________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ॥ ३ ॥ सोमकोदितमाकार्य । वचनं कोपसूचकं ॥ अनावृष्णिरमर्षेण । तमूचे विकलोऽसि किं | ॥ ३३ ।। एकवारं निषिद्योऽपि । श्रीतातेन सुधागिरा ॥ रामकृष्णावत्नीदणं रे । रंकवद्याचसे कथं ॥३४॥ पदपातविधातार-स्तस्य सर्वेऽपि बांधवाः ॥ याद्यास्ततोऽजल्पं-स्तंप्रति चारुणेदाणाः ॥ ३५ ॥ यथा जामातृघातेन । त्वत्स्वामी खेदवाननृत् ॥ तथा किं न वयं खिना । अस्मतषट्वंधु. घाततः ।। ३६ ॥ अनेहसमियंतं तु । जरासंधपराभवः ।। सोढोऽस्मानिः सहिष्यामो। नातःपरं म. नागपि ॥ ३७ ॥ याहि याहि मुखं लात्वा । त्वं कुशलेन सोमक ॥ ब्रूहि बेहि समाचार-मस्म दीयं विशेषतः ॥ ३० ॥ रुषानाधष्णिनेति द्राक् । तर्जितः सोमकोऽचलत । समुविजयेनाप्यपमानितो निजं पुरं ॥ ३५ ॥ मेलायित्वा द्वितीयस्मिन् । वासरे स सहोदरान् ॥ समुद्रविजयोऽप्रा. दीत् । किं कर्तव्यमयात्मभिः ॥ ४० ॥ स्वस्वबुट्या विचारो यः । समुत्पद्येत सुंदरः ।। कथनीयः समस्तोऽप्या-यतिसाधुर्विचार्य मे ॥ ४१ ॥ कश्चिदक्ति जरासंधः । कियन्मात्रः प्रवर्तते ॥ न वा च्यमिति कश्चिच । त्रिखंडाधिपतिः स तु ॥ ४२ ॥ कश्चिदक्ति सहैतेन । मरिष्यति युयुत्सवः ।। क| श्चिदति नानेन । संग्रामेण प्रपूर्यते ॥ ४३ ।। कश्चिद्रवीति नश्यामो । जीवरदाकृतेऽधुना ॥ क.
For Private and Personal Use Only