिनाः | चम्ति विव ।। ५ ॥ पितृन्यां विहितौ नाना । तो च द्वौ मधुकैटन्नौ ।। वर्धमानावतां तौ । बलदेवाच्यु.
ताविव ॥ ६॥ यौवने नृपकन्यान्यां । धन्यान्यां खलु संमदात् ॥ पितृन्यां कारितं पाणि-पीमनं सुतयोस्तयोः ॥ ७ ॥ अन्येरुद्यदुद्योत-कलावंतावियोध्धुरौ । चातुर्यवौ तौ वीदय । हृष्टो वप्ता व्यचिंतयत् ॥ ७ ॥ विनीतास्तनया चार्या । रूपवत्यो गुणान्विताः ॥ बांधवाः स्नेहला भृत्याः । कार्यनिर्मितितत्पराः ॥ ५॥ मनुष्येषत्तमा जातिः । शुद्धं कुलं कला वसः ॥ प्रोत्तुंगा हस्तिनश्चा श्वा । गेहे द्रव्यमनर्गलं ॥ १० ॥ संसारेऽत्र पदार्था ये । भवेयुः सुखकारिणः ॥ ते सर्वेऽपि मया तब्धाः । पूर्वपुण्यप्रजावतः ॥ ११ ॥ ततोऽहं सुकृतं कुर्या । तथा पापदायंकरं ।। यथा प्रजागते मो. द-स्तेन पुण्येन शाश्वतः ॥ १५ ॥ विचार्यति नृपो राज्यं । समर्प्य मधुनंदने ॥ कैटने यौवराज्यं च । प्रावाजीद्गुरुसन्निधौ ॥ १३ ॥ प्राज्या राजात्मजास्तेन । साध प्रवजिता मुदा ॥ स्त्रीणामे. कसहस्रं च । साधयितुं शिवास्पदं ।। १४ ॥ यो यत्साधयितुं प्रायः । प्रयत्नं कुरुते पुमान् ।। साधयत्येव तत्कार्य । तेनेति सूक्तिराददे ।। १५ ।। पालनेन महाराज-नीत्यास्तान्यां निरंतरं ॥ विस्मा
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
१६६
प्रद्युम्न - रितः पिता सर्व — लोकानां सुखदानतः || १६ || भीमकांतगुणाभ्यां च । राज्यं पालयतोस्तयोः ॥ शत्रवः शिश्रियुमैत्रीं । तां मित्राण्यधिकां पुनः ।। ११ ।। नृयः पुरुषपूर्णायां । सभायामन्यदा स्थितः ॥ नृपतिर्नगरे कोला - दलं शुश्राव पुष्कलं ॥ १८ ॥ तत श्रुत्वा पार्थिवः प्राह । प्रतीहारान् धृतायुधान् ॥ किमेतदश्रुतं पूर्व । मदीये श्रूयते पुरे || १५ || विनयेन प्रतीहारा | अन्यधुर्धरणीध वं || स्वाभिन्नस्ति नृपो जीमो | नाम्ना दुर्गबलोत्कटः ॥ २० ॥ स हि प्रचुरया धाट्या | देशान् ग्रा मान् पुराणि च ॥ सार्थान् धृतप्रतार्थान् । निःशंको हृदि बुंटति ।। २१ ।। स समेतोऽस्त्ययोध्यायाः । समीपे करुणोतिः ॥ दरतेऽसौ पुरोपांते । चरतश्वापि चतुष्पदान् || २२ || तेन सर्वोऽप्ययं लोको | नागरीयो भयडुतः ॥ बहुकोलाहलारावं । कुरुते हृदि विह्वलः || २३ || इति श्रुत्वा कुलामात्यान् । जगाद जगतीपतिः । ललाटे भृकुटिं कृत्वा । कथं रे ज्ञापितं न मे ॥ २४ ॥ तदावदन्नमात्यस्तं । नाथ त्वमसि बालकः । ततो न प्रोक्तमस्माभिः । पालनीयो हि सांप्रतं ॥ २५ ॥ राजो बलिनो नागाः । श्वापदा यपरेऽपि च । तावऊर्जति यावन्न । तत्रायाति हरेः शिशुः ||२६|| सिंहवाले समेते तु । सर्वेऽपि यांति दूरतः ॥ युष्माभिनैति किं लोके । किंवदंती पुरा श्रुता ||२७||
I
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न जीम नृपालनागस्य । पुरः केमरिबालकं ।। यूयं मामपि जानीत । दधानं शैशवं तनौ ।। २७ ॥ प्र. चम्ति तिझाय तथा यूयं । मेलयतातुलं बलं । स्वयमेव यथा गत्वा । बंभज्येऽहं च तं परं ॥ ५५ ॥ प्र.
माणमेव नृपस्य । वचनं क्रियतेऽधुना ।। इति तदवसामात्यै---मैलितं कटकं महत् ॥ ३० ।। स. हस्रशो गजा मत्ता । लदशश्च तुरंगमाः ।। शतशः स्पंदना वीराः । कोटिशश्च पदातयः ।। ३१ ।। श्राकाशे यदि गबेत्स | तदानयामि तं नृपं । निःश्रेणय इति प्राज्याः । साथै तेन प्रकारिताः ॥ ।। ३२ ॥ प्रणश्य यदि पाताल-मूले विशति सोऽधमः ।। कर्षाम्यहं ततोऽपीति । कुद्दाला दधिरे. ऽधिकाः ॥ ३३ ॥ इत्यनीकस्य सामग्री । कारयित्वा मधुप्रतः ॥ चचाल शुभघस्रेण । जेतुंजीमा. निधं नृपं ॥ ३४ ॥ अनटपैः पादपैर्मार्गा। येऽनुवन विषमा भृशं ॥ कटकस्य प्रत्तत्वात । समी. ताश्च तस्य ते ॥ ३५ ॥ अग्रगैः सलिलं प्राप्तं । मध्यगैः पंकमिश्रितं ॥ अंतगैः कर्दमस्तृष्णो-बे. दाय सरसीषु च ॥ ३६ ॥ तुरंगमखुरोत्थेषु । रजस्सु प्रसृतेष्वपि ।। सूर्यतापमपाकर्तु । गयाकृत्यमजायत ॥ ३१ ॥ कटकेन प्रवृतेन । चतुरंगेण भूपतिः ॥ त्रासयन स्पर्धिनो नुपान् । प्राप्तो वटपुरां. तिकं ॥ ३० ॥ आगमं मधुनृपस्य । श्रुत्वा हेमरथेश्वरः ।। निजां झापयितुं सेवां । संमुखः समुपे ।
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
२६
प्रद्युम्न. यिवान् ॥ ३९ ॥ यागत्य रिभक्त्या स | प्राणमन्मधुजं । उत्तमाः सहजेनैव । नवेयुर्दि प्र पामिनः ॥ ४० ॥ तं समालिंगयामास । मधुनृपोऽपि दर्षतः । उज्योर्मिलनेनैव । प्रीतिर्वनृव नृयसी ॥ ४१ ॥ विनयान्मधु पालं । हेमरथो व्यजिज्ञपत् ।। क्रमयो रेणुनिः स्वामिं - स्त्वं पवित्रय मत्पुरं ॥ ४२ ॥ खादरे रंजितो राजा । पुण्यदाक्षिण्यसंगतः || तडाक्यमुररीचक्रे । प्रीतिसंसूचनाय च || ४३ || तोरणैः केतुनिर्धूप - घटी जिः पुष्पदामभिः ॥ वस्त्रैराभरणै राज्ञा । सर्व शृंगारितं पुरं ॥ ४४ ॥ वादित्राणाममात्राणां । बंदिनां च शुनस्वनैः ॥ प्रवेशं कारयामास । हेमरयो नृपं पुरे ॥ ॥ ४५ ॥ प्रावेश्य स्वगृहे नीत्वा । स्वकीयास्थानममपे || सिंहासने च सौवर्णे | स्थापयामास तं नृपः ।। ४६ ।। पुरतस्तस्य नृपस्य । प्रौढप्राभृतहेतवे | हेमरथेन मुक्तानि । वस्तून्यजिनवानि च ॥ ॥ ४७ ॥ सझमध्ये समागत्य । प्रजजल्प नृपः प्रियां | वल्लने त्वं स्वयं गत्वा । वर्धापय मधुप्रनुं ॥ ॥ ४८ ॥ नाग्ने॑दु॒प्रनया प्रोचे । मुखेडुप्रनया तदा || स्वामिन् मनोहरं यद्य — इस्तु स्यान्निसद्मनि ॥ ४५ ॥ तत्सर्वमपि नृपाल - दृग्गोचरे न पात्यते । तत्समीच्य यतस्तस्य । लोचने चलतो तं ॥ ५० ॥ ततस्तव प्रियाः संति । प्राज्या रूपगुणान्विताः ॥ कांचित्प्रेषय तन्मध्या - वर्धापयितुमी.
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
प्रद्युम्न श्वरं ॥ ११ ॥ इति तहचनं श्रुत्वा-बदबटपुरेश्वरः ॥ विरुठं वचनं देवि । स्वयका किं निरूप्यते |
॥ ५५ ॥ पाक्योस्तातसोदर्य-सन्निभोऽयं मधुप्रतः ।। ऋयिष्टास्त्वादृशो दास्यो । जविष्यंत्यस्य न. | पतेः ।। ५३ ।। ततस्त्वमेव गत्वाशु। विधाय रचनां वरां ।। मुक्ताफलादतः कांते-वर्धापय नरे
श्वरं ॥ २४ ॥ विरुद्धं पतिना किंचि-सहसा विनिवेदितं ॥ कुलीना कामिनी वेत्ति । तवचन तथा हृदि ॥ २५ ॥ ज्ञात्वापि चैकशस्तत्स्व-नर्तुः प्रतिनिवेदयेत् ।। स वक्ति चेत्कुरु त्वं च । सा करोत्येव तहचः ॥ १६ ॥
झात्वेति चर्तृवाक्येन । वर्धापनाय नृपतेः ॥ अंगे षोडशशृंगारान् । परिधाय गता सगां ॥ ॥ ५७॥ समागत्य तयात्मीय-भा सह मधुप्रभुः । स्वस्तिकं पूरयित्वाग्रे । वर्धापितोऽदातादिन्निः ॥ ५० ॥ किमसावुवंशी रंना । सुरी किमसुरी परा ।। किं सावित्री रमा किं वा । गौरी पातालसुं. दरी॥ ५५ ॥ तस्या वर्धापयंत्याश्च । निरीक्ष्य रूपमद्नुतं ॥ ईदृश्योऽपि भवेयुः किं । नार्यः स इ. त्यचिंतयत् ।। ६० ।। नवद्यदीदृशी नारी । मर्त्यलोके मनोहरा ॥ स एव तर्हि धन्यो यो। भोगान चुक्तेऽनया समं ॥ ६१ ॥ एतस्या वदनोद्नृतं । सुधाश्रावि वचोऽनिशं ॥ यः समाकर्णयेन्मर्त्य
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्तस्य श्रोत्रे कृतार्थिनी ॥ ६ ॥ अस्याः सुपर्वनेत्राच्या-मिवादिन्यां समीदते ॥ यश्चासेचनकं । नर रूपं । सफले तस्य लोचने ।। ६३ । रिसोरज्यसंयुक्तं । कामि,गा मुखांबुजात् ॥ जातं जिघृति
| यो गंधं । तस्य नासा फलेग्रहिः ॥ ६४ ॥ श्लोकैः काव्यैश्च गाथाषिः । किंवदंतीभिरप्यहो ॥ यो १७०
जल्पेदनया साधू । तस्यैव रसना वरा ॥ ६५ ॥ कुंकुमचंदनद्रव्य-विलिप्तकाययानया ॥ सुरतं कु. रुते यश्च । शुनं तत्स्पर्शनेंऽियं ॥ ६६ ॥ यस्यैतेषु पदार्येष्व-नयैकोऽपि प्रवर्तते ॥ अस्मिन्नसार संसार-मध्ये धन्योऽस्ति सोऽपि हि ॥ ६७ ॥ मम त्वेकमपि स्वीय-स्वांतसंतोषकारणं ॥ अन. या धन्यया साकं । वस्तु नास्ति मनागपि ॥ ६७ ॥ तां वीदय पुण्यलावण्यां । चिंतयंतमिति त्वसौ ।। वर्धाप्य मधुपालं । जगामागारमात्मनः ॥ ६७ ॥ स्पृहया च तया साकं । तस्य मानसमप्यगा. त् ।। नाद्भुतं हि मधुवां--प्रभाया भवेदहुः ।। ३० ॥ सोऽप्युलाय ततो रात्रि-मिव कल्पयितुं दिवा ॥ तस्थाविंदुप्रभाध्यानः । शय्यायां स तमोगृहे ॥ ११ ॥ तत्र स्थित्वा न केनापि । सह जल्पति सादरं ।। रुच्या भुनक्ति नाहारं । न निषां कुरुते निशि ॥ १२ ॥ निजस्य कटकस्यापि । | चिंतां च चलनादिकां ॥ विदधाति न कंदर्प-वाणैर्विघो महीपतिः ॥ १३ ॥ तदा समेत्य तस्यैव
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न । सचिवः परिपक्कधीः ।। पालं कथयामास । धीसखो हि सखेशितुः ॥ ४ ॥ राजंस्तवास्ति किं
दुःखं । समुद्न्तं हृदि पुतं । किं हेमरथ चपेना-पमानं ते कृतं ननु ।। ७५ ॥ किंवा शरीरसं.
वृत-विषमामयनिर्मितं ॥ केनचिद् दे॒षिणा यहा । कृतं वाङ्मनसोबितं ।। १६ ॥ व्यग्रचित्ते त्व. २७१ | यि स्वामिन् । सैन्यं सर्वमपि दाणात ॥ यतो भविष्यति व्यग्रं । तद्यथार्थ निवेदय ॥ 3 ॥ कामा- |
तुरमनुष्याणां । न लज्जा न च साध्वसः ॥ इति तेन निजास्येन । कथितं मंत्रिणः पुरः ॥७॥ न कुतोऽप्यन्यतोऽमात्य । दुःखं मदीयमानसे ॥ स्त्री हेमरथनृपस्य । यतो दृष्टा ततोऽस्ति तत् ।। ॥ ७ए । तया दर्शनमात्रेण । मदीयं हृदयं हृतं ॥ अन्यस्मादपि सर्वस्मा-विरक्तिः कारिता पुनः ॥ ७० ॥ अंतःपुरे मदीये च । बहवः मंति योषितः ।। ईदृशी कापि नो नारी । मनोनयनमोहि नी ।। ७१ || ततो जाया मदीयेयं । भविष्यति यदि दुतं । जीवंतं मां विजानीहि । तार्ह धीसख नान्यथा ॥ ७२ ॥ नृपस्य श्रवणाश्रव्य-मिति नव्यं वचोऽधमं ॥ याकर्ण्य चिंतयामास । मचिवो व्यग्रमानसः ॥ ३ ॥ दष्टस्य फणिना पुंसो । व्याधिनिर्व्याधितस्य च ॥ श्रपि लमकृपाणस्य । प्र। तीकारः प्रवर्तते ।। 1 । परं कंदर्पबाणेन । विष्स्य तु शरीरिणः ॥ न विद्यते प्रतीकार । नपचा
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | रशतैरपि ॥ ८५ ॥ तथापि कथयाम्यस्य । वाक्यमायतिसुंदरं || विमृश्येत्यब्रवीन्मंत्री | कामातुरं म चरित्रं नृपं ॥ ८६ ॥ यत्त्वया चिंतितं चित्ते । मत्पुरो यच्च जाषितं । इह लोकेऽन्यलोके त-दपवादकरं तव || 9 || तदिदं चिंतनं त्यक्त्वा । मत्वा मद्दचनं विनो || निजाभीशनि कृत्यानि । विचा. समाचार || || दुष्टेन मंत्रिणानेन । चित्तवार्ता ममाददे || न करोत्युद्यमं तत्र । वारयत्येष मां पुनः || ८९ ॥ ततोऽवदन्महीपालः । कोपाटोपेन धीसखं ॥ याहि त्वं दुरतोऽवश्यं । मरिष्याम्यहमत्र च || ० || कामी हितोपदेशेन । कार्याकार्य च वेत्ति न ॥ ततोऽयं सहसा प्राणान् । मायामः ॥ ५१ ॥
२२
I
नाथ संप्रति रहयेयं । किंवदंती वया हृदि मयका वलमानेन । करिष्यते तवेप्सितं ॥
॥
॥
ध्यात्वेति सचिवः काल - क्षेपं कारयितुं जगौ २ ॥ दुष्टं भीमनृपं जेतुं । सांप्रतं ग पते ॥ || ३ || परदारविक्षुब्ध त्वं । वचसा मे यदि प्रभो
॥
न गन्नस्यधुना तर्हि । ज्ञेयं दुःखं महत्वयि
॥ ९४ ॥ य एते सुभटाः संति । त्वत्तस्ते सकला व्यपि ॥ परावृत्य गमिष्यति । सैन्ये जंगो नविव्यति || ७५ || संजाते कटके नंगे । रिपुरुन्मादमाप्स्यति ॥ वैरिष्युन्मादमापन्ने । तवायशो नवि
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ष्यति ॥ ६ ॥ ततस्त्वमधुना स्वामि-नाश्वास्य सकलां चमू ॥ सर्वेण परिवारेण । प्रथमं जय
वैरिणं ॥ एy ॥ श्रुत्वेत्यूचे मधुर्मत्रिन् । किं भावयसि मां मुधा ॥ प्रयातु सकलं सैन्यं । कीर्तिर" प्यस्तु वा मुधा ॥ ७ ॥ मम सैन्येन सर्वेण । द्रव्येण न प्रयोजनं ॥ एकमिंदुप्रनाया हि । प्रयो. १३
जनं कुरुष्व तत ॥ ए ॥ इत्यु:शवचः श्रुत्वा । चिंतयामास धीमखः ।। कामातुरो मधुर्हाहा । वि. रुडं किं प्रजल्पति ॥ १०० ॥ अथवा कामिनो माः । कुलाचारं बलं धनं ॥ प्राणानपि त्यति स्वान् । विरुङजल्पनेन किं ॥ १॥ यादृशो रागिणां रागो । रूपिण्यां त्रियि वा धने । तादृशो यदि धर्मे स्या-त्तर्हि सिनि दुर्लभा ॥१॥ श्राबालकालतोऽप्येष । वर्धितः पार्थिवो मया ॥ य. दि सोऽपीदृशं वक्ति । तदन्यस्य तु का कथा ॥ ३ ॥ अथास्याज्ञानुसारेण । प्रचनेऽहं स्वबुखितः ॥ पाश्वास्यैनं यथा काल-क्षेपोऽपि च प्रजायते ॥ ४ ॥ विचार्येत्यवदन्मंत्री । येनोद्देशेन नाय. क ॥ निर्गतस्त्वं कुरुष्वादौ । यतो वैरिजयो भवेत् ॥ ५॥ जिते वैरिणि ते भावी । प्रतापस्योदयो महान् ॥ पश्चादिधास्यते नाय । तावकं चित्तचिंतितं ॥ ६ ॥ पार्थिवः प्राह यद्येवं । तर्हि वं मम गोचरे ।। कुरुष्व शपथान मंत्रिन् । मां विश्वासयितुं घृतं ।। ७ ।। कामार्ता विकलात्मानो । विश्वा
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न स्या हि यथातथा ॥ प्रधानेन ततस्तेन । शपथाः प्रतिक्रिरे ॥ ७॥ मंत्रिणाश्वासितो राजा ।
चिंतयश्चित्तचिंतितं ॥ समं हेमरथेशेना-चालीन वरिपरिबदः ॥ ७ ॥ योमहीनुजोः प्राज्ये ।
| मिलित्वा चलिते क्ले ॥ रिंगजहयोपेते । रथपत्तियुते हुतं ॥ १०॥ स्खलनं शैलशृंगाणां । के. १४ | पनं नृतलस्य च ॥ अनीकसमुदायेन । चलतस्तस्य पथ्य नृत् ॥ ११ ॥ निजाधीशप्रतापेन । नि
नयत्वेन वर्मनि ॥ शनैरपि बलं गड-निशीथे प्राप तत्पुरं ॥ १२ ॥ श्रादित्यशशिनो राझोद्वयोलरवेष्ट्यत ॥ भीम नूपपुरं विष्वक् । सुराऽिस्तारकैरिव ।। १३ । निःस्वानादिकवादित्रैः । परचक्रसमुद्भवैः ।। पूर्यमाणे नगोदेशे । चुदोज सकलं पुरं ॥ १४ ॥ सुभटानां प्रवेशे यो। जायते मुःखदायकः ॥ तत्तूर्य निनदैरेव । कोलाहलः पुरेऽनवत् ॥ १५ ॥ तुमुलं नगरे प्राज्य-माकर्य जीम नृपतिः ॥ नवाच सचिवं कोला-हलः किंतुकोऽस्त्ययं ॥ १६ ॥ प्लाविता किं समुडेण । किंवा प्रज्यालितामितिः ॥ किं विशुद्भिः समानांता । पृथिवी पृथुतान्विता ॥ १७ ॥ अमात्यः स. त्यवानोचे । नाथ तर्कयसे किमु । मधुनृपः समेतोऽस्ति । कटकेन महीयसा ।। १७ ।। मानदेत. | पुरीनंगः । परचक्रसमागमात । लोको नयछुतस्तेन । कोलाहलं करोत्यलं ।। १५ ।। श्रुत्वेति ग
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ववान राजा । जगौ मिथ्या बीपि किं ॥ स कोऽप्यस्ति न संसारे । यः समेति ममोपरि ॥२०॥ । र प्रताप्यन्योऽपि यः कश्चित् । सोऽपि नृपः समेति न । वराकोऽयं कुमारोऽपि । मधुनुपः समेति किं
॥ २१ ॥ अद्य यावत्त्वया मंत्रिन । न श्रुतं श्रुतिगोचरे ॥ सिंहस्योपरि किं हस्ती । समेति बलवा. २७५, नपि ॥ २५ ॥ एवं सत्यपि यद्येष । समेतोऽस्ति मुमूर्षया ॥ तर्हि तेन समं युद्धं । विधाय घातयि.
प्यते ।। २३ ॥ कथयित्वेति नृपालः । सङ्गीकर्तुं बलं निजं ॥ कांदिशीकजने इंगे । रणनेरीम वादयत् ॥ २४ ॥ तदा जीममहीपालं । व्याचष्ट सचिवाग्रणी ॥ विगो दमामहीनायो । बलीयान वर्तते महान् ॥ २५ ॥ प्रतोली दापयित्वा तद् । दुर्गरोधं विधाय च ।। सुखस्तिष्ट कियत्कालं । कालक्षेपो हि सौख्यदः ॥ २६ ॥ भीमेशो भीमवद्भीमः | प्राह रे किं प्रजल्पसि ॥ वराकेऽस्मिन समा याते । प्रतोली दाप्यते कथं ॥ १७ ॥
राजोक्त्वेति पुरीमध्या-हरीतः केसरीव सः ॥ युघागोद्यत एकाकी । निर्गतोऽनु चमः समा ॥ ॥ सैन्योपेतं तदा पुर्या । निर्गतं जीम नजं । निशम्य मधुनुपोऽपि । सजीचकार वाहिनीं ॥ ४५ ॥ प्रार्भवेद्यथा वह्नि-घर्षणे वंशवंशयोः ॥ यथा मनोभवो नयो-दर्शने पुरुषस्त्रि
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
प्रद्युम्न- योः ॥ ३० ॥ धरणीधवयोरुच्चै-लिनोरुनयोरपि ॥ सन्मुखं मिलिते सैन्ये । तूर्ण योg स्पृक्षा
| भवत् ॥ ३१ ॥ रणतूरनिनादौघैर्नृत्यंति वीरमानिनः ॥ अथ किं प्रकरिष्यामः । कंपते कातरा '| इति ॥ ३ ॥ हयानां हेषितैर्मत्त हस्तिनां बृंहितैस्ततः ।। स्पंदनानां च चित्कार-दिनां विरु
दारवैः ॥ ३३ ॥ सोत्साहा धृतनाराच-कृपाणमुद्गरादयः ॥ भ्रमंतीतस्ततो वीरा । मकरा व वारिधौ ॥ ३४ ॥ हन्यतां हन्यतामेष । ब्रुवाणा इति वैरिणि । नाचका श्वांजोधौ । वीराः परिस्फुरं. ति च ॥ ३५ ॥ परस्पराभिघातेन । निर्गतानि बहूनि वै ।। रुधिराणि जलानीव । प्रवर्तते समंततः ॥ ३६ ॥ वीराणा मेव मानां । योधुं प्रकटिता धनाः ॥ हया रंगत्तरंगानः । प्राप्नुवंति कुरंगतां ॥ ॥ ३७ ॥ भिन्नेभ्यः कुंजिनां कुंग-स्थलेभ्यश्च विनिर्गतैः ॥ शुष्मुक्ताफलैस्तूर्ण । पूर्णानन्मेदिनी तदा ॥ ३० ॥ अन्योन्यशीघसंघट्टा-समुद्तो हुताशनः । वडवामिखि व्याप-द्भस्मसात्कतुमुद्यतः ॥ ३५ ॥ घोरसंग्रामपाथोधौ । हयादिवहनैरिति ।। नन्मति निमङति । वीराश्च कातरा नराः ॥ ४० ॥ ये नोत्तीर्णाः पयोधि तं । मनास्तत्रैव ते नराः ॥ समुत्तीर्णाश्च मे प्राज्यास्तेऽनुजश्च जयश्रियं ॥ ४१ ॥ नवभिः कुलकं ।।
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न। - येषां भवंति पुण्यान्या-श्रयेयुस्तान जयश्रियः ॥ इति पुण्यप्रनावात्ता । मधुपचमू श्रिताः ।
॥ ४२ ॥ श्रितासु.जयलक्ष्मीषु । वाहिनीं मधुनलजः ॥ भीम नृपो गृहीतश्च । जीवंस्तत्सुभटैर्युतं ।। ॥ ४३ ॥ गृहीत्वा च वशे कृत्वा । तं च निष्कास्य देशतः ॥ अन्यत्र स्थापयामास । जीम नृपं म. धुप्रभुः ॥ ४४ ॥ तत्र देशे मधुमापो-ऽस्थापयत्स्वकुलागतान् ॥ एकमुखापयत्येकं । स्थापयंति च यन्नृपः ॥ ४५ ॥ जीमोऽपि जीमपालो । विजितो मधुजा ॥ इत्यानयंति नृपाला । नपाय नान्यनेकशः ॥ ४६ ॥ वेगिनो वाजिनः केचित् । केचिदुन्मत्तवारणान् ॥ अद्भुतान स्पंदनान के चित् । केचिद्दीरान पदातिकान् ॥ ४ ॥ केचिडूपवतीः कन्याः । केचिदाभरणं वरं । केचिन्मुक्ता. फलं प्रीत्या-ढोकयन नृपतेः पुरः ।। ४० ॥ प्राभृतीकृतवस्तून्या-दाय पोऽपि दत्तवान ॥ केषां । चित्पत्तनं देशं । नगरं ग्राममुत्तमं ॥ ४० ॥ दत्वा यथोचितं दानं । संतोष्य सकलान् जनान् ।। बनुव मधुपालः । पुरं जिगमिषुर्निजं ॥ १०॥ अथ गंतापि नमीशः । स्वकीय नगरंप्रति ॥ म. नोमध्ये स्थितामिड-प्रभां न व्यस्मरन्मनाक् ॥ ११ ॥ ततोऽवोचत्स यद्यप्या-वयोर्यानं निजे पु. | रे । तथापि स्ववचो मंत्रिन् । संस्मर त्वं पुरोदितं ॥ ५२ ॥ जित्वारिं वलमानोऽहं । वटउंगं समे
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- त्य च ॥ अवश्यं प्रकरिष्यामि । तावकीनं समीहितं ॥ २३ ॥ इति स्मृत्वा पुरा प्रोक्तं । वचनं सजसचिवोत्तम ॥ चतुर्बुछिनिधानत्वात् । कुरु कार्य ममेप्सितं ॥ १४ ॥ पालवाक्यमाका-चिंतय.
हीसखो हृदि । किं कुर्वे यास्य साद्यापि । विस्मृता न परांगना ॥ १५ ॥ अभव्यं वा वचो नव्यं २७०
| प्रमाणीकार्य मैश्वरं ॥ वोचत्सचिवः स्वामिन् । स्मास्तिं तद्धरं कृतं ॥ १६ ॥ संतोष्य वचसा नृपं । विरुठं तहचो विदन ॥ सेनाग्रयायिनं मंत्री । दीर्घदर्शी रहस्यवक् ॥ ५७ ॥ अहो तथा त्वया सेना । चालनीयाग्रतो पुतं ।। यथा वटपुर मार्गे । नैत्ययोध्या च लन्यते ॥ २७ ॥ इत्यमात्यस्य वाक्येन । सेनापतिस्तथा निशि ॥ सेनां चालितवान दुर-वयंभृत्तःपुरं यथा ॥ १५ ॥ गलतो मधुनुपस्य । परिवारेण यसा ॥ अथायोध्या नगर्येवा-नवत्समीपवर्तिनी ॥ ६० ॥ निजं तं म. धुभूपालं । सर्वतो जितकासिनं ॥ समागचंतमाका -शृंगारयत् पुरीं जनाः ॥ ६१ ॥ हंसपादैश्च सिंदूरै-हरितालादिवर्णकैः ।। विचित्रा रचना चक्रे । हट्टे हट्टे गृहे गृहे ॥ ६ ॥ तोरणैर्मोक्तिकैः पुष्प-दामभिर्धामधामभिः ॥ पुरीं शृंगारयित्वोच्चैः । समेताः सन्मुखं प्रजाः ।। ६३ ।। प्राभृतानि प्र. | तानि । विविधानि वराणि च ।। नृपस्य पुरतो मुक्त्वा । नेमुस्ताः सकला अपि ॥ ६४ ॥ कौश
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न लानगरीशोगां । प्रजास्तत्र निवासिनीः । समीक्ष्य मधु नृपस्य । वत्व प्रतिघो महान् ।। ६५ ॥ हृ.
मनोरथाफलना-मधुमापो विषादवान् ॥ न ताः मत्कारयामास । चुकोप च नियोगिनं ॥६६।।
अहो हा पाप्मनैतेन । मां विप्रतार्य कैतवात् ।। अत्रानीय समस्तं च। मम कार्य विनाशितं ॥६॥ १०
नियोगिनं दुरात्मानं । निर्ल्सयाम्यहं तथा ॥ यद्यप्रभृति नो कार्य-मीदृशं कुरुते यथा ॥ ६७ ।। चिंतयित्वेति रे दुष्ट । स्पष्टमिथ्यामलापक ॥ किं मे ते वानवरं । येनानुर्विप्रतारकः ॥ ६ ॥ प्रदत्ता इत्युपालंदा। मनीषिणोऽपि मंत्रिणः । स तदोचे प्रजो नाहं । वेनि वेति च सैन्यपः ।। ॥ ७० ॥ तमाकार्य यदा राज्ञा । पृष्टमाक्रोशभाषणैः ॥ सेनापतिरपि प्रोचे । न झातं तमसा निशि ॥ ११ ॥ अपराधं कृपासिंधो । दामस्व त्वं ममैकशः ॥ नातःपरं करिष्यामि । कार्यमादृशमीश्वर ॥ १२ ॥ महोत्सवैः पुरीमध्ये । क्रियमाणे प्रवेशने ।। संतुष्टा नागरा लोका । नृपस्त्व विषादवान ॥ १३ ॥ रम्याजिर्गणिकाजिश्च । गीयमानगुणावलिः ॥ तूर्याणां वर्यनिर्घोषै-गमद्भवनं नृपः ॥ ॥ १४ ॥ तत्र गायति गीतानि । काश्चित्सारंगलोचनाः ॥ काश्चिापयंत्युच्चै-रदतैरदतैः शतैः ॥ १४ ॥ हावन्नावविलासादीन । काचिद्दर्शयतीशितुः ।। काचित्कटादवाणेन । निशितेन च विध्यः |
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- ति ॥ ११ ॥ परं तस्या जवञ्चित्तं । दुःखपूरेण पूरितं ॥ नदासीनमनास्तेन । योगीवा तन्महीपतिः
॥ ७६ ॥ श्रासने शयने याने । भोजने विजने जने ॥ कानने चापि प्रासादे । स क्वापि नाप्त
वान रतिं ।। १ ।। श्रौदासीन्येन राज्यस्य । राजा कार्याण्यसाधयत ॥ धीसखः मोऽप्युपालंभश० भीत्या नंतुमुपैति न ॥ ७० ॥ अत्रांतरे वसंतर्तृ-राजधानी स्मरेशितुः ॥ समायातश्च पांथानां ।
चेतोऽनलप्रदीपकः ।। 30 || मिथोऽत्र दंपती रागं । प्रकटीकुरुतो भृशं ॥ इत्यावि क्रियते रागः । कानने किंशुकैरपि ॥ ७० ॥ पत्रैः केचित्सुमैः केचि-फलैः केचिच्च पादपाः ॥ नेजुः शोनां स्व. देहेषु । मधावेकेंडिया अपि ॥ १ ॥ सुखाप्त्या चित्तवाक्कायैः । पंचेंद्रिया नरा श्व ॥ त्रिवापि स. हकारास्तु । दधुः पल्लवनश्रियं ।। ७२ ॥ धन्यो धन्यो वसंतोऽयं । यत्प्रसादान्महीरुहाः ॥ अपि निश्बदनाः शुष्का । भवंति नवपल्लवाः ॥ ३३ ॥ समंतात्कानने शोजां । दृष्ट्वा प्रमददायिनीं । कूजि. तैर्जयनिःस्वाना-नीव चक्रुर्वनप्रियाः ॥ H || भाविनी सौरनावाप्ति-रयास्माकं महावने ॥ ३. | ति गुंजारवैर्मत्ता । गानं कुवैति षट्पदाः ॥ ५ ॥ कुत्रचिदंपती क्रीमां । प्रकुर्वाते वनावनौ । कु. । त्रचित्पुरुषा एव । कामिन्य एव कुत्रचित् ।। ७६ ॥ मनुष्याणां मृगादीणां । पादपानामपि स्फुटं ॥
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न अजायत रसोत्पत्ति-वसंतसमयागमे ॥ 6 ॥ एकस्तु मधुनुपस्य । करीरस्येव विग्रहे ॥ कथंचि ब दपि नो जातो। रसप्रादुर्नवः दाणं ।। ७ ॥ गवेत्सुंदरतायोगा-दनीप्टेंदुप्रगामधौ ॥ तत्रैव तद
जावेन । महादुःखोऽजवन्मधुः ।। | अतिशुष्कंधनेनैव । तेन दुःखेन यसा | इंद्रियायतने तस्य । जज्वाल विरहानलः ॥ ७० ॥ यथा यथातिनिःश्वासो-वासा नवंति तन्मुखे ॥ स प्रा. वर्धत तैरेव । वातरूपैस्तथा तथा ।। (ए१ ॥ केनचित्तत्र पुष्पाणि । मालतीसंभवानि च । केनचि जातिजातानि । रंनादलानि केनचित् । ए॥ केनचिन्नागवल्लीनां । पत्राणि तन्मुखे भृशं ।। केनचित्सहकाराणां । मंजर्यस्तत्फलानि च ॥ ५३ ॥ चंदनानां सुगंधीनां । कर्पूराणां शशित्विषां।। सलिलानि च शीतानि । केनचिनक्तिभाजिना || ए ॥ केनचित्तालतानां । संपादिताः समीरणाः ॥ कंठे मौक्ताफला हाराः । केनचित्परिघापिताः ।। ४ ॥ केनचित्सुक्ष्मवस्त्राणि । पट्टकूलानि केनचित् ।। देवदूष्याण्युदाराणि । दौकितानि च केनचित ।। एए ॥ इति नानाप्रकाराणि । वस्तू | नि यानि यानि तु ।। तस्योपशांतये दत्ता-न्यन्वंस्तान्यशर्मणे ॥ ए६ ॥ निः कुलकं ॥ यथा विषयिणो धर्म-वार्तापि च विषायते ।। तथा वियोगिनस्तस्य । तत्सर्वमप्य वृदिषं ॥ ए ॥ प्रथमं ।
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न तु स्वयं नाम्ना | मधुनृपो द्वितीयकः ॥ मधुरेवागतस्तेनो - द्दिदीपे विरोऽधिकः ॥ ५८ ॥ ततोऽसौ विकलात्मेवा - नवच्बून्यमना नृपः ॥ तस्य दुःखेन दुःखाढ्या । जाताः सर्वेऽपि नागराः ॥ ॥ ९९ ॥ तथापि न गृहे तस्य । समेतः सामवायिकः ॥ समाधिं वपुषः पृष्टुं । पूर्ववाक्यानि सं स्मरन् || २०० || नवमीदशमीकामा - वस्थामध्यगतोऽन्यदा || मुमूर्षुः स्वजनैर्द्धमौ । मुक्तोऽन्नपा नमोचनात् || १ || उपभृत्या डुतं गत्वा । स्वरूपं मंत्रिणोऽभ्यधुः || धीसखोऽपि तदाकर्ण्य | समा ययौ नृपालये ॥ २ ॥ समेत्य च नमस्कृत्य । विविक्ते सुप्तमीश्वरं ॥ यावतिष्टति तावत्स । तेन सन्मुखमदितं || ३ || दृष्ट्वावोचन्नृपो मंत्रिन् । विद्यते जवतः सुखं || दुःखात्स प्रत्यवमाय । भविता
२१
मृते मयि ॥ ४ ॥ राज्ञः स्वरूपमालोक्य । विरूपं मंत्र्यचिंतयत् । किं कुर्वे कुत्र गहामि । पुरः कस्य ब्रवीम्यदं ॥ ९ ॥ व्यव परत्र लोके य - द्विरुद्धं कर्म दुःखकृत || व्यवस्थामीदृशीं प्राप्तो । - पस्तस्या विचिंतनात् || ६ || यस्याहं चेत्सदायः स्यां । मां लोकस्तर्हि निंदति ॥ न नवामि तदा वश्यं । प्राणानपि नृपस्त्यजेत || 9 || तदा चिरंतनी लगा | मदीया च प्रयास्यति ॥ तथैव सेवको धर्मो । वजिष्यति पुरातनः ॥
८ ॥
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न इति चिंतयतश्चित्ते । तस्य प्रापुर नन्मतिः ॥ यथातथास्य नृपस्य । कर्तव्यं कार्यमादरात ॥ नाए॥ यस्मिन जीवति पाले । कार्याणि निखिलान्यपि ॥ भविष्यति मृते वास्मि-नाशं या
स्यति तानि मे ॥ १० ॥ चिंतयित्वेति नृपं स । जगाद मिष्टनाषया ॥ प्रजो त्वया न कर्तव्या । श०३
हृदि चिंता मनागपि ॥ ११ ॥ अद्ययावन्मया ज्ञातं । विस्मृता सा भविष्यति ॥ स्वस्त्रीव परकांता तु । विस्मृता ते न दृश्यते ॥ १५ ॥ ततो यथा तथा तस्याः । संयोगः प्रविधास्यते ॥ महाक्येन कुरु स्वास्थ्यं । स्यात्कार्य हि शनैः शनैः ॥ १३ ॥ मंत्रिविश्वासिवाक्येन । मानसे धीरतां धरन् ।। तस्थौ तदागमखांत-स्वस्थीतो महीपतिः ॥ १४ ॥ अथ कापि मतिः कटप्या। मत्वेति हृदि धीसखः । दूतान प्रेषितवान राझा-माकारणाय सर्वतः ।। १५ ।। मासमेकं वसंतस्य । क्रीडां नृप तिनिः सह ।। स्थित्वोद्याने करिष्यत्यं-गनायुग्मधुपार्थिवः ॥ १६ ।। ततो युष्माजिरप्युच्चैः । प्रीति. जक्तिसमन्वितैः ॥ यागंतव्यं सहात्मीयैः । कलत्रैः क्रीमनोचितैः ॥ १७ ॥ ये ये मधुमहीशस्य । शासने जोऽनवन् ।। इति संप्रेषितास्तेषां । लेखा लेखा श्व प्रियाः ॥ १७ ॥ लेखानां च तथा तेषां । दर्शनेन महीजः ॥ ते सर्वेऽपि समेता हि । नायांति केलयेऽत्र के ॥ १५॥ विशेषालि.
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शा
प्रद्युम्न खितो लेखो। हेमरथस्य नभृतः ॥ येन मानसजा प्रीतिः । प्रवर्धते परस्परं ॥ २० ॥ वाचयित्वा स । ब लेखे । प्रमोदपुलकांकितः ॥ राझ्या इंदुप्रभायाश्च । दर्शयामास वेगतः ॥ २१ ॥ श्रावयोरुपरि
स्नेहो । देव्यहो वर्तते महान् ।। अयोध्यानगरीजा-पीदृशं लिखितं यतः ॥ १३ ॥ यतिस्फारतयाधारे। मनुष्याणां च पदिणां ॥ यथार्थाख्ये वटपुरे । लिख्यते मधुनलुजा ॥ २४ ॥ यदा तत्र समेतोऽहं । तदा नक्तिस्त्वया तथा ॥ कृता सर्वप्रकारेण । यथाहं रंजितो भृशं ॥ २५॥ प्राणाद पि ततोऽनीष्टो । वर्तसे परमः सुहृत् ।। त्वया समं च नेदो मे । कदापि मनसापि न ॥ २६ ॥ स मस्तमपि मस्तु । त्वदायत्तं प्रवर्तते ।। त्वयापि च तथा ज्ञेयं । विमुच्य मतिकल्पनां ॥ २७ ॥ स. कलत्रा महीपाला । ये मदाझाप्रवर्तिनः ॥ मया त्वाकारिताः संति । तैः समं क्रीमितुं वने ॥२॥ त्वयाप्यतः समेतव्यं । सहितेन स्वयोषिता ॥ न विलंबश्च कर्तव्यः । स्नेहसंपूर्णचेतसा ॥ २० ॥
आदरान्मधुनपेन । पत्रिका लिखितास्ति मे ॥ वाचय त्वमपि प्राण-प्रिये तां प्रेम वीदितुं ॥३०॥ पाल्यैव कुलकांताभिः । पत्याज्ञेति विचिंत्य सा ॥ वाचयित्वा च लेख तं । कंपयंती शिरो जगौ ।। ॥ ३१ ॥ यो भवेत्सरलो मर्त्यः । सरखत्वेन वेत्ति सः ॥ किंवत्र वर्तते किंचित् । कापट्यं मधु नु.
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न जुजः ॥ ३ ॥ सेवकानामपि चैव-मादरो यो हि भृतः ॥ विनाशहेतुरेवासौ । विज्ञेयो ददाबुचरित्रं हिन्निः ॥ ३३ ॥ अल्पबुझेरपि स्वामि-श्चेन्मानयसि मे वचः ॥ विमुच्य तर्हि मामत्र । यूयमेव
च गबत ॥ ३४ ॥ मामादाय प्रनो सार्धे । यूयं यदि च गबथ ॥ तदा स मायया चुप-स्त्वां कष्टे शर
पातयिष्यति ॥ ३५ ॥ निशम्य वचनं राश्या । जजल्प जगतीपतिः ॥ महतां निंदनीयं किं । ब्र. वीषि मृगलोचने ॥ ३६ ॥ अयं महानरेंडो हि । तात व दमातले । तस्य तु त्यादृशा दास्यः । प्रवर्तते सहस्रशः ॥ ३४ ॥ मा नैषीस्तेन देवि त्वं । माकार्षीश्च विकटपनं ॥ मम सार्ध समायादि । जव्यमेव भविष्यति ॥ ३० ॥
इत्युक्त्वा स समादाय । साकर्मिदुप्रनांगनां ।। जायमानेष्वशकुने-वचलदसुधाधिपः ॥३ष्णा हेमरथं महीनाथं । समाकर्य समागतं ।। सन्मुख मधुम्रपोऽपि । समाजगाम मायया ॥ ४० ॥ प्र. वेशं कारयित्वा स । खनिकेतनसन्निधौ ॥ श्रावासान दापयामास । कामी कुर्यान किं स्त्रिये ॥४१॥ श्रावासादिप्रदानेन । तोषयामास तं नृपः ॥ अन्येषामपि पानां । ददौ सन्मानमुत्तमं ॥ ४२ ॥ समेतानां महीशानां । प्रत्ययोत्पादनाय सः ॥ वनश्रृंगारसामग्रीं । निष्पादयितुमादिशत् ।। ३ ।।
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- यत्पुरा वर्णितं भुपा-झया तत्सेवकैरपि । सश्रीकं प्रवरैर्वत्र-तोरणैस्तदनं कृतं ॥ ४ ॥ कुसुमा चनिनां सुगंधीनां । जलानामपि हारिणां ।। वर्षणेन दमा तत्र । सिक्ता सेवकसंचयैः ।। ४५ ॥ वापी.
| नां दीर्घिकाणां च । विश्वेषां सरसामपि ॥ प्रतैः सुरनिऽव्यै-वासितानि जलान्यपि ॥ ४६॥ ২০৭ | ऋषणैः पट्टकूलैश्च । पादपाः परिधापिताः ॥ रामा श्वेति चारामाः । सुशोगां दधिरे तनौ ॥४॥
श्रुत्वा श्रृंगारितं सर्व । वनं सांतःपुरो नृपः ॥ सकां तैः सह चुकांतैः । क्रीडां कर्तुमगादने ॥ ४ ॥ नृपालस्य पुरो रम्यं । ढौकनं क्रियते बुधैः ।। पादपैरिति दत्तानि । पत्रपुष्पफलान्यलं ॥ ४ ॥ आगतस्य महीशस्य । पुरस्तैरेव पादपैः ॥ पत्रैः पुष्पैः फलैश्चक्रे । प्राभृतं निजनक्तये ॥ १०॥ म. धोः समागमाद्नुषा । वनस्य वर्धतेऽधिका ॥ देधापीति मधोोंगे । ववृधे तस्य साता ॥ ११ ॥ तत्र वापीजलैश्वारु–श्रीखंडकुंकुमान्वितैः । सुवर्णशृंगिकां भृत्वा । केलिं चकार पार्थिवः ॥ १२॥
रिविभ्रमधात्रीभिः । सर्वाचिरंगनालिनिः॥ समंततः पुरेणापि । सोऽरमत व्यवहारतः ॥ ५५ ॥ तथापीअभाविप्र-योगादितो महीपतिः ॥ रममाणो वसंतेऽपि । मानसे रतिमाप न ॥ ५३ ।। नृपाला अपरे ये ते । समं सौवमृगीदशा ॥ क्रीडां कृत्वा वसंतस्य । मेनिरे सफलं जनुः ॥ २४॥
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युमन मास मेकं वसंतस्य । कृत्वा क्रीडां नृपैः सह ॥ मधुराजा समायातो । मंदिरं सपरिबदः ॥ ५५ ॥ स. चस्त्रिं
मागत्यात्मनः सद्म | सकलत्रान दमाभृतः ।। दत्वा वृषणवस्त्राण्यौ-चित्येन विससर्ज सः ॥ १६॥ | प्रोचे हेमप्रथं राजा । भवतस्तव योषितः ।। नचितं वृषणं मित्र । निष्पन्नं नास्ति सांप्रतं ॥ १७ ॥ २ | विलंबे कार्यमाणे तु । मया प्राज्यहितैषिणा ॥ देशं विनाशयिष्यति । तव प्रत्यर्थिनो नृपाः ॥७॥
तेन त्वमधुना गब । खनातुबमतिस्थिते ॥ अन्येन्यो वैरिस्पेभ्यो । रद देशं त्वमात्मनः ॥१७॥ देवीमिंदुप्रभामत्र । विमुच प्राणवल्बजां ॥ भूषणं कारयित्वाहं । तस्या दास्यामि हस्तयोः ॥ ६० ।। मया च कार्यमाणं त-हिशेषेणास्ति नृषणं ॥ समीपे स्वर्णकारस्य । निगद्यते मया ततः ॥६१॥ एवमेवास्तु ते स्वामिन् । वचनं सौख्यसूचकं ।। वदित्वेति हेमरथः । स्वस्त्रीपार्श्वे समाययौ ॥६॥ थागत्य दयितापार्श्वे । कथयामास नृपतिः ॥ गबाम्यहं स्वके देशे । मुक्त्वात्र त्वामपि प्रिये ।। ।। ६३ ॥ योग्यं निष्पादितं नास्ति । परिधानार्थमावयोः ॥ जुषणं मधुपेना-द्यापि निगद्यते त. तः ॥ ६४ ॥ यदा त्वां ऋषणं दत्वा । प्रेषयेन्मधुपार्थिवः ।। सौविदः समं वीरैः । समेतव्यं त्वया तदा ॥ ६५ ॥ श्रुत्वेतीदुपना दुःख-पूरसंपूरितावदत् ॥ अभाग्यं प्रकटीत-मस्ति नाथ तवाधु
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श प्रद्युम्न- ना // 66 // यत एकाकिनी पत्नीं / मां मुक्त्वा प्राणवल्लभ // राज्यं जोक्तुं गृहे यासि / प्रतसु. चस्त्रिं खलिप्सया / / 67 // यद्यत्र मां विमुच्य त्वं / निजगेहं गमिष्यसि / / स्थापयिष्यति पुष्टात्मा / स्व. कलत्रेषु तद्ययं / / 60 // तदा हेमरथोऽवोच-न्मावादीदशुनं वचः // त्वचित्ते कल्पना याह-यो ताहग्मधुनपतेः // 6 // यदायमावयोर्गह-माकारितः समागतः / तदावान्यां कृता नक्तिस्तेन प्रीति करोत्ययं // 70 // श्वमेव विदित्वायं / स्नेहं दर्शयतीत्यलं / / ततस्त्वया न कर्तव्या / चिंता चित्ते मनागपि // 11 // ना पुनः पुनः प्रोक्तं / स्वीकृतं वचनं तया // विमुच्य सोऽपि तां तत्र / चचालाशकुनेष्वपि // 12 // हेमरथे महीपाले / प्रस्थिते स्वपुरंपति / / नवाच मधुम्रपालो / मंत्रिणं स्मरपीडितः // 73 // हेमरथस्त्वितोऽचाली-मया संतोषितो भृशं // धीसख त्वं ममोपांत-मिंदुप्रनामयानय // 14 // | मंत्र्यवोचन्महीपाल ! यावत्समेति शर्वरी // विधाय चेतसो दाढय / तावत्त्वया प्रतीक्ष्यतां // 15 // | प्रधानवचनं श्रुत्वा / मोदमानो महीपतिः // स्वकीयकामनासि / जानन सुखेन तस्थिवान् / / 16 / / मेधाविनायोगो / निशायां शर्मणे नवेत // श्तीवास्तमितो जानु-रुभयोर्विननीतितः // 17 // For Private and Personal Use Only