________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रदुम्न श्चिददति नष्ट्वा क । गमिष्यामो वयं भयात् || ४४ ॥
| इत्यालापे मिथः सर्वैः । क्रियमाणे सहोदरैः ॥ समुद्रविजयोऽवादीत । पृच्च्यते क्रोष्टुकिः पु. रा ॥ ४५ ॥ साधु साधु तदा सर्वे-ऽप्यवादिषुः सहोदराः ॥ पृच्छ्यतां तमाकार्य । क्रोष्टुकिः स निमित्तवित ॥ ४६ ॥ सकलैरेवमालोच्या-कारितः क्रोष्टुकिस्तदा ॥ पृष्टो गावि किमस्माकं । हिताहितमतः परं ॥ ४ ॥ सोऽवादीत्सर्वथा यूयं । चिंतां माकार्ट मानसे ॥ एतान्यां रामकृष्णान्यां । युष्माकमुदयो महान् ॥ ४ ॥ प्रतिविष्णु जरासंधं । हत्वा तचक्रशक्तितः ॥ तद्राज्यभोगिनौ राम-कृष्णावेतौ नविष्यतः ॥ ४ ॥ प्रतिविषणुविघाताय । धृतावतारिकाविमौ ॥ दमावीरौ रामकृ. ष्णौ स्त-स्त्रिखमैश्वर्यधारिणौ ॥ २०॥ पश्चिमांबुनिधेस्तीरं । यूयं गलत गलत ॥ तत्र शत्रुदयो नावी । युष्माकं च महोदयः ॥ ११ ॥ गहतां यत्र युष्माकं । सत्यनामा सुतयं । जनयेत्तत्र सं. स्थेयं । वासयित्वा पुरीं मुदा ॥ १२॥ प्रमाणीकृत्य तदाचं । समुद्रविजयस्ततः ॥ अत्यादीन्मथुरा
मेका-दशनिः कुलकोदिभिः ॥ ५३ ॥ द्राक्शौर्यपुरमागत्य । ततोऽप्यादाय सप्त च ॥ कुलकोटी: । समुद्रांतं । समुद्रविजयो गतः ॥ २४ ॥ उग्रसेनोऽपि सार्थेऽगा-त्समुडविजयेशितुः ॥ अंतर्वि
For Private and Personal Use Only