________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
१००
1
प्रद्युम्न | मह्यां । वाणीमिव विपश्चितां ॥ त्वामालोक्य मुनिः प्रोचे । कस्येयं तनया नृप || 9 || पाखोऽन्यदधत्स्वामिं - स्त्वत्प्रसादादियं सुता || ममास्ति परमेतस्या । विवोढा को नविष्यति ॥ ८८ ॥ मुनिः प्रोवाच नृपाल | यदि मां पृछसि डुतं । व्याकर्णय सकर्ण त्वं । लब्धवर्ण कृतस्तुति ||८|| यदूनामन्वयां भोधि – समुहासे शशीव यः ॥ चित्रं कलंकितामुक्तः । कृतारातिरपि स्फुटं ॥ [ ७० ॥ दुष्टानामपि देवाना -मन्वयैकप्रमाधनः ॥ शिष्टानामपि मर्त्यानां । पालनं विदधाति यः ॥ ७१ ॥ दोषयुक्तः स्वकीयोऽपि । त्यज्यते येन शत्रुवत || निर्दोषः परकीयोऽप्या - द्रियते च स्वमित्रवत् ॥ ॥ ९२ ॥ नवमो वासुदेवेशो । द्वारिकानगरीपतिः । एतस्याः परिणेता स । नावी नृपाल नृपणं ॥ ॥ ९३ ॥ इत्यतिमुक्ततातान्यां । क्रियमाणा मिथो मुदा । किंवदंती समीपे तु । संस्थितया मया श्रुता ॥ ७४ ॥ कृत्वा वार्तामिमां ताव - तातेन सह ते शुने || जगाम मुनिरध्यात्म – तेजा नि तपोवने ॥ ५ ॥ हिर्निबद्धं सुबद्धं स्यादिति न्यायं बुधोदितं । विदंत्यातो मयावादि । सत्यं नारदाषितं || ६ || यथातथं विजानीहि । ततस्त्वमपि रुक्मिणि । लोकेऽप्यस्ति प्रसिद्धं हि | नार्षजाषितमन्यथा || १ || रुक्मिणी तु तदावादीत । सत्यं ब्रूषे पितृस्वसः । किंतु त्वमपि जा
For Private and Personal Use Only