________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- हर्षप्रकर्षतः ॥ २५ ॥ यागत्य पार्थिवागार-दार दौवारिकस्य च ॥ दत्वा पुष्पादिकं किंचि-न्मचमि ध्यं तेन समागतं ।। ६० ॥ पुरतः प्राभृतं मुक्त्वा । कृत्वा प्रणाममादरात् ॥ वनपालः दामापाल
"| मवीवदत्सनास्थितं ।। ६१ ॥ प्रनो पत्रप्रसूनोद्य-कलैाजति कानने ॥ मुनीश्वरः समेतोऽस्ति । २१२/ यतिसंततिसंयुतः ॥ ६ ॥ समाकर्ण्य महीशोऽपि । साधोस्तत्र समागमं ।। तस्य दत्वा बहु ऽव्य
मनइंदितुमुत्सुकः ॥ ६३ ।। रीनांकारयोगेन । मेलयित्वा पुरीजनान् । चचाल विपुलापालो। भ. तितो वंदितुं गुरुं ॥ ६४ ॥ मार्गे प्रमोदयन लोकान् । महत्तमसमृधिन्निः ॥ याययौ यावउद्यानसंनिधाने सुवो विभुः ॥ ६५॥ तवद् पतिचिह्नानि । परित्यज्य स्वजक्तये ॥ विवेश वनमध्येऽसौ । विनयी हि नयी नृपः ।। ६६ ॥ समागत्य च सूरींद्रो-पांते दत्वा प्रदक्षिणां ॥ विधातुं मानवं ज न्म । सफलं प्रणनाम सः ।। ६७ ॥ श्रोतुकामो मुनिस्वामि-वचनं दुःखमोचनं ।। सभायां संघपू
र्णायां । यथास्थानमुपाविशत ॥ ६० ॥ रम्या मुनीश्वरेणापि । प्रारेने पुण्यदेशना । संसारसुखस| ताना-मपि मोदप्रदेशना ॥ ६॥ निशम्य देशनां सुरि-पवित्रवकसनवां ॥ थानंदितो नृ: | पोऽपादीत । कर्मबंधननिर्णयं ।। ७० ॥ कथमुत्पद्यते कर्म । कथं कर्म समेधते ॥ तिष्टति वा कथं |
For Private and Personal Use Only