________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
សុច
मरतेयस्य । शुधाचारप्रवृत्तयः ॥ ६३ ॥ यस्य पक्षे प्रवर्तते । दशार्दा बलिनो दश ॥ सहस्रशोऽपरेऽनेके । कौटुंबिकाश्च यादवाः ॥ ६४ ॥ विनयादर्यचातुर्य-युकलाचार्यसन्निधौ ॥ दासप्ततिकलान्यासः । कृतोऽस्ति येन हर्षतः ।। ६५ ॥ विनवानां प्रचतानां । दानकीर्तिविधायिनां ।। वर्तते देव ता यस्य । पूरका निजशक्तितः ॥ ६६ ॥ कुलिशर्षजनाराच-संहननेन यद्दपुः ॥ सत्समचतुरस्रण। संस्थानेन च राजते ॥ ६७ ॥ भुंजानो यौवनावस्था-मेव देव शावनौ ॥ मानुषत्वेऽपि देवीनां । जोगसंयोगकारकः ॥ ६ ॥ संति यत्कटके युक्ताः । शत्रुजयसमुद्यताः ॥ वीरा नृपतयः प्राज्याः पत्तयश्च गजा हयाः ॥ ६ ॥ एकतो लदशो वीरा । एकतः स जनार्दनः ॥ नभयोरपि संग्रामे । जयश्रीगुते हारं ॥ ७० ॥ नदपाटयत्पाणिभ्यां । बाल्ये गोवर्धनं गिरि ॥ जघान पूतनां चासौ । मसौ चाणुरमुष्टिकौ ॥ ११ ॥ वबंध कालियं व्याल-मगाधे यमुनांबुनि ॥ स दुष्टस्यापि कंसस्य । शिरः कोशमिवाचिदत् ॥ १२ ॥ अचलोऽपि चलेचार-रथो चामीकराचलः । न त्वसौ पुंडरीका.
दः । स्वकीयधैर्यवीर्यतः ॥ १३ ॥ दशजातिनवाः कल्पा । युग्मिनो ददतीहितं ॥ पूर्ण दत्ते स ए. | कोऽपि । यसामर्थिनामपि ॥ १४ ॥ अदभ्रद्रव्यदानेन । सोऽकाचिनिनोऽर्थिनः ॥ आगाद्यो |
For Private and Personal Use Only