________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
g
प्रद्युम्न | सत्यवचोधारिन् | ब्रह्मचर्यातिवर्यत || रुक्मिण्याशीर्वाग्दाने । त्वया यत्प्रतिपादितं ॥ ५२ ॥ तत्किं मुनिपते हास्या - सहसाकारतोऽथवा ॥ किंवा सत्यतया प्रोक्तं । त्वयैतस्याः प्रणामतः ॥ ५३ ॥ सोऽवादीत्सुभगे नैव । दास्यतः कथितं मया । सहसाकारतो नैव । किंतु सत्यतयोदितं ॥ ५४ ॥ मोघं मुनिना प्रोक्तं । जानती पार्थिवानुजा || तमेवार्थ दृढीकर्तुं । पुनरप्यवदन्मुनिं ॥ ९५ ॥ प्रणमावसरे नाथ । रुक्मिण्या यो न्यगद्यत ॥ स कोऽस्ति मयका त्वद्य यावदज्ञातनामकः ॥ ॥ ९६ ॥ कुलं शीलं सनाथवं । विद्या वित्तं वपुर्वयः ॥ एवं सप्तगुणान्वीतः । प्रायो वरो बरो भवेत् || १ || पितृन्यां च विवेकेन । स्वकीयैः सुजनैः पुनः ॥ तस्यैव दीयते कन्या । पृष्टश्चेति तया मुनिः ॥ ५० ॥ तस्य का जननी चास्ति । कल्याणजननी नृणां ॥ कोऽथवा जनको दर्ष
नको नको ॥ ९५ ॥ तस्य वा कीदृशं शीलं । पदः समस्ति कीदृशः ॥ विद्या कीदृग्वयः कीदृग्वपुः कीदृग्धनं पुनः || ६० || कटकं कीदृशं तस्य । बलं धैर्ये च कीदृशं ॥ अर्थिनां कीदृशं दानं । श्रुत्वेति निजगाद सः ॥ ६१ ॥ जननी देवकी तस्य । देवकीर्तितसगुणा || जनको वसुदेवस्तु । वसुदेवसमांगभृत ॥ ६२ ॥ श्रीमन्ने मिजिनाधीशः । सहोदरो विवेकवान || जैनध
For Private and Personal Use Only