________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
प्रद्युम्न । कर्तु मूर्तेर्मनोलवः ॥ सुवासिनीयुता याति । पादपाकीर्णकानने ॥ २७॥ वांनितोऽनुत्पतित्वेन ।।
शिशुपालो नृपः पुरा ॥ यस्य मूर्तेः प्रसादेन । याति साद्य तमर्चितुं ॥ २७ ॥ ततः कथं निषेध्यैषा-नंगयात्राविधानतः ।। स्वनाथस्यापि युष्मानि-पुतं गत्वा निरूप्यतां ॥ २५ ॥ तया निगदितं श्रुत्वा । गत्वा च पार्थिवांतिकं । सेवकाः कथयामासुः । सर्व वृत्तांतमादितः ।। ६० ॥ रुक्मिपीमनुरक्तां च । स्वस्मिन् कुशलकामनात् ॥ जानता शिशुपालेन । यात्राझा प्रददे मुदा ॥ ६१ ।। प्रमाणीकृत्य निर्देशं । सेवकैर्वसुधाविनोः ॥ कंदर्पमूर्तिपूजार्थ । दत्ता गंतु च रुक्मिणी ॥ ६३ ॥ अंतराले समुत्पन्न–प्रत्यूहव्यूहनाशनात् ॥ मोदमाना चचालासा-वपि पूजनदंनतः ॥ ६४ ॥ गी. यमाना मृगादीजिावत्सा कानने गता ॥ स्थित्वान्यस्त्रीयुता ताव-देतां जगौ पितृस्वसा ।। ॥ ६५ ॥ निकुंजे त्वरितं गत्वा । मनोन्मूर्तिपूजया ॥ त्वमेवैकाकिनी नडे । माधयस्व समीडितं ॥ ६६ ॥ प्रायः कामवशा कांता । परिवारमपि त्यजेत् ॥ निर्यात्येकाकिनी चापि । करोति वित्तचिंतितं ॥ ६॥
परित्यज्य ततः सर्व-मप्यात्मनः परिचदं ॥ पूजोपहारमादाय । मंदं मंदं विनिर्गता ।। ६० ।।
For Private and Personal Use Only