________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- प्ति | बहुकालं च दुःखदं । स्वरूपं संसृतेर्दृष्ट्वा । झुहिनोऽस्मि जवाहिनो ॥ ६ ॥ लोकस्य व्यवहा.
राय । न्यस्य राज्यं सुते निजे ॥ भविष्यति हि मे दीदा। भगवन युष्मदंतिके ॥ 9 ॥ श्राकर्य
नृपतेर्वाक्यं । जगाद मुनिपुंगवः ॥ माकार्षीः प्रतिबंध त्वं । प्रवर्तस्व यथासुखं ॥ ७॥ एकघस्रेऽपि २५६
| यो दीदां । पालयेत्स हि मोदगः ॥ वैमानिकोऽयावश्यं । भवत्यत्र न संशयः ॥ ॥ मुमुकुरवि संसारा-छ्यानध्यातपदार्थकः ॥ जैनी दीदां विना मोदं । न कोऽपि लभते नरः ॥ १० ॥
निशम्येति मुनेर्वाचं । प्रणम्य तत्क्रमद्दयं ॥ राजा जगाम धाम खं । संवेगरसपूरितः ॥११॥ गत्वा गेहे महाहर्षा-हत्वा राज्यं च सूनवे ॥ चास्विं समुपादत्त । पार्थिवः स्वजनैः सह ॥१२॥
पदीदास्वरूपं च । वीदयाकर्य गुरोर्वचः ॥ पूर्णो वैराग्यरंगेण । श्रेष्टी वनव कोविदः ॥ १३ ।। न्यस्य जारं कुटुंबस्य । योरपि तनूजयोः ।। कल्याणसुखसंप्राप्तौ । श्रेष्ट्यपि प्रावजन मुदा ॥ १४ ॥ तश्च श्रेष्टिनः पुत्रौ । नत्वा मुनीश्वरक्रमौ ॥ गृहस्थमार्गमप्राष्टां । दीदामादातुमदमौ ॥ १५ ॥ चारित्रग्रहणे शक्ति-र्नास्ति सांप्रतमावयोः ।। कृपालो त्वं कृपां कृत्वा । गृहिधर्म प्रदर्शय ।। १६ ।। मुनीकोऽपि तयोर्वाक्य-माकर्य श्रुतिगोचरे ॥ धर्म प्रकाशयामास । गृहिणामपि सौख्यदं ॥१॥
For Private and Personal Use Only