________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मुक्तिस्तपश्च संयमः ॥ शौचाकिंचनते सत्यं । ब्रह्मचर्यमितिस्म तत् ॥ २३ ॥ असौ संयमिनां धर्मः
। कथितो जिननायकैः ॥ सम्यक्त्वमूलः श्राद्यानां । स चोक्तो द्वादशवतः ॥ ४ ॥ यः पुण्यवान
भवेडीवो । मोदं जिगमिषुटुंत । स ऊरीकुरुते साधु-धर्म कर्मविमर्दनं ॥ ५ ॥ भवांतरेण | यो जीवो । यियासुरपुनर्भवं ॥ धरेत्सम्यक्त्वमूलानि । स द्वादशवतानि च ॥ ६ ॥ धर्मेणैतेन जंतूना-मष्टानामपि कर्मणां ॥ युक्तानामपि दाढयैन । जायते हि दयो सुतं ।। ए ॥ शानदर्शनावरण-प्रभृतिकर्मलेपिनां ।। पापिनामपि मानां । जायतेऽतो महोदयः । एG ॥ कर्मवृद्धि दयावेवं । मुनीश्वरनिरूपितौ ॥ समाकर्ण्य महीपालो । जगाद रचितांजलिः ।। 00 || समाकर्णय हे नाथ । जंतुजातकृपापर ॥ मयापृच्छ्यत यत्पूर्व । तसर्व कथितं त्वया ॥ १०० ॥ संसारे स्वार्थजा प्रीति–रप्रीतिः सहजेन च । औपाधिकं सुखं दुःखं । प्रजायतेऽननीप्सितं ॥ १ ॥ पंचवर्णात्मकं देव-नायकस्य धनुर्यया ।। तथा स्वजनवर्गस्य । संगरंगा अनेकधा ॥ ३ ॥ प्रद्योतते यथा विद्य
-दल्पकालं निशास्वपि ॥ संपत्तिरपि निःशेषा । तथा ज्ञेया विचदणैः ।। ४ ॥ पंचेंद्रियत्नवा नो | गाः । सदा रोगादिकारकाः ॥ संध्यारागोपमं प्रेम । शरीरं कणनंगुरं ॥ ५ ॥ अल्पकालं सुखावा ।
For Private and Personal Use Only