________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ष्टिपुष्टमानसः ॥ जगाम नारदो नीष्म-नृपालनवनं वरं ॥ ४० ॥ तत्रास्ति नगिनी बाल-विधचस्त्रिं वा नृपतेर्न वा ॥ मंमिता पंडितस्त्रीषु । पांमित्येन निजेन च ॥ १ ॥ तया पंमितया वीदया
गतमृषिनारदं ॥ विनयैर्वहुमानैश्चा-ज्युबायासनमर्पितं ।। ४२॥ स विष्टरे स्थितो याव-पुरश्च ए६
स्थितया तया ॥ तावदाकारिताः सर्वा । यपि नंतुं नृपांगनाः ॥ ४३ ॥ रुक्मिण्यपि समाहूता । तया तानिः समं मुदा ॥ रूपसौंदर्यवामादी-प्रीतिकृपधारिणी ॥ ४ ॥ समा अपि समागत्य । प्रमोदभरपूरिताः ॥ नेमुर्नारदपादौ हि । नम्यो मुनिः समैरपि ॥ ४५ ॥ नतानामपि सर्वासां । स भाशीर्वादमन्यधात ॥ तस्याशीर्वचसा तेन । समस्ता अप्यमुमुदन् ॥ ४६ ॥ शिशुपालाय दत्तास्ती -तीव ब्रांतिमपासितुं ॥ रुक्मिण्यास्तु पृथक्त्वेन । तेनाशीर्वचनं ददे ॥ ४ ॥ कृष्णाग्रमहिषी वसे । न्यास्त्वं किल रुक्मिणि । महिलानां चतुःषष्टि-कलागुणविशारदे ॥ ४ ॥ नारदपैरसं. भाव्यं । निशम्य सहसा वचः ॥ रुक्मिण्या विस्मयेनाशु । दृष्टं पितृस्वसर्मुखं ॥ ४ ॥ तन्मुखाभिमुखं वीदय । संझया झापितं तया ॥ किमुक्तं मुनिनानेन । पृड पितृस्वसुर्घतं ॥ २०॥ रुक्मिण्या जनितां संझा-मवगम्य नृपानुजा ।। विनयात्स्नेहलैर्वाक्यैः । पप्रब मुनिनारदं ॥ ११ ॥ स्वामिन |
For Private and Personal Use Only