________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न- चेंद्रियमनोव्यापो । हादशाविरतिप्रथा ॥ ३ ॥ संज्वलनप्रत्याख्याना-प्रत्याख्यानान्यनंतकाः ॥
एते नेदाश्च क्रुन्मान-मायालोजसमुद्भवाः ॥ ४ ॥ सम्यक्त्वमिश्रमिथ्यात्व-मोहनीयं स्मितं र.
तिः ।। अरतिश्च जयं शोको । जुगुप्सा नोकषायकाः ॥ ५ ॥ नवेत्सत्यमनोयोगो-ऽसत्यहृयो २५४ | गकस्तथा ॥ सत्यामृषामनोयोगोऽसत्यामृषामनः पुनः ॥ ७६ ।। जायते सत्यवाग्योगो-ऽसत्य
वचनयोगकः ।। सत्यामृषावचोयोगोऽसत्यामृषावचोविधिः ॥ ७ ॥ भवेदौदारिको योग-स्त. | थौदारिकमिश्रकः ॥ वैक्रियमिश्र थाहार-कश्चमिश्रिकयोगकः ॥ ७ ॥ तैजसकार्मणाभ्यां च । योगाः पंचदशेत्यम। ॥ प्रणीता जिननाथेन । श्रछातव्या विवेकिभिः ॥ नए ॥ एतैर्नेदैर्भवेयुश्च । कषायाः पंचविंशतिः ॥ हेतवः सप्तपंचाश-द्भेदाः क्रमाद्भवंति ते ॥ ५० ॥ रुडेणाध्यवसायेन । समयसमयंप्रति ॥ शुनेतराणि कर्माणि । जीवश्व परिवर्धयेत् ॥ १ ॥ लौकिकलोकोत्तरान्यां । मिथ्यात्वाभ्यां महीयसीं ॥ स्थितिं कर्म समाप्नोति । प्रऋतकालदुःखदां ॥ ए॥ दायोपशमिकं ना म । सास्वादनं च वेदकं ।। दायिकमौपशमिकं । सम्यक्त्वं पंचधोदितं ॥ ३ ॥ एतत्सम्यक्त्वपूर्वेण । । यतिश्रावकधर्मयोः ।। सम्यगाराधनाऊतोः । कर्म प्रदीयतेऽखिलं ।। ए । मार्दवमार्जवं दांति
For Private and Personal Use Only