________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न खे । स्यान्महानपि कातरः ॥ १ ॥ एकस्य जायते दुःख-मन्यस्य परमं सुखं ॥ अदृष्टानां हि वै. न चित्र्यात् । संसारस्थितिरीदृशी ॥२॥ इति कर्तुं समीचीनं । कालस्य परिपंथिनः ॥ ननंर्मरणं
श्रुत्वा । समुद्रविजयादिकाः ॥ ३ ॥ प्रशशंसुस्तदा केऽपि । महानाग्यौ बलाच्युतौ ॥ समुद्रविजयं केऽपि । केऽपि नैमित्तिकं पुनः ॥ ४ ॥ केऽपि श्रीजिननाथार्चा । प्रकुर्वते विशेषतः ॥ एकशो विघ्नविध्वंसे । केऽपि दानं दीदा ॥ ५॥ जगुः केचन गीतानि । ननृतुः केचनातं ॥ अवादयंश्च निःस्वाना-दिकवाद्यानि हर्षतः ॥ ७ ॥ ज्ञानीव सत्यवादी त्वं । कोष्टुकिं संस्तुवन्निति ॥ कृ. तझोऽपूजयस्रोच्चैः । समुविजयोऽध्वनि ।। || निमित्तं सत्यतायुक्तं । यद्यस्माकमसावदात । त. दास्यातिधनं दत्वा । नैव्यं न्यक्क्रियतेंजसा ॥ ॥ श्त्यालोच्य ततः सर्वै-वसुदेवादिनिर्ने पैः॥ स स्वर्णरूप्यमाणिक्या-दिकदानेन पूरितः ॥ १० ॥ मार्गेऽथ गडतां तेषा-मेकत्र तस्थुषां पदे ॥ थतिमुक्तश्चारणर्षि-रागतोऽनभ्रवृष्टिवत् ॥ ११ ॥ अन्युडानादिसत्कारैः । समुद्रविजयादिन्निः ॥ यादवैरपि निःशेषैः । पूजितस्तोषितस्तथा ॥ १५ ॥ स्वस्थीनतोऽतिसंतुष्ट-स्तेषामादरयोगतः ॥ | क्षणमेकं स्थितस्तत्र । स्यादादरोऽजरामरः ॥ १३ ॥ समुद्रविजयेशेन । तदा पृष्टो मुनीश्वरः॥ जग
For Private and Personal Use Only