________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रहा| भूले । ज्यालिते हि फलोद्भवः ॥ ७ ॥ जरासंधोऽन्यधाइरसे : मारोदीस्त्वमतः परं । रोदयिष्या
म्यहं तेऽरि-स्त्रीरुबेद्य मसंततीः ॥ 1 ॥ करिष्यामि यदा पुत्रि । यादवान भस्मसादहं ॥ अथवा * समुऽमर्यादि-देशत्यागविधायिनः ॥ नए ॥ सत्यसंधो जरासंधो । ज्ञेयस्तदा त्रिखंडराट् ।। अ
न्यथा दुर्जराग्रस्त–संधोऽहं तु विचक्षणे ॥ ५० ॥ युग्मं ॥ सबालस्त्रीविघातादे-न स्याचेत्पापि. नी मतिः । प्रतिविष्णोः कथं तर्हि । नरकस्य गतिनवेत् ॥ ए१ ॥ नीव चित्तवाकायैः । कृत्वा त्रिधापि तुल्यतां ॥ जरासंधोऽब्रवीदंत-काले झापयितुं गतिं ।। ए ॥ नाम्नाय सोमको चुपो । ज. रासंघमहीभृता । समुऽविजयान्यणे । प्रेष्यत त्वरितं रुषा ।। ५३ ॥ मथुरापुरि गत्वा डा-ग्समुद्र विजयेशितुः ॥ कथनीयं त्वया सम्य-सामदामादिन्नेदतः ॥ ४ ॥ सोमकः स्वपतेः शिक्षामादाय चलितस्ततः ।। मथुरायां समेत्योचे । समुद्रविजयं नृपं ॥ ए५ ॥ समुविजयाधीशाः । समुद्रविजयाश्रिताः ।। युष्मान् वदति नः स्वामी । जरासंधो नराधिपः ॥ ६॥ मदीया प्राणतोऽपी.
टा। जीवयशाः सुता मता ॥ तस्याः शस्याकृतेः कंसं । पति कोऽपि न बुध्वान् । एy ॥ शिशु | ज्यां सीरिशान्यिा -मव्यक्ताभ्यां भुजौजसा ॥ सर्वेषु वीदमाणेषु । कंसो योधोऽपि यतः ।।
For Private and Personal Use Only