________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रद्युम्न शयः ॥ २५॥ शरीरे विद्यमाने च । समस्तमपि संनवेत् ॥ इंद्रियाणां गणे नष्टे । निःशेषमपि नरम नश्यति ।। २३ ।। ततस्तव हितायाहं । निरूपयामि रिशः ।। गंतव्यं महता तत्र । बलेन भवता
सह ॥ २४ ॥ रक्षणीयं शरीरं ते । महीपते यथातथा ॥ यात्मीयं हि तदेवात्रा-वसरे कृत्यमेति १४
यत् ॥ २५ ॥ इत्युदित्वा कलिं घोरं । समुत्पाद्य च नारदः ॥ प्रचचाल ततोऽन्यत्र । धरित्र्यां वेशमीदितुं ॥ २६ ॥
नारद| गते राजा । शिशुपालान्निधस्ततः । मेलयित्वा बलं प्रौढं । प्रतस्थे कुंडिनं पुरं ।२७। चलनानंतरं खटप-कालेनागत्य तत्र सः ॥ अवेष्टयत्स्वसैन्येन । समंतात्कुंडिनं पुरं ॥ 7 ॥ मा. गादत्र दूराह्वानः । कोऽपि नृपो रिपुर्मम ॥ श्तीव कटके नैवा-कारयत्परितो वृतिं ॥ श्ए ॥ लवणोदधिना जंबू-दीपो यथा समंततः ॥ तारकैर्वा यथा मेरु-स्तत्पुरं वेष्टितं तथा ॥ ३० ॥ पुरं तहेष्टितं श्रुत्वा । रुक्मिणी चिंतयान्विता ।। कृष्णपाणिग्रहोकंग । जाता च जनकानुजा ।। ३१ ।।
आगम्यते मुकुंदेन । मां वरीतुं कथं दुतं ॥ तमेव रमणं कर्तुं । मयापि गम्यते कथं ॥ ३२॥ त. | तो दीनमुखी सासी-हिषासंगमनेन्चया ॥ स्नेहिन्यमिलिते प्रायः । स्त्रीणां कष्टं महत्तनौ ॥३३॥
For Private and Personal Use Only