________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रद्युम्न कुरुत सत्वरं ॥ २१ ॥ हिमवद्दीपकत्वेन | वढेः शीतत्वसाधकाः ॥ अनुमातुं यथाशक्ती-धरेत्प्रामा
| णिकाग्रणीः ॥ १५ ॥ धृत्वा सहानुमानेन । संमतेन मनीषिणां ॥ निर्नर्सयेद्यथा चाशु । तमझं स विचक्षणः ॥ १३ ॥ युग्मं ॥ सोमकस्य तथा वाचः । श्रावं श्रावं जनार्दनः ॥ तं तु निर्सयामास । कुमारोऽपि स्वशक्तितः ॥ २४ ॥ अवध्यो दुतकर्मत्वा-पुरस्तान्मम गवतात् ॥ रे किं ना. परोला । जरासंधात्तवेशितुः ॥ २५ ॥ वयं तु सुकुमाराः स्मः उमारा पर्वमानन्नाः ॥ खादन खादन जरासंधो । जरासंधिमवाप्तवान् ॥ २६ ॥ तं प्रेषयामि चेत्कर्तुं । सजामातुः सहायतां ॥ सत्या दैयारिरित्याख्या । षष्टीतत्पुरुषा तदा ॥२७॥ सा मे षष्टीबहुव्रीहि-समासे संस्थितान्यथा । ज्ञेपालमा निजाधीशां-बुजसोमक सोमक ॥ २ ॥ धाकये क्या । विषणुवक्रोजितानि च ॥ समुविजयं प्राह । कोपाटोपेन सोमकः ॥ श्ए ॥ समुविजया यूयं । वंशरदाणतत्पराः ।। युष्मदंशे परं विष्णु-विषवल्लिरिखास्त्ययं ॥ ३०॥ यूयं जीवत विद्वांसः। सदायतिसुखैषिणः ।। शीघं युष्मानिरुद्यो । बाल्यादपि शिशुस्त्वसौ ॥ ३१ ॥ जीवनलाद् द्वादशभिश्च हायनै । रामोऽ. | पि राज्यं च नलोपि पतिः ॥ जीवन्महानंदपदं च साधये-जीवन पुमान पश्यति मंगलावलीः
For Private and Personal Use Only