________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | नासि । शिशुपालार्पितास्म्यहं ॥ ए ॥ सोचे जानाम्यहं पुत्रि । माकार्षीश्चित्तमाधिमाक् ॥ पितृ । नही त्यां त्वं न दत्तासि । शिशुपालमहीभृते ।। एए । शिशुपालावनीपाल-पार्श्वेऽन्येार्गतेन तु ।। मु.
दितेन त्वदीयेन । भ्रात्रार्पितासि रुक्मिणि ॥ २०० ॥ रुक्मिण्युवाच मद्रंधु-गैतस्तत्रामवत्कथं ॥ तं सर्वमपि वृत्तांतं । प्रसादय ममादितः ॥ १॥ पितृस्वसावदवत्से । शृणु तत्कथयाम्यहं ॥ शिशु. पालोऽन्यदाचाली-ज्जेतुमुत्कटपार्थिवान् ॥ ॥ तदा त्वदीयतातस्य । स्वीकृतसौहृदस्य च ॥ प. त्रिका सह दृतेन । प्रेषिता तेन जा ॥ ३ ॥ तमत्र समेतव्यं । युष्माभिः प्रीतिधारिन्नः ॥
योबलेन साकं हि । पारीदयोऽवसरे सुहृत् ॥ ४ ॥ पत्रिका वाचयित्वा स । तत्र गंतुमना नृपः ॥ राज्येऽभिषेकयामास । रुक्मिणं निजनंदनं ।। ५ ।। रुक्म्यप्यन्यदधत्तात । सतोऽपि तव गोपतेः ॥ सत्वरमास्पदे सूर्या-श्मेव स्थाप्ये त्वहं कथं ॥ ६॥ नीष्मोऽवादीदनीष्मोक्त्या । समाकर्णय नंदन ॥ कृत्ये प्रबलकालीने । नृपेण यदि गम्यते ॥ ७ ॥ तदा स्वकीयसाम्राज्ये । न्यस्यते निजनं. दनः ॥ महतामपि पानां । प्रायशो विधिरस्त्ययं ।। ७ ॥ समाचख्यौ कुमारोऽपि । प्रऋतकालकर्म|णि ॥ यथा राज्ञां विधिस्तात । तथा मे त्वत्प्रसादतः ॥ ए॥ यिष्टे विषमे कार्ये । विनयी नंद
For Private and Personal Use Only