________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | चेत् || जीविष्यति तदा कोऽत्र । पुरुषो वसुधातले || ९० || शोचंते संस्मरंतश्च । कालस्यापि चरित्रं गुणानथ || मंत्रिणो भुजश्वापि । पवनाद्याच सोदराः ॥ ५१ ॥
-
यथोदिते सहस्रांशौ । प्राचीमंडलमंडने ॥ न चितां न गिरिं चापि । ददृशुस्ते चमत्कृताः ॥ ११ || २ || देवरचितं सर्व — मिंद्रजालमिवानितः ॥ सर्वेऽप्यैदांत कालस्य । किंतु सत्यतया मृतिं || [५३ ॥ सततं देवता जाग्यात । सांनिध्यं कुरुते ययोः ॥ रामकृष्णौ सपुण्यौ तौ । दंतव्यौ क थमात्मभिः || [५४ ॥ तयोरेव वृषेणेति । देवतानिर्विकुर्व्य च ॥ कालेऽपि बली कालो । मारितः शौर्यभागपि ॥ ९५ ॥ स्वामिनो यादवा दूर- मगमन्नात्मवैरिणः ॥ इत्येत्य कथयामासु - स्तेन्यः स्वगूढपूरुषः || ६ || तद्गत्वा किमस्माभिः । कालं विना करिष्यते ॥ इत्यालोच्य निवृत्तास्ते । पवनादिकनृभृतः || ७ || जरासंधाय ते चेत्य । यावत्कालमृतिं जगुः ॥ पुत्रमृतिश्रुतेस्ताव -न्मूया सोऽपतद्भुवि ॥ ए८ ॥ प्रनृतैरुपचारः स । लब्धसंज्ञोऽनवद्यदा || व्यापत्कालकालेति । कंसकंसेति च स्मरन् ॥ ८९ ॥ जामातुरेव चैकस्य । दुःखमासीत्पुरा मम ॥ पुत्रस्य मरणात्तत्तु । डिगुणं प्रत्युतानवत् || ५०० || स्वयं रुदन् परानप्या - रोदयन् स विद्यापतः । समेते हि महादुः
For Private and Personal Use Only