________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | ॥ चरित्रं
तु
८ ॥ यूयं मदादेश - पालकाः सेवका वराः ॥ सुखेन निजसाम्राज्यं । ततः पालयतानिशं || ९ || स्वकवंशमहाकक्षे | बृहद्भानुसमीरणौ ॥ किंत्वेतौ दलिगोविंदौ । मा वर्धयत सर्वथा || ४०० || देवक्याः सप्तमो गर्नः । कृष्णो यः कथ्यते जनैः ॥ स तु प्रागेव कंसेन । वसुदे६३ वाद्धि मार्गितः ॥ १ ॥ ततो दावपि मत्पार्श्वे । प्रयावविलंबतः || रामकृष्णौ भवतस्तु । राज्यं पां ॥ २ ॥ गोविंदगोपनाद्रामः । कंसघाताच्च केशवः । दीयतां मम गृह्णामि । यथा वैरं तदंतिका || ३ || जरासंधनृपोऽस्माकं । स्वाम्याज्ञापयतीति च ॥ सोमकोक्तवचः श्रुत्वा | समुद्रवि जयो जगौ ॥ ४ ॥ यार्जवासुदेवेन । गर्जाः षडपि वाचया || दत्ताः कंसस्य तन्नूनं । न न्याय्यं प्रविनिर्मितं ॥ ९ ॥ कंसेन निहता गर्नाः । षट् जाताः कृष्णबांधवाः ॥ तद्वैरेण दतः कंसो | ना त्र दोषो हरेर्मनाक ॥ ६ ॥ प्रद्योतिपुष्पदंताभ्यां । यदुवंशघनाश्रयः ॥ बालान्यां हलिजिष्णुन्या - मान्यां शोभेऽहमुच्चकैः || १ || यद्भविष्यत्प्रजातं त - दज्ञातं पूर्वमेव तु । दीयेते नु कथं रामकृष्णौ तौ जीवता मया ॥ ८ ॥ मनुष्यैर्गालिदानेन । यदि गालिः प्रदीयते । किं पणामपि बंधूनां । वधाद्दैरं न गृह्यते || ९ || सर्वथैव ततो राम - कृष्णयोर्नात्र दूषणं ॥ दानमप्येतयोर्नास्ति ।
For Private and Personal Use Only