________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न त्रिखंजरतेशस्य | जरासंधस्य तेजसा ॥ हृद्यहंकारतो जीव-यशास्तु प्रददौ न तान् ॥ १६ ॥
| गोपालहलिविषाणुज्यां । समं तान यादवानपि ॥ प्रथमं नस्मसात्कृत्वा । पश्चादास्ये जलांजलिं ॥ ॥ 9 ॥ वदंतीति स्वक्रेण । रुदती विरहातुरा ॥ प्रवेक्ष्याम्यन्यथा वह्नौ । प्रतिज्ञामिति सा दधी ॥ ७ ॥ प्रतिज्ञाय जरासंध–वातू राज्यं प्रकुर्वतः ॥ प्राप्ता राजगृहउंगे । सा त्रिविष्टपसन्निने ॥ ॥ ७ ॥ अथो स केशवादेशात । समुऽविजयाधिपः ॥ नग्रसेनं नृपत्वेना-स्थापयन्मथुरापुरि ।। ॥ ७० ॥ उग्रसेनार्पिता सत्य-नामा यौवनसंयुता ॥ जपयेमे मुकुंदेन । कोष्टुकिदत्तवासरे ॥ ॥ १ ॥ श्तो जीवयशाः सापि । क्रमेण रुदती भृशं ॥ विकीर्णचिकुरायाता । जरासंधस्य सन्नि धौ ॥ २ ॥ मुषिता मुषिता तात । जाताहं उःखिता दितौ ॥ मत्पतिर्मास्तिो राम-कृष्णान्यामनिमानतः ।। ७३ ॥ सशव्य श्व तहाक्या-ज्जरासंधनृपो जगौ ।। पुत्रिके भवतात्स्वस्था । वद वृत्तांतमादितः ॥ ४ ॥ किं जातं मारितः केन । कारणेन पतिस्तव ॥ पित्रा पृष्टातिमुक्तोक्तं । वृ. तांतं सादितोऽवदत् ।। ७५ ॥ श्रुत्वा पुत्र्युदितां वार्ता । जरासंधोऽप्यवीवदत् ।। कंसेन षट् हता ग| -स्तनव्यं न मनाकृतं ॥ ६ ॥ एकस्यामेव देवक्यां । हतायां सुतसंभवः ॥ नानविष्यत्तरो.
For Private and Personal Use Only