________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | विज्ञायवदनां वीक्ष्य । तामुवाच पितृखसा || पुत्रिके सर्वथा दुःखं । माकार्षीत्वं मनागपि ॥ ३४ ॥ चरित्र पूर्वमेव मया प्रोक्तं । वर्तते पुरतस्तव । तथोद्यमं विधास्यामि । यथा नावि तवेप्सितं ॥ ३५ ॥ मदीयं वचनं किं नु । कथितं विस्मृतं तव || एकमेव वराणां तु । वचनं दृढतायुतं ॥ ३६ ॥ सं१२५ | तोष्यैवंविधैर्वाक्यैः । कोमलैर्दुःखिनीं कनीं ॥ मुकुंद मिलनोपायं । पितृस्वसा व्यचिंतयत् ॥ ३७ ॥ एकाकिनी त्रियामायां | लात्वैनां यदि याम्यहं । कलंकिता तदा गुर्वी । जविष्यत्युभयोरपि ॥ ३८|| छानापृच्छ्यैव पित्रादी – नथवा सह केनचित । व्यहं किं प्रेषयाम्येतां । न तदप्यस्ति शोजनं ॥ || ३ || विचारे हृदयेनैवं । क्रियमाणे स्वबुद्धितः ॥ प्रादुर्भूता मतिस्तस्याः । शस्या मार्गानुगामिनी ॥ ४० ॥ ध्वस्तांगिदर्पकंदर्प - मूर्तिपूजन के तवात् ॥ वाद्येषु वाद्यमानेषु । समादाय व्रजाम्यमूं ॥ ४१ ॥ वादित्रेषु पवित्रेषु । वाद्यमानेषु वादकैः ॥ गीतेषु गीयमानेषु । तां लात्वा सा ययौ बहिः ॥ ४२ ॥ चित्रवादित्रसंगीत - गीतध्वानपुरस्सरं ॥ सुवासिनीवृता याव - न्निर्ययौ साथ रु. क्मिणी ॥ ४३ ॥ तावता शिशुपालेश - सेवकैः समुपेत्य च ॥ बहिर्गमनतः सर्वा । यपि कांता निवारिताः ॥ ४४ ॥ निवार्य च चरा गया । शिशुपालस्य सन्निधौ ॥ डुतं विज्ञपयामासू । रुक्मि
For Private and Personal Use Only