________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न गीगमनं वने ॥ ४५ ॥ गीयमाना वटीनी । रुक्मिणी कापि कानने ॥ याति नाथ यथाज्ञा ते ।
| तथा वयं प्रकुर्महे ॥ ४६ ॥ यदि प्रसाद्यते स्वामि-स्तदा गंतुं प्रदीयते । नो चेत्तदा तयास्माकं । त्वरितं त्वं प्रसादय ॥ ४ ॥ सेवकैरिति विझतो । जगाद वसुधाधवः । न देया सर्वया गंतुं । युष्माभी रुक्मिणी वने ॥ ४ ॥ इति श्रुत्वा निजस्वामि-मुखादेशं च सेवकाः ॥ न्यवारयंत .ते सद्यः । रुक्मिणी गमनाइने ॥ ४ ॥ जीष्म नृपानुजाजल्प-दाक्रोशवचनैस्तदा ॥ विना शुनं विचार किं । भवद्भिः क्रियते विदं ॥ ५० ॥ ते प्रोचुः को विचारोऽत्र । स्वाम्याझास्माकमीदृशी ।। ततो नूनं न चास्मानिर्यातुमेषा प्रदास्यते ।। ५१ ॥ नृपालभगिनी कोपा-टोपेन पुनरप्यवक ।। रे कथं न यथाजाता । समस्त्यत्र विचारणा ।। ५२ ॥ यतोऽन्येार्गता पूर्व-मेवाद् रुक्मिणी व. ने ॥ रममाणा वयस्यान्निः । समं शैशवचेष्टया ॥ ५३ ॥ तदा तत्र वने दृष्टा । तया मूर्तिमनोनुवः ॥ रागेण पूजयित्वा ता-मिदं वाक्यमनाष्यत ॥ १४ ॥ यदि स्वामिश्च मे भर्ता । निःशेषदुःख नाशकः ॥ शिशुपालो भवेत्तर्हि । सेत्स्यति मम चेप्सितं ॥ ५५ ।। तदा लग्नदिनेऽवश्यं । स्वर्ण | रूप्यमयैः सुमैः ॥ पूजयिष्यामि ते मूर्ति । समस्तार्तिविनाशिनी ॥ ५६ ॥ ततोऽसौ मानितां पूजां |
For Private and Personal Use Only