________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न कर्म । कर्म प्रदीयते कथं ॥ ११ ॥ मुनिराजस्तदाजप-दाकर्णय महीपते ॥ कर्मणां प्रकृतिः प्रा.
ज्या । वर्तते जिनशासने ।। ७२ ॥ सप्तवंचाशता कर्म । प्रादुर्जवति हेतुनिः ॥ परिणामेन तीवेण । तत्करणेन च वर्धते ॥ १३ ॥ मिथ्यात्वेन च तत्कर्म । तिष्टत्यनेहसं बहुं ॥ दीयते शुEसम्यक्त्व
-पालनेन निरंतरं ॥ १४ ॥ मिथ्यात्वपंचकं च दा-दशाविरतयः पुनः ॥ पंचविंशतिः कषाया । योगाः पंचदशात्मकाः ।। १५ ।। थाभिग्रहिकमिथ्यात्व-मनानिग्रहिकं तथा ॥ श्रानिनिवेशिकं
यः--सांशयिकमपि स्फुटं ॥ १६ ॥ धनाभोगिकनाम स्या-मिथ्यात्वं पंचधेरितं । तीर्थकरैर्न राधारः। केवलज्ञानभानुभिः ।। १७ ॥ यो जिनोक्तपृथक्त्वेन । सर्वप्रकारको ग्रहः ॥ दर्शनस्य निजस्यैव । तदानिग्रहिकं नवेत् ॥ ७० ॥ अवक्रण स्वभावेन । स्वकीयदर्शनेऽपि च ॥ स्वान्यदेवगुरु रागो-नाभिग्रहिकमीरितं ।। 90 |जानन्नपि जिनोक्तानि । तत्वानि स्वमनीषया ॥ यो नापि घटयेदर्थी-स्तत्स्यादाभिनिवेशिकं ।। ७० ॥ सूक्ष्मवादरजीवानां । कथितानां जिनाधिपः ॥ श्रखत्ते हृदि संदेहां-स्तत्सांशयिकमुच्यते ।। ७१ ॥ स्यादेकेंद्रियवच्चून्य-मनाः पंचेंद्रियोऽपि च ॥ येन विचारनिर्मुक्त-स्तदानानौगिकं नवेत् ।। ७२ ॥ षमां जीवनिकायानां । घातनं देषनावतः ।। पं.
For Private and Personal Use Only