________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस ॥ ७८ ॥ विलपंती गदित्वेत्या कंदती तत्र शोकतः || मानशब्दैर्निषिद्यापि । काले पश्यति सा विशत् ॥ १५ ॥ वर्धमानमहाज्वाला - व्याजेनेव स्वपाणिभिः ॥ व्याकारयति तं काल - मातिचरित्र ध्याय चिता डुतं ॥ ८० ॥ यथोचे बांधवान् कालो | मदागमनजीतितः । गेहेनर्दिन एतेऽगु१० वा शिखिनि यादवाः || १ || प्रात्मनो नगिनीभर्तु र्घातकौ राममाधवौ ॥ कृष्ट्वा यश्च वि त्याया । दत्यायास्यामि वतिके ॥ ८२ ॥ पूर्व मयैव तातानां । पुरस्तादिति संश्रुतं । यतोऽहमेव मद्दाचा । प्रवेदयामि हुताशने || ३ || विनयात्पवनोऽवादी - छातः कृत्यं तवात्र किं ॥ ध्यानयि ष्याम्यहं वह्ने - धृत्वा केशेषु यादवान् ॥ ८४ ॥ उवाच सहदेवोऽपि । कृत्यमेतत्तत्वापि न ॥ यदमेव प्रविश्यामा - वानयिष्यामि तान् डुतं ॥ ८५ ॥ तथा परेऽपि सोदर्याः । सर्वेऽपि वसुधाधवाः ॥ मंत्रिणोऽपि च कालं तं । कथयामासुरुच्चकैः || ६ || कालस्तथाप्यमर्षेण । वार्यमाणोऽपि बांधवैः ॥ प्रविवेशानले तूर्णं । विचारं च विना मृतः ॥ ८७ ॥ तादृशं देवताकृत्यं । मृत्युत्पत्तिश्च तादृशी ॥ यादृशं चाशुभं कर्म । शरीरिणां हि संभवेत् ॥ ८८ ॥ देशांतरे सहस्रांशी | गते चास्ताचले क्रमात् ॥ शर्वर्यामुषितास्तस्यां । तत्रैव पवनादयः ॥ ८५ ॥ परेषां मारकः कालो । मृतिस्तस्यापि
For Private and Personal Use Only