________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
| कावे || १० || दूषणं च तवैवाव । जरासंधस्य नृजुः || विनाशकालसंसूचि । विपरी तमतिस्थितेः ॥ ११ ॥ एतावन्मात्रमप्यंतः । स च वेत्ति न दर्पतः । एतयो रामविष्वोः किं । स्वमातृ वधः || १२ || सोमकस्तदचः श्रुत्वा । समुद्रविजयं जगौ ॥ मा वदिष्टा गिरो यूयं । स६४ |र्श्वथेत्यविचारिताः || १३ || सेव्यसेवकनावः स्या - द्यत्र राजन् परस्परं ॥ याज्ञाया एव तत्रास्ति । प्रामाण्यं केवलं नृणां ॥ १४ ॥ जनकांगजयोर्घाते । जंपत्योरनुरक्तयोः ॥ यथा बंधुमती सिद्धHalf विचार || १५ || णामपि तु गर्भाणां । ततो जातो यथा वधः ॥ द्वयोरप्येतयोः सो ऽस्तु । तथा स्वनायकेया ॥ १६ ॥
नवंतः सर्वतो छिन्न- जननालयसंचयाः ॥ एतान्यां हि भविष्यति । यादवाः सकला यपि ॥ ॥। ११ ॥ केन सूत्रकृते दार - स्त्रोच्यते बुद्धिशालिना || यो बंनज्यते केन । प्रासादः कीलिकाकृते ॥ १८ ॥ जीवितार्थी पुमान को नु । व्यालव करौ क्षिपेत् || को वा केसरिणं सुप्त - मुछा - पयेत्क्रुधान्वितं ॥ ११५ ॥ बलिष्टेन समं मानो - त्कर्षस्तस्य हि मत्सरं । जनयेत्तेन तन्नूनं । शुना य जायते न हि || २० || ततोऽहमुपकाराय । युष्माकं कथयाम्यलं ॥ जरासंध त्रिखंडेश - वाक्यं
For Private and Personal Use Only