________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न
चरित्र
VU
न्यपदा कश्चि-तं बंधुमिव मानयेत ॥ ७५ ॥ वासयित्वा निवासाय । हारिकानगरी वरा ॥ सुराः । धीशाझ्या यस्य । धनदेन समर्पिता ॥ १६ ॥ एतत्सार्वजनीनं च । प्रथितं कथितं मया ॥ अन्य त्तस्यास्ति यत्किंचि-माहात्म्यं वर्ण्यते कथं ॥ ७ ॥ धैर्यशौर्यादिकानन्यान् । गुणान् वर्णयितुं म. या। नैकया जिह्वया विष्णोः । पुरस्तात्तव शक्यते ॥ ७० ॥ नारदोक्तमिति श्रुत्वा । स्वरूपमद्भु. तं हरेः । दधौ तन्मयतां चित्ते । पितृस्वसा च रुक्मिणी ॥ ए॥ अभूउत्कंठिता तस्य । दर्शनाय नृपानुजा ॥ रुक्मिणी तु तदुद्दाह-करणाय समुत्सुका ॥ ७० ॥ मनागपि विहस्योचे । रु. क्मिणी जनकानुजां ॥ अन्यत्रैवास्मि दत्ताहं । मिलिष्यत्यस्य वाकथं ॥ १ ॥ साप्यभ्यधत्त वत्से य-दनेन नारदर्षिणा ॥ प्रत्यपादि च तत्सर्व-मपि जानाहि सूनृतं ॥ २ ॥ यतो वासर एकस्मिन । भिदार्थमागतोऽभवत् । अस्मद्गृहेऽतिमुक्ताख्यो । मुनिझीनी श्रुतान्वितः ॥ ३ ॥ दत्वा शु. घानपानानि । गृहीत्वा सुकृतं च सः ॥ मुनिमामंत्रयामासो-पवेशयितुमासने ॥ ४ ॥ श्रागृह्य तव तातेन । संस्थाप्य चासने दणं ॥ स्थित्वा च पुरतस्तस्य । वारिन्यत सौकृती ॥ ५॥ ताव| तस्य मुनेश्चतु-र्गोचरे सहसापतत ॥ वृंदारककुमारीव । रूपमादधती तनौ ॥ ७६ ॥ गौरवर्णयुतां
For Private and Personal Use Only