________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न| यादवान यदि ॥ समागबामि ते पार्श्वे । तदाहं स्यां न चान्यथा ॥ ६ ॥ प्रतिझामिति कृत्वा स ।
। पितृदत्तवलेन च ॥ पंचशत्या महीशानां । समं तीव्रमदोत्कटः ॥ ६७ ॥ बंधुना पवनेनापि । स
हदेवेन चान्वितः ॥ भवत्स्वशकुनेपुच्चैः । कालश्चचाल कालवत् ॥ ६॥ ॥ जरासंधनयत्रस्ता । नएटाः सर्वेऽपि यादवाः ॥ मार्गे प्रचलतानेन । श्रुतमेवं जनोक्तितः ॥ ७० ॥ तेषामनुपदं गबन् । शु.
हिं लब्धं ततो पुतं ॥ यादवादित्सया प्राप्तो । विंध्यगिरेरुपत्यकां ॥ ११ ॥ अतिवेगेन तत्पृष्टे । समायांतमनंतरं । कालं कालमिवाझासू । रामकृष्णेष्टदेवताः ॥ १२ ॥ दुष्टोऽसौ मावधीदेतान् । य. दून नाविमहोदयात् ॥ ताजिरित्याशु चक्रेऽद्रि-रेकहारश्चितोपमः ॥ १३ ॥ यदुसेना च सर्वात्र । वह्निना नस्मसादत् ॥ रुदती ताश्चितापाचै । वशामेकां व्यकुवेत ॥ ७ ॥ तदा तदंतिके कालः । समायातो बलेन तां ॥ अप्रादीकिमिदं न । रोदिषि त्वं कथं पुनः ॥७९॥ सोवाच मायया. नुवन् । यादवा मम बांधवाः ॥ कुमारास्तरुणा वृछा । मत्प्राणतोऽपि वल्लन्नाः ॥ १६ ॥ जरासंधसुतं काल-मागबंतं च पृष्टतः ॥ याकर्ण्य तेऽत्र सर्वेऽपि । ज्वलिता मारणताः ॥ 9 ॥ एकाकिन्यथ किं स्थित्वा । प्रकरिष्यामि तान् विना ॥ यतोऽहमपि वक्ष्यामि । दुःखिन्यत्र चितामले ॥
For Private and Personal Use Only