________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न- यत्पुरा वर्णितं भुपा-झया तत्सेवकैरपि । सश्रीकं प्रवरैर्वत्र-तोरणैस्तदनं कृतं ॥ ४ ॥ कुसुमा चनिनां सुगंधीनां । जलानामपि हारिणां ।। वर्षणेन दमा तत्र । सिक्ता सेवकसंचयैः ।। ४५ ॥ वापी.
| नां दीर्घिकाणां च । विश्वेषां सरसामपि ॥ प्रतैः सुरनिऽव्यै-वासितानि जलान्यपि ॥ ४६॥ ২০৭ | ऋषणैः पट्टकूलैश्च । पादपाः परिधापिताः ॥ रामा श्वेति चारामाः । सुशोगां दधिरे तनौ ॥४॥
श्रुत्वा श्रृंगारितं सर्व । वनं सांतःपुरो नृपः ॥ सकां तैः सह चुकांतैः । क्रीडां कर्तुमगादने ॥ ४ ॥ नृपालस्य पुरो रम्यं । ढौकनं क्रियते बुधैः ।। पादपैरिति दत्तानि । पत्रपुष्पफलान्यलं ॥ ४ ॥ आगतस्य महीशस्य । पुरस्तैरेव पादपैः ॥ पत्रैः पुष्पैः फलैश्चक्रे । प्राभृतं निजनक्तये ॥ १०॥ म. धोः समागमाद्नुषा । वनस्य वर्धतेऽधिका ॥ देधापीति मधोोंगे । ववृधे तस्य साता ॥ ११ ॥ तत्र वापीजलैश्वारु–श्रीखंडकुंकुमान्वितैः । सुवर्णशृंगिकां भृत्वा । केलिं चकार पार्थिवः ॥ १२॥
रिविभ्रमधात्रीभिः । सर्वाचिरंगनालिनिः॥ समंततः पुरेणापि । सोऽरमत व्यवहारतः ॥ ५५ ॥ तथापीअभाविप्र-योगादितो महीपतिः ॥ रममाणो वसंतेऽपि । मानसे रतिमाप न ॥ ५३ ।। नृपाला अपरे ये ते । समं सौवमृगीदशा ॥ क्रीडां कृत्वा वसंतस्य । मेनिरे सफलं जनुः ॥ २४॥
For Private and Personal Use Only