________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र/ तांतं कर
प्रद्युम्न ध्याचलं मार्गे। चेनुः सर्वेऽपि यादवाः ॥ ५५॥ सोमकोऽथ जरासंध पार्श्व गत्वा प्रकोपतः ॥ वृ. |
| त्तांतं कथयामास । निःशेषमपि मूलतः ॥ २६ ॥ समुद्रविजयोपांते । गतः स्वामिस्त्वदाझया ॥ घू. कारिषु प्रचतेषु । तत्र घृक श्वानवं ॥ ५७ ॥ एतावंतमहं कालं । जाननासं नरेश्वर ॥ त्वं त्रिखंमाधिपस्तत्र । त्वदाझा वरिवर्ति च ॥ २७ ॥ समुद्रविजयान्यणे । प्रेषितस्तदरं कृतं ।। त्वदाझापाल. नत्रांति-निवृत्ता मम मानसात ॥ एए । खट्पराजधरा एते । समुऽविजयादयः ॥ न तेऽपि पालयंत्याझा । पालयिष्यंति के तदा ॥ ६०॥ क्रोधामिर्वर्धमानश्च । कुरुते विकृतित्रयं ॥ श्रात्मतापं परतापं । प्रेत्यहानि स्वरूपतः ।। ६१ ॥ श्तीव वचनं सत्यं । विधातुं सोमकोऽकरोत् ॥ जरासं. धं महाकोपं । तवृत्तांतनिवेदनात ॥ ६॥ निष्कासनं मदाझातः । किमेषां कारयाम्यहं ॥ किं चक्ररत्नहोमार्थ । यहागौ नस्मसादमृन् । ६३ ॥ खं खं प्रकुर्वे किं । यादवान सकलानपि ॥ गृ. हीत्वा यदिवात्मीय-हस्ताभ्यां मर्दयामि किं ॥ ६४ ॥ सोमकोदितवृत्तांत-श्रवणान्मगधेश्वरं ।। विकल्पानिति कुर्वतं । दृष्ट्वा कालः सुतोऽन्यधात ॥ ६५ ॥ वराका यादवाः केऽमी । तात तन्मे स. | मादिश ॥ ननोनृलोकपाताला-नलेन्यः कर्षयामि तान ॥६६॥ यानयामि ततः कृष्ट्वा । सकलान् ।
For Private and Personal Use Only